Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ tato'pi cā'ṣṭame punaḥ |
ajasya niyamākhye vatsare kalpe tu pañcame || 1 ||
[Analyze grammar]

saptame tu manau vartamāne tatra tadā'pyaham |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 2 ||
[Analyze grammar]

mānāvānāṃ sukhārthaṃ vai tadā prakaṭito'bhavam |
pātāle tvekadā nāgāḥ kāmarūpadharāḥ priye || 3 ||
[Analyze grammar]

saṃkarṣaṇaṃ prīṇayituṃ mahārudraṃ pracakrire |
yajñe tatra mahārudre phaṇādhrāṇā kulāni vai || 4 ||
[Analyze grammar]

dvāpañcāśatsahasrāṇi saṃhatāni tadā'bhavan |
kṛṣṇā raktāstathā citrāḥ śvetāḥ śvitrāśca karburāḥ || 5 ||
[Analyze grammar]

nīlāḥ pītāśca haritāḥ svastikāścandrakāstathā |
paṭṭiśā dviphaṇāścāpi triphaṇāśca catuḥphaṇāḥ || 6 ||
[Analyze grammar]

śatānanāstathā nāgāḥ sahasraphaṇino'pare |
nāgarājāḥ karkaṭakāḥ śītalā ḍiṇḍimāstathā || 7 ||
[Analyze grammar]

bhūphiṇḍādyāḥ koḍiphāśca pāṇḍurāḥ paṇḍakāstathā |
śūlakā daṇḍakāścāpi dvimukhā divyacākṣuṣāḥ || 8 ||
[Analyze grammar]

oṃkārāstilavarṇāśca pāraḍaṅkāḥ kaṇāśanāḥ |
tiryagdhārāḥ sūtradhārā mudrapṛṣṭhā dvipṛṣṭhakāḥ || 9 ||
[Analyze grammar]

dvijihvā bahujihvāśca bahudaṃṣṭrā viṣālayāḥ |
kālakūṭāḥ samaṇayaḥ kārdamikāśca vārśayāḥ || 10 ||
[Analyze grammar]

ānalikāścānilakā mārucchrayāḥ sapakṣakāḥ |
ugrakāḥ śāntadāsāśca māhālasyā viḍambinaḥ || 11 ||
[Analyze grammar]

ityevaṃ bahujātīyāḥ kaṇādhrāḥ saṃhatāstadā |
saṃkarṣaṇaṃ yajñadevaṃ nijeṣṭaṃ cānalānanam || 12 ||
[Analyze grammar]

ījire toṣayāmāsurmiṣṭāhutibhirutsukāḥ |
sahasradivasaṃ naijaṃ yajñaṃ niyamato vyadhuḥ || 13 ||
[Analyze grammar]

gurusteṣāṃ svastiko'bhūt śeṣo'bhūnnṛpatistadā |
agragaṇyo yajamānaścānye puṇyāśca ṛtvijaḥ || 14 ||
[Analyze grammar]

pātālīyāni miṣṭāni sāmudrāṇi rasāni ca |
phalānyāraṇyajanmāni pārthivānyadanāni ca || 15 ||
[Analyze grammar]

kaṇāṃśca sasyajāṃścāpi kandāṃścauṣadhiśākhinaḥ |
samidhaśca vividhā vai gundrāṇi vividhāni ca || 16 ||
[Analyze grammar]

bhūvikārāṇi sarvāṇi bhojyāni havyakāni ca |
vratā''danāni yogyāni juhuvustatra cādhvare || 17 ||
[Analyze grammar]

saṃkarṣaṇo mahādevo nijamaṇḍalamaṇḍitaḥ |
pātālīyasurāḍhyaśca gāruḍaiḥ surakoṭibhiḥ || 18 ||
[Analyze grammar]

surāṇībhiśca sahitastṛptiṃ parāṃ makhe yayau |
pratyakṣo'bhūd rudrarūpadharastatrāntime dine || 19 ||
[Analyze grammar]

pūrṇāhutau pāyasādyairvṛtaistilaiśca piṣṭakaiḥ |
miṣṭarasaiḥ kriyamāṇāyāṃ kaṭvoṣadhibhistadā || 20 ||
[Analyze grammar]

prasanno'smītyāha sarpān tṛpto'smīti punaḥ punaḥ |
varaṃ vṛṇudhvaṃ sukhino bhavantvityāha tānpunaḥ || 21 ||
[Analyze grammar]

tadā rājā prajādyāste sarpā yayācire tataḥ |
vayaṃ vai mānave loke bhavāmo rājyabhāginaḥ || 22 ||
[Analyze grammar]

karma kṛtvā prayāsyāmo muktiṃ svargaṃ paraṃ layam |
dehyevaṃ varadānaṃ cet prasanno'si sukarṣaṇaḥ || 23 ||
[Analyze grammar]

varayogyāḥ sma ca viṣṇo sakarṣaṇa nijeṣṭada |
saṃkarṣaṇo vicāryaiva kṣaṇāntare jagāda tān || 24 ||
[Analyze grammar]

āraṇyavāsāḥ satataṃ mahāraṇyanivāsinaḥ |
bhavantu rājyabhoktāraḥ pṛthvyāṃ surasabhoginaḥ || 25 ||
[Analyze grammar]

mā mānavān bhūnivāsānudvejayantu vai kvacit |
ityevaṃ niyamaṃ kṛtvā varaṃ dadāmi vo dvijāḥ || 26 ||
[Analyze grammar]

evaṃ vai vartamāneṣu bhavatsu sukhamuttamam |
bhaviṣyati sukhaṃ yāntvabhyudayaṃ satataṃ dvijāḥ || 27 ||
[Analyze grammar]

ityuktvā ca haviṣyānnaṃ pūrṇāhutisvarūpakam |
labdhvā saṃkarṣaṇo devaḥ sasuro'dṛśyatāṃ yayau || 28 ||
[Analyze grammar]

atha nārāyaṇīśri vai tataste phaṇino'pi vai |
balino varadāne na satṛṣṇā mānave guṇe || 29 ||
[Analyze grammar]

mānaveṣu ca bhogeṣu gṛdhgino mohamāritāḥ |
āyayurvāyuvivarairbhūlokaṃ vai samantataḥ || 30 ||
[Analyze grammar]

kāmarūpadharāḥ sarve narā nāryo hi mānavāḥ |
sarpākṛtayo naivaiṣāṃ santi yadā''gatā bhuvi || 31 ||
[Analyze grammar]

pracchannāste mānaveṣu vartante ca vasanti ca |
hartuṃ rājyāni bhogāṃśca kāpaṭyabhṛtyakarmiṇaḥ || 32 ||
[Analyze grammar]

sarvatra bhūtale te vai rūpasaundaryaśālinaḥ |
nāgāścāpi ca nāginyo'bhavan bhṛtyakriyāparāḥ || 33 ||
[Analyze grammar]

rājasu śreṣṭhiṣu vipravargeṣvamātyaseviṣu |
sattāvatsu pradhāneṣu gṛhiṣvapyavasaṃśca te || 34 ||
[Analyze grammar]

bhṛtyā dāsāstathā dāsyo bhūtvā varṇānukāriṇaḥ |
vivāhitāśca kanyā vai mitho mānavayonibhiḥ || 35 ||
[Analyze grammar]

samūhurmānavakanyā nāgāśca nararūpiṇaḥ |
evaṃ sambandhamāpannā labdhvā'vasarameva te || 36 ||
[Analyze grammar]

daśanti sma narān rātrau nidrāvaśān kvacit kvacit |
mriyante saṃdaṃśitāśca nṛpā rājñyaśca sarvathā || 37 ||
[Analyze grammar]

śreṣṭhinaśca dhanāḍhyāśca sarve varṇeṣu sattamāḥ |
riktaṃ sthalaṃ ca sampattiṃ nijāṃ kṛtvā ca te tataḥ || 38 ||
[Analyze grammar]

bhuṃjate smoragāḥ kāmarūpadhrāḥ pṛthivīśvarāḥ |
saṃkarṣaṇasya vacanaṃ nānuṣṭhitaṃ hi tāmasaiḥ || 39 ||
[Analyze grammar]

svārthaparaiśchadmadharaiḥ pracchannabhogatatparaiḥ |
evaṃ tairmānavī sṛṣṭiḥ prāyaśo vai vināśitā || 40 ||
[Analyze grammar]

pracchannadaṃśadoṣaiśca nijasvārthaparāyaṇaiḥ |
nāgajātīyugaptā'pi nijasṛṣṭirvivardhitā || 41 ||
[Analyze grammar]

mānavānāṃ kriyāḥ sarvā devārādhanamityapi |
luptaṃ luptaṃ yajñakāryaṃ sandhyā luptā tathā''hutiḥ || 42 ||
[Analyze grammar]

śrāddhaṃ luptaṃ tathā dānaṃ damo luptaśca mānuṣaḥ |
ṛṣīṇāṃ gotrasaṃkalpāstathā luptāḥ samantataḥ || 43 ||
[Analyze grammar]

saṃskārā mānavā luptā udbhūtāścoragakriyāḥ |
vratāni cāpi luptāni luptamāvāhanādikam || 44 ||
[Analyze grammar]

arghaṃ luptaṃ raveścāpi vaiśvadevo layaṃ gataḥ |
pretakāryaṃ tathā luptaṃ devālayā nirarhaṇāḥ || 45 ||
[Analyze grammar]

kathāṃśāśca layaṃ prāptā viprā nṛpā mṛtāḥ khalu |
brahmacārinivāsāśca guruvāsā layaṃ gatāḥ || 46 ||
[Analyze grammar]

satyaḥ sādhvyo mṛtāścāpi māritā nāgakoṭibhiḥ |
sādhavo'pi mṛtāścāpyāvāsā grāmāḥ purāṇi ca || 47 ||
[Analyze grammar]

amānavāstu te jātā nāgakopaiḥ samantataḥ |
pravarāṇāṃ ca nāmāni layaṃ gatāni vāsiṣu || 48 ||
[Analyze grammar]

na jñāyante janaiścaitat kuta evaṃ vyajāyata |
atha devā yajñahīnāḥ pitarastṛptivarjitāḥ || 49 ||
[Analyze grammar]

śatavarṣe gate kāle'vicāryan samāhitāḥ |
kuta evaṃ kathaṃ jātaṃ nāstikyaṃ bhūtale'śubham || 50 ||
[Analyze grammar]

mānavānāṃ śataṃ varṣāṇāṃ gataṃ bhūtale'pi naḥ |
āmantraṇāvāhanādi naiva bhavati vai katham || 51 ||
[Analyze grammar]

dṛṣṭyā tu divyayā vīkṣya jñātavanto narā mṛtāḥ |
sarpā rājyāni kurvanti prajāḥ sarpātmikā api || 52 ||
[Analyze grammar]

kāmarūpadharāḥ sarpā nāginyo yoṣitaistathā |
iṣṭarūpapradhāriṇyo bhuñjate bhūmisampadaḥ || 53 ||
[Analyze grammar]

etajjātamaniṣṭaṃ vai dharmakarmavivarjitam |
tiryañcastāmasāḥ sarpāḥ pracchannachadmakāriṇaḥ || 54 ||
[Analyze grammar]

bhuñjate mānavān bhogān devarṣyunnatighātinaḥ |
mānavānāṃ bahudhā vai ghāto jātaḥ purādiṣu || 55 ||
[Analyze grammar]

vasatyādau na vidyante mānavāḥ phaṇino'ntarā |
araṇyādau pravidyante mānavā viralāḥ kvacit || 56 ||
[Analyze grammar]

te tvasmābhiścetanīyā nāgebhyo maraṇaṃ prati |
nāgānāṃ māraṇopāyān bodhanīyāśca pratyapi || 57 ||
[Analyze grammar]

ityabhimantrya kamale āyayuste bhuvastalam |
ilāvṛttaṃ madhyakhaṇḍaṃ cāraṇyānīsamanvitam || 58 ||
[Analyze grammar]

yatrā''sate dvijāḥ śuddhāstvaraṇye sarpavarjitāḥ |
gāruḍāścāpyatharvajñā homakarmaparāyaṇāḥ || 59 ||
[Analyze grammar]

ṛṣīn devān pravilokya dvijāḥ svāgatamācaran |
madhuparkaṃ pradāyaivā''gamane hetumityapi || 60 ||
[Analyze grammar]

jijñāsavaḥ samapṛcchan devāstadā'vadannabhi |
vijānantu dvijāḥ sarve mānavā nāgakoṭibhiḥ || 61 ||
[Analyze grammar]

mṛtāḥ sarve viṣayogairmriyante'pi dine dine |
nāgā mānavarūpāste saṃkarṣaṇavarād bhuvi || 62 ||
[Analyze grammar]

samāgatya hi vartante mārayitvā tu mānavān |
bhuñjānā mānavān bhogān modante chadmavartinaḥ || 63 ||
[Analyze grammar]

dharmakarmārādhanāvāhanārhaṇā'rpaṇādikam |
daivaṃ paitryaṃ tathā sauryaṃ viniṣṭaṃ karma jātakam || 64 ||
[Analyze grammar]

bhavanto'raṇyavāsāśca jīvantīti hareḥ kṛpā |
yatra nāgā na cāyatā diṣṭyā yūyaṃ hi jīvatha || 65 ||
[Analyze grammar]

nāgānāṃ māraṇopāyānātharvaṇagatān manūn |
japitvā nāgasṛṣṭīnāṃ bhūmau kurvantu saṃkṣayam || 66 ||
[Analyze grammar]

nāgayajñaṃ prakurvantu sārvabhaumā dvijāstviha |
ārādhayantu lokeśaṃ parameśaṃ kratau tathā || 67 ||
[Analyze grammar]

parabrahmā'kṣarātītaṃ śrīpatiṃ puruṣottamam |
nijarakṣāṃ prakurvantu drāvayantūragānitaḥ || 68 ||
[Analyze grammar]

ityuktvā pitaro devāḥ prayayurnijamandiram |
vipra ścerāvṛtakhaṇḍasthitā yajñaṃ pracakrire || 69 ||
[Analyze grammar]

tatra gāruḍasaṃjño vai niṣṇāto'tharvakarmasu |
hotā'bhavat tadā yajñe'nye viprā havanaṃ vyadhuḥ || 70 ||
[Analyze grammar]

atha sarpāḥ patantyeva na ca yajñe vikarṣitāḥ |
asamarthāstu te mantrā ūcurviprān samāhitāḥ || 71 ||
[Analyze grammar]

ārādhayantu deveśeśvareśvareśvareśvaram |
sa vai yuṣmaddhitaṃ viprāḥ kariṣyati pareśvara || 72 ||
[Analyze grammar]

ityuktāste drutaṃ lakṣmi brahmasatraṃ pracakrire |
gāruḍākhyadvijasyaiva guhe sahasrabhūsurāḥ || 73 ||
[Analyze grammar]

tatra tūrṇaṃ hariścāyādakṣarādhipatiḥ prabhuḥ |
yo'haṃ so'haṃ tvayā sākaṃ śrīpatiḥ puruṣottamaḥ || 74 ||
[Analyze grammar]

gāruḍasya gṛhamadhye paśyatāṃ dvijayoginām |
śaṃkhacakragadāpadmadharo mantraiḥ prasevitaḥ || 7 ||
[Analyze grammar]

mūrtimadbhistathā vedairyuktastatrā'bhavaṃ puraḥ |
vīkṣyotthāya dvijā mahyaṃ nemuḥ svāgatamācaran || 76 ||
[Analyze grammar]

āsanaṃ madhuparkaṃ ca daduḥ pādyaṃ samarhaṇam |
sarve nivedayāmāsuḥ kaṣṭaṃ mānavanāśanam || 77 ||
[Analyze grammar]

ahaṃ svastītyuvācaitān gataṃ bhayaṃ ca vo'dhunā |
kurvantu sarpasatraṃ vai niyuñjantu manūnimān || 78 ||
[Analyze grammar]

ityuktā gāruḍā viprā mama vākyena noditāḥ |
nāgasatraṃ vyadhustūrṇaṃ jagurmantrān phaṇāhanaḥ || 79 ||
[Analyze grammar]

ommāmarttyasadorvvimartyasadovvisa |
rpiṇo'thāpyasarpiṇoggarasañjuṣaḥ |
ommiṣammṛtaṅkalmaṣiṇo'mbhūjuṣiṇo'nvabhujino |
'vapatantviha havīṃṣi juhma om || 80 ||
[Analyze grammar]

omvviṣasiṇo danntaggāriṇo nnṛhaṇino |
'nṛjusariṇoddharmahaṇo vvappatantviha |
oṃ śatarasraviṇo'bdhirasraviṇo'pyanugkṣaranntviha |
rauddrakārcciṣṣu vvāpatanntviha || 81 ||
[Analyze grammar]

oṃ śammṛtijuṣo'timmṛtijuṣotiphphaṇijuṣo |
'tippuṣijuṣovvābhippatanntviha |
ombhūtiñjuṣo'tinnatiñjuṣo'śchadmañjuṣo |
'dhippatiñjuṣombhitaṣpatanntviha || 82 ||
[Analyze grammar]

itimantrāñjagustatra gāruḍā bhūsurāstadā |
juhuvuḥ krūrabījādyairnāgānāmantrya mantrakaiḥ || 83 ||
[Analyze grammar]

āsamudrāntabhūbhāgādāgatyāgatya cāmbarāt |
nāgāḥ patanti kuṇḍe vai tadā kṣveḍānalolbaṇe || 84 ||
[Analyze grammar]

sahasraśo mṛtā dagdhāḥ śeṣā baddhāśca rajjubhiḥ |
mantrabaddhā na vai śaktāścātmānaṃ moktumeva te || 85 ||
[Analyze grammar]

atha baddho'nantaśeṣastuṣṭāva māṃ pareśvaram |
rakṣa nātha kṛpāsindho mocayā'smān mahānalāt || 86 ||
[Analyze grammar]

sthāsyāmo na kṣitau kṛṣṇanārāyaṇa pareśvara |
śaraṇe patitām rakṣa jīvadānaṃ pradehi naḥ || 87 ||
[Analyze grammar]

anantaśeṣo bhakto'smi sadā te'haṃ janārdana |
ityukto'haṃ tadā prāhā'nantaṃ bhūsthān phaṇādharān || 88 ||
[Analyze grammar]

sarvajātīyanāgāṃstvaṃ nītvā yāhi hyadhastalam |
mā punaścātra vai loke mānave svapadaṃ kuru || 89 ||
[Analyze grammar]

ityuktaḥ svīcakāraiva sarvaṃ mayā pramocitaḥ |
sarpāḥ sarve mocitāśca mṛtyumukhāddhi gāruḍāt || 90 ||
[Analyze grammar]

ananto mama bhaktaśca pupūja māṃ pareśvaram |
tadā tvaṃ jānakījanye śeṣaputrī tadā'bhavaḥ || 91 ||
[Analyze grammar]

ānantī tvaṃ ca śeṣeṇā'rpitā mahyaṃ hi dakṣiṇā |
tadā''tharvaṇagāruḍadvijaputrāya śārṅgiṇe || 92 ||
[Analyze grammar]

rakṣiṇe nāgasarpāṇāṃ śrīśāya paramātmane |
atha yajño niyamito mayā parihṛtastadā || 93 ||
[Analyze grammar]

śeṣaḥ sarpakulānyeva sarvabhūtalagāni vai |
nītvā yayau bilānyeva pātālākhyāni vai tadā || 94 ||
[Analyze grammar]

mānavo'yaṃ tato loko garahīno mayā kṛtaḥ |
athelāvṛttakhaṇḍasthān mānavān sarvabhūmiṣu || 95 ||
[Analyze grammar]

avāsayaṃ cā'karavaṃ bahuvaṃśayutāṃstathā |
punarvai mānavaṃ varṣaṃ mānavaḥ saṃbhṛtaṃ tataḥ || 96 ||
[Analyze grammar]

daivapaitryaparāḥ sarve mama yogena bhūsurāḥ |
babhūvurbahuvijñāśca svastimantaśca devatāḥ || 97 ||
[Analyze grammar]

anādiśrīgarutmannārāyaṇo'haṃ tadā'bhavam |
ānantī tvaṃ mama patnī śeṣakanyā tadā'bhavaḥ || 98 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
avatārī svayaṃ tatra prākaṭyaṃ kṛtavān mama || 99 ||
[Analyze grammar]

tato'vatārā bahavastadvarṣe brahmaṇo'bhavan |
vedmyahaṃ sarvamevaitat smarā''nanti purābhavam || 100 ||
[Analyze grammar]

bhūloke mānavānāṃ vai tadā rakṣā mayā kṛtā |
tvayā sākaṃ tataścākalpāntaṃ sthiro'bhavaṃstataḥ || 101 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya kīrtanātsmaraṇādapi |
nāgabhīrjāyate naiva bhuktirmuktirbhavettathā || 102 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhaso'ṣṭamavatsare sarpāṇāṃ śāsanārtham bhūmāvanādigarutmannārāyaṇasya prākaṭyamitinirūpaṇanāmā ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 6

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: