Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

atha nārāyaṇīśri tvaṃ samākarṇaya matkathām |
daityānāṃ pāvanīṃ ramyāṃ sutalābhinivāsinām || 1 ||
[Analyze grammar]

brahmaṇaścāsanākhye vatsare vai navame purā |
kalpe caturdaśe cādye manau sutalake tale || 2 ||
[Analyze grammar]

āsīd rājā calavarmā sārvabhaumo mahābalaḥ |
atalasya vitalasya sutalasya janeśvaraḥ || 3 ||
[Analyze grammar]

trilokyāṃ yasya vai yānaṃ vyomagaṃ tvabhavattadā |
atalasya vitalasya sutalasya prajā janāḥ || 4 ||
[Analyze grammar]

caladevaṃ pupūjurvai pratyakṣaṃ rakṣakaṃ nṛpam |
rājā'pi dharmavānāsīt prajāpālanatatparaḥ || 5 ||
[Analyze grammar]

mama bhakto śivakanye devapūjāparāyaṇaḥ |
anāthā'tithinārīṇāṃ śaraṇyaḥ śīlaśobhanaḥ || 6 ||
[Analyze grammar]

dinārdhe yasya nityaṃ vai yāti devasya pūjane |
tadardhaṃ ca tato yāti rājyāvalokane tataḥ || 7 ||
[Analyze grammar]

śeṣārdhaṃ nijalokeṣu pravāse yāti sarvadā |
evaṃ kṛtavatastasya jijñāsā'bhūttapomayī || 8 ||
[Analyze grammar]

karmabhūmau tapaḥ śīghraṃ phalatyayutadhā yataḥ |
pṛthvyāṃ gatvā tapaḥ kāryaṃ vicāryeti vimānagaḥ || 9 ||
[Analyze grammar]

ṛṣyārṣe sadguruṃ pṛṣṭvā rājyaṃ sarvaṃ tataḥ sa ca |
kṛtvā tu gurusād rājā prāyayau mānavīkṣitau || 10 ||
[Analyze grammar]

kumudācalamāsādya śītavyāpte vane sadā |
tapastepe nirāhāraḥ sahasravatsarāṇi saḥ || 11 ||
[Analyze grammar]

tatra tapasi rājā'sau divyadṛṣṭyā vyalokayat |
nārāyaṇaṃ pareśānaṃ devaṃ śrīpuruṣottamam || 12 ||
[Analyze grammar]

māmeva paramātmānaṃ natvovāca manogatam |
namaste parameśāya tapaḥphalapradāyine || 13 ||
[Analyze grammar]

bhaktamānasapūrāya haraye paramātmane |
ityuktvā daṇḍavaccakre papau maccaraṇāmṛtam || 14 ||
[Analyze grammar]

yayāce preryamāṇaśca mayā calanṛpastadā |
acalatvaṃ dehi me'tra calaṃ tu nāśameti vai || 15 ||
[Analyze grammar]

calaṃ rājyaṃ calaṃ vittaṃ calaṃ kuṭumbakaṃ tathā |
calaṃ ca jīvanaṃ kṛṣṇa sutalādi calaṃ tataḥ |
acalatvaṃ vṛṇe tvatto bhakto'haṃ dehi me matam || 16 ||
[Analyze grammar]

śrīparameśvara uvāca |
śṛṇu rājan calaṃ sarvaṃ brahmāṇḍaṃ calamityapi |
kālaścalaścalā māyā calaṃ manaśca jīvanam || 17 ||
[Analyze grammar]

cale bhavet calaṃ sarvaṃ hyacalaṃ te mataṃ vada |
śrīcaladeva uvāca |
calaṃ cittaṃ calā lakṣmīścalaṃ śāsanamityapi || 18 ||
[Analyze grammar]

acalā tava bhaktirhi tāṃ vṛṇe dehi me prabho |
acalāyāstataḥ pātramacalaṃ syāṃ ca keśava || 19 ||
[Analyze grammar]

śrīparameśvara uvāca |
acalā me premabhaktiḥ sevā sā premapūrvikā |
tatpātramacalaṃ tvaṃ ced bhavituṃ vai samicchasi || 20 ||
[Analyze grammar]

tadā muktirmama loke te dadāmyacalāṃ dhruvām |
gṛhāṇa śīghraṃ me mantraṃ yāhi dhāmā'kṣaraṃ mama || 21 ||
[Analyze grammar]

śrīcaladeva uvāca |
calo'haṃ cā'calo jātaścedānīṃ kṛpayā tava |
acalasyā'calo vaṃśo bhavedevaṃ vidhehi me || 22 ||
[Analyze grammar]

śrīparameśvara uvāca |
yathā tvamacalo jāto matkṛpāṃśāttathā tava |
vaṃśo'pyacalatāṃ rājan madyogāt samprayāsyati || 23 ||
[Analyze grammar]

anapatyo bhavānāste sāpatyo bhava bhūpate |
māṃ vinā tu calaṃ sarvaṃ tavā'patyaṃ bhavāmyaham || 24 ||
[Analyze grammar]

acalo'haṃ tavā'patyaṃ bhavāmyatra vilokaya |
ityuktvā'haṃ tadā lakṣmi tasya vai mānasaḥ sutaḥ || 25 ||
[Analyze grammar]

abhavaṃ tvārṣadevākhyo rājā'titoṣaṇaṃ yayau |
tapaḥ samāpayitvaiva nītvā nṛpaṃ mayā saha || 26 ||
[Analyze grammar]

sutalaṃ tatra ṛṣyāryo gururmā jñātavān prabhum |
madājñayā'pi lakṣmi tvam ṛṣyārṣasya sutā'bhavaḥ || 27 ||
[Analyze grammar]

rājā svaṃ mānasaṃ putraṃ tvārṣadevaṃ vidhānataḥ |
rājye'bhyaṣecayat ṛṣyārṣo'pi sutāṃ dadau sa me || 28 ||
[Analyze grammar]

ārṣapadmābhidhā tvaṃ cā'sevayaḥ śrīpatiṃ ca mām |
ārṣadevaṃ cāvatāriprabhuṃ śrīpuruṣottamam || 29 ||
[Analyze grammar]

pālanārthaṃ vacanasya mayā'pi mānasaḥ sutaḥ |
viṣṇureva svayaṃ putrarūpeṇa prakaṭīkṛtaḥ || 30 ||
[Analyze grammar]

dṛḍhadhruvā'bhidhaḥ śaṃkhacakragadāsumāyudhaḥ |
jātamātro yuvā viṣṇurekhaiśvaryādiśobhanaḥ || 31 ||
[Analyze grammar]

acale vai pade cordhve svargānte viniyojitaḥ |
padādhāraṃ jagatāṃ vai grahāṇāṃ jyotiṣāṃ tathā || 32 ||
[Analyze grammar]

nakṣatrāṇāṃ tārakāṇāmṛṣīṇāṃ maṇḍalāni ca |
bhramanti sma diśāṃ dhrauvyād dhruvanāmnā dṛḍhīkṛtaḥ || 33 ||
[Analyze grammar]

caladevo mayā nārāyaṇīśri preṣito'kṣaram |
acalaṃ cā'vyayaṃ dhāma pālitaṃ madvaco mayā || 34 ||
[Analyze grammar]

acalo'haṃ tathā'nādikṛṣṇanārāyaṇaḥ sutaḥ |
parabrahma svayaṃ cā'nādyārṣanārāyaṇā'bhidhaḥ || 35 ||
[Analyze grammar]

mama putraḥ svayaṃ viṣṇurdṛḍhadhruvā'bhidhastathā |
ākalpāntaṃ tvacalo'pi mayā kṛto vacobalāt || 36 ||
[Analyze grammar]

evaṃ vai bhūtale lakṣmi prākaṭyaṃ me purā'bhavat |
rājyaṃ ca sutale loke putrasya tu divopari || 37 ||
[Analyze grammar]

tadā tvam ṛṣyārṣaputrīṃ cā''rṣapadmāṃ nijāṃ smara |
prākaṭyaṃ kathitaṃ cārṣanārāyaṇi prabhormama || 38 ||
[Analyze grammar]

tataḥ paraṃ pravakṣyāmi prākaṭyaṃ me śṛṇu priye |
atha lakṣmi mama vaṃśe dṛdadhruvasya va sutaḥ || 35 ||
[Analyze grammar]

thurānandātmakaścāsīd bhaktarāṭ tāpaso muniḥ |
tapaścacāra vipulaṃ vaiṣṇavo manukālikam || 40 ||
[Analyze grammar]

prasanno bhagavān brahmā varadānaṃ dadau tadā |
mā tapaḥ kuru rājendra varaṃ vṛṇu yathepsitam || 41 ||
[Analyze grammar]

ityukto brahmaṇā prāha tava varṣadvayā''yuṣam |
sahasradvayakalpātmajīvanaṃ māṃ ciraṃ kuru || 42 ||
[Analyze grammar]

tathā'stviti dadau vedhā varadānaṃ thurāya ha |
thurānando'pi bubhuje satyaloke yathāyatham || 42 ||
[Analyze grammar]

divārātrivimiśraṃ vai varṣadvayā''yureva ha |
navame vatsare dvedhā varṣadvayā''yuridgatam || 44 ||
[Analyze grammar]

sahasrakalpā divasā niśāḥ sahasrakalpikāḥ |
athaivaṃ daśame prāpte vatsare prāṇarodhane || 45 ||
[Analyze grammar]

vedhasaścāpi divase kalpe caturdaśe tadā |
manau ca prathame tatra thurānandasya vai priye || 46 ||
[Analyze grammar]

brahmavarṣadvayakālo gato rātridivādibhiḥ |
so'pi jātismarastatra punaścārabdhavāṃstapaḥ || 47 ||
[Analyze grammar]

trilokīnāṃ hi rājyārthaṃ sa ca devairnivāritaḥ |
satyalokādṛṣibhiśca janādibhyaśca pitṛbhiḥ || 48 ||
[Analyze grammar]

divaḥ surairmānavaiśca bhūtalād vinivāritaḥ |
yayau tapo'rthamatalaṃ satkṛto dānavaistadā || 49 ||
[Analyze grammar]

daityaiśca satkṛtaścāpi satkṛtaścāsurairapi |
tapaścacāra raudraṃ vai rudramārādhayanmakhe || 50 ||
[Analyze grammar]

mastakaṃ netrasahitaṃ juhāva kuṇḍage'nale |
rudrastāvattatra sākṣādabhavad divyabhāsuraḥ || 51 ||
[Analyze grammar]

vada kiṃ rocate te'tra vṛṇu sarvaṃ dadāmi te |
thurānandastadā prāhā'vadhyatvaṃ dehi me prabho || 52 ||
[Analyze grammar]

haraḥ prāha vinā kṛṣṇaṃ parabrahma sanātanam |
avadhyatvaṃ tava jātaṃ lagnaṃ bhavatu te śiraḥ || 53 ||
[Analyze grammar]

ityuktaḥ sa thurānando dhruvaputro'tiharṣitaḥ |
parihāraṃ tapasaśca pracakre svā'dhvarasya ca || 558 ||
[Analyze grammar]

atha rājā'pi cā''dātuṃ prasthānaṃ dānavānvitaḥ |
cakre bhuvaṃ divaṃ satyaṃ daityāsurasamanvitaḥ || 55 ||
[Analyze grammar]

yatra yatrā'bhavadrājyābhiṣiktaṃ padamuttamam |
sattāśritaṃ nṛpāṇāṃ ca surāṇāṃ cā'nyalokinām || 56 ||
[Analyze grammar]

tāṃstān sattāvataḥ sarvān vijitya yuddhadurmadaḥ |
nijāśritān vaśān kṛtvā tattatpadeṣu dānavān || 57 ||
[Analyze grammar]

daityānasurān svavaśān nṛpatīnabhyaṣecayat |
bhūtale sarvakhaṇḍeṣu nṛpā daityāśca dānavāḥ || 58 ||
[Analyze grammar]

sattādhīśā asurāścā'bhavan prajāprapīḍakāḥ |
dharmakarmavihīnāśca bhraṣṭācārasamanvitāḥ || 59 ||
[Analyze grammar]

aśīlāḥ kāmakārāśca hiṃsādaurātmyasaṃbhṛtāḥ |
ayajñaśīlāḥ bhoktāro'bhavan prajādhanasya te || 60 ||
[Analyze grammar]

tīrthadānārhaṇariktā vipathā brahmavarjitāḥ |
surā api ca pitaro maharṣayaśca tadbhayāt || 61 ||
[Analyze grammar]

duḥkhitā abhavan sarve mānavā rākṣasā'rditāḥ |
thurānando'pi sarveṣu lokeṣu tvasurānvitaḥ || 62 ||
[Analyze grammar]

vimānena prayātyevoddhoṣayatyeva sarvathā |
māṃ yajantu mānayantvārādhayantu janādhipam || 63 ||
[Analyze grammar]

parameśaṃ ca māṃ sākṣānmatvā'rpayantu copadāḥ |
yajñe māṃ pūjayantveva devatāyataneṣvapi || 64 ||
[Analyze grammar]

gaṇeśasya sthale māṃ ca pūjayantu sadā janāḥ |
āharantu karaṃ mahyaṃ kīrtayantu guṇānmama || 65 ||
[Analyze grammar]

paśyantu matpratimāṃ copacārānarpayantu me |
prātargṛhṇantu mannāma viṣṇuścā'haṃ na cetaraḥ || 66 ||
[Analyze grammar]

thurānando thurānando thurānando raṭantviti |
thurānande mahānando brahmānando miliṣyati || 67 ||
[Analyze grammar]

thuro'haṃ brahmasaṃjño'smi thure māyā na vidyate |
thuraṃ prāpya ca saṃsevya kaṣṭaṃ naṣṭaṃ bhavet sadā || 68 ||
[Analyze grammar]

māṃ thuraṃ māthuraṃ labdhvā bhavantu sukhinaḥ sadā |
astyahaṃ yogināṃ rājā pitṝṇāṃ dyusadāṃ tathā || 69 ||
[Analyze grammar]

mānavānāmṛṣīṇāṃ ca daityānāṃ rakṣasāṃ tathā |
vasūnāṃ ca nidhīnāṃ ca dikpālānāṃ nṛpo'smyaham || 70 ||
[Analyze grammar]

samudrāṇāmaraṇyānāṃ gandharvāṇāṃ nṛpo'smyaham |
ityajasya prāṇarodhākhye varṣe daśame tathā || 71 ||
[Analyze grammar]

kalpe caturdaśe tatra manau ca prathame nṛpaḥ |
balavānabhavad rājā daityadānavapūjitaḥ || 72 ||
[Analyze grammar]

atha bhaktaḥ prajā devāḥ pitaro munayaḥ striyaḥ |
satyaśca sādhavo māmārādhayāmāsurīśvari || 73 ||
[Analyze grammar]

pracchannāḥ svagṛhe svasvahṛdayeṣu samāhitāḥ |
tuṣṭuvuḥ śrīhariṃ māṃ ca rakṣārthaṃ mānavādayaḥ || 74 ||
[Analyze grammar]

hare nātha kṛpāsindho dīnabandho janārdana |
adharmārdana daityānāmantakṛt parameśvara || 79 ||
[Analyze grammar]

rakṣa rakṣa hare kṛṣṇā'nādinārāyaṇa prabho |
parabrahmā'ntarātmaṃstvaṃ rakṣa no dānavārditān || 76 ||
[Analyze grammar]

ityevaṃ prārthanāṃ cakrurbahudhā sarvadehinaḥ |
tadā'haṃ saṃvicāryaiva thurānandasya karma tat || 97 ||
[Analyze grammar]

varadānāntamevā'pi tvayā sākaṃ samāgamam |
bhūtale mānave loke meroḥ paścimakhaṇḍake || 78 ||
[Analyze grammar]

nāmnā bhāmantake khaṇḍe samprajñānadvijālaye |
viśokānāmapatnyāstu sannidhau darśanāttadā || 79 ||
[Analyze grammar]

prāvirāsaṃ bālarūpaḥ śaṃkhacakragadādharaḥ |
cakravajraśaktiśūladaṇḍapāśadharaḥ prabhuḥ || 80 ||
[Analyze grammar]

aṣṭabāhurhariḥ so'haṃ parabrahmanarāyaṇaḥ |
ujjvalaḥ koṭikāmordhvaprabhāvān kuśalo mṛdhe || 81 ||
[Analyze grammar]

sarvā'stramantravidvijño brahmabhāvaparāyaṇaḥ |
tadā tvaṃ ca samādiṣṭā mayā lakṣmi drutaṃ gatā || 82 ||
[Analyze grammar]

thurānandālaye naijaṃ prākaṭyamāptumīśvarī |
thurānandasya putrī tvaṃ jātamātrā tu mānasī || 83 ||
[Analyze grammar]

jyotsnākumārikānāmnī sarvalakṣaṇalakṣitā |
abhavaśca svayaṃvarayogyā nṛpālaye tadā || 84 ||
[Analyze grammar]

rājā svayaṃvarākhyaṃ ca samājaṃ kṛtavān kṣitau |
bhāmantake mahākhaṇḍe trilokyāhvānamācarat || 85 ||
[Analyze grammar]

svayaṃvarasya tatraiva maṇḍapo devamaṇḍapaḥ |
indrapurīsamastena nṛpeṇa kāritastadā || 86 ||
[Analyze grammar]

nirṇīte divase tatrā''yayurdaityāśca dānavāḥ |
rājānaḥ pārthivāḥ pātālādhipāśca divo'dhipāḥ || 87 ||
[Analyze grammar]

caturdaśabhuvanānāṃ dikpālā lokapālinaḥ |
āyayurmaṇḍape tatra jyotsnākumārikāṃ''kṣayā || 88 ||
[Analyze grammar]

samājo'bhūccārbudānāṃ rājñāṃ tatra nṛpālaye |
jyotsnā śṛṃgāritā śreṣṭhe muhūrte varamālikām || 89 ||
[Analyze grammar]

nītvā bandhubhirutkṛṣṭāyudhavedibhirānvitā |
yathārthajyotsnikā kanyā sarvākarṣaṇakāriṇī || 90 ||
[Analyze grammar]

suparicārayitryā ca kulaśuddhijñayoṣitā |
guruṇā cāpi vipreṇa yuktā maṇḍapamāyayau || 91 ||
[Analyze grammar]

lokottarasvarūpā tvaṃ samājajāḍyakāriṇī |
mugdhaḥ sarvaḥ samātstvāṃ vilokyā'kṣaravāsinīm || 92 ||
[Analyze grammar]

na dṛṣṭā na śrutā kvāpi kanyedṛśī mamā'stviyam |
ityevaṃ bhūbhṛtāṃ tatra hṛdayānyabhavan kṣaṇam || 93 ||
[Analyze grammar]

apūrṇarūpayogānāṃ bhagnānyāsan manāṃsi vai |
pūrṇānāmapi sandehāspadānyāsan manāṃsi vai || 94 ||
[Analyze grammar]

tava kāntyā tadā lakṣmi samājo'rbudabhūbhatām |
nistejā iva nikaṭe'bhavattatra kṣaṇāntare || 95 ||
[Analyze grammar]

svargasyāpi tu rājāno prabhagnāśāstadā'bhavan |
nā'smān variṣyatīyaṃ vai svā'yogyān rūpavarjitān || 96 ||
[Analyze grammar]

ityevaṃ caiṣaṇāhīnāstadā'nyeṣāṃ tu kā kathā |
atha tvaṃ gopuraṃ gatvā natvā gopuradevatām || 97 ||
[Analyze grammar]

praviṣṭā maṇḍapaṃ divyamārgeṇa svarṇaśobhinā |
dṛṣṭavatī ca rājanyaṃ śrutavatī ca vṛddhayā || 98 ||
[Analyze grammar]

alabdhahṛcchayā tatrā'lagnacittā punaḥ punaḥ |
vāratrayaṃ bhramitvaiva maṇḍapaṃ vīkṣya sarvataḥ || 99 ||
[Analyze grammar]

adṛṣṭvā māṃ varamālāyutā gopuramāgatā |
tatrā'hamabhavaṃ vipro'labdhapraveśa eva ha || 100 ||
[Analyze grammar]

daridraḥ pītadhautraśca pītakañcuka eva ca |
saveṣṭanaśirā vipraḥ ṣoḍaśavārṣiko yuvā || 101 ||
[Analyze grammar]

rūpasaundaryayuktaśca sūkṣmasarvā''yudhānvitaḥ |
daityasaṃhārakṛtsūkṣmaṃ rūpaṃ pracchādya cāgataḥ || 102 ||
[Analyze grammar]

kṛtacandrastathā bhāle kare tu japamālikaḥ |
pādayoḥ pāduke bibhran lokavilakṣaṇo'bhavam || 103 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhaso navamavatsare caladevavaṃśe dhruvasyā'calatārtham anādyārṣanārāyaṇasya daśamavatsare dhruvadevaputrasya thurānandasya dānavardhitasya parābhavārtham anādiprājñanārāyaṇasya prākaṭyaṃ jyotsnākumārikālakṣmyāḥ svayaṃvaraścetyādinirūpaṇanāmā saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 7

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: