Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

puruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ ṣaṣṭhe tāpasavatsare |
vedhaso'sya dvitīye kalpake ca prathame manau || 1 ||
[Analyze grammar]

prākaṭyaṃ tava rudrācca mamā'pi brahmato'bhavat |
pratikalpaṃ trilokīnāmutpattistatra jāyate || 2 ||
[Analyze grammar]

utpādako'tra vai brahmā sāyaṃ saṃhārako haraḥ |
poṣaṇasya prakartā tu viṣṇustatra sadā mataḥ || 3 ||
[Analyze grammar]

kintu taṃ niyamaṃ tyaktvā rudro devo maheśvaraḥ |
brahmāṇamāha mā sṛṣṭiṃ kuru tvaṃ yat karomyaham || 4 ||
[Analyze grammar]

sāyaṃkālasya kāryaṃ tvaṃ gṛhāṇa lokasaṃhṛtim |
na me tad rocate brahman saṃhārākhyaṃ hi karma yat || 5 ||
[Analyze grammar]

yogināṃ mādṛśānāṃ tanmahad duḥkhaṃ vivekinām |
saṃhṛtirnahi yogyā me hiṃsātmikā'tinirghṛṇā || 6 ||
[Analyze grammar]

satāṃ dharmo na vai hiṃsā paraduḥkhapradātṛtā |
paraduḥkhā'sahiṣṇutve mama hiṃsā na rocate || 7 ||
[Analyze grammar]

api kāyena manasā necchāmi parahiṃsanam |
kutaśca karmaṇā kurve pāpakṛt karma bhīṣaṇam || 8 ||
[Analyze grammar]

apadebhyaḥ sapadānāṃ hiṃsā pāpā'dhikānvitā |
sapadeṣvapi likṣāṇāṃ makṣikāṇāṃ tato'dhikā || 9 ||
[Analyze grammar]

caṭakānāṃ ca gṛdhrāṇāṃ garuḍānāṃ tato'dhikā |
śvādīnāṃ gomahiṣāṇāmuṣṭrāṇāṃ kariṇāṃ tataḥ || 10 ||
[Analyze grammar]

nāgānāṃ ca piśācānāṃ bhūtānāṃ ca tato'dhikā |
daityānāṃ rakṣasāṃ hiṃsā dānavānāṃ tato'dhikā || 11 ||
[Analyze grammar]

sūtamāgadhabandīnāṃ bhṛtyānāṃ ca śvapākinām |
mānavānāṃ ca viprāṇāṃ nārīṇāṃ ca tato'dhikā || 12 ||
[Analyze grammar]

kanyakānāṃ kumārāṇāṃ bālānāṃ ca satāṃ tathā |
yogināṃ cāpi bhaktānāṃ sādhūnāṃ brahmacāriṇām || 13 ||
[Analyze grammar]

sagarbhāṇāṃ sūtikānāṃ satīnāṃ ca tato'dhikā |
tīrthānāṃ cāpi caityānāṃ pratimānāṃ tato'dhikā || 14 ||
[Analyze grammar]

mandirāṇāmṛṣīṇāṃ ca devānāṃ ca tato'dhikā |
mumukṣūṇāṃ tāpasānāṃ hiṃsā pāpādhikā tathā || 15 ||
[Analyze grammar]

yajñīyānāṃ nṛpāṇāṃ ca gurūṇāṃ ca tato'dhikā |
vedānāṃ cāpi śāstrāṇāṃ hiṃsanaṃ sarvato'dhikam || 16 ||
[Analyze grammar]

haryeśānāṃ vibhūtīnāṃ hiṃsanaṃ ca tato'dhikam |
ityeṣāṃ pāpavistāro hiṃsātmā me na rocate || 17 ||
[Analyze grammar]

kariṣye'haṃ sarjanaṃ vai kuru tvaṃ vai visarjanam |
ciraṃ mayā kṛtaṃ visarjanaṃ tvayā prasarjanam || 18 ||
[Analyze grammar]

āyatau tvaṃ vidhehyeva visarjanaṃ na sarjanam |
ahaṃ sadā kariṣye sarjanaṃ na tu visarjanam || 19 ||
[Analyze grammar]

ityuktaśca tadā lakṣmi brahmā lokapitāmahaḥ |
śaṃkaraṃ prāha mā maivaṃ tvādṛśo hiṃsako'smi na || 20 ||
[Analyze grammar]

śreṣṭhaṃ kāryaṃ vihāyaiva kaḥ kaniṣṭhe viśejjanaḥ |
brāhmaṇo'haṃ na tatkartuṃ śaknomyatra kadācana || 21 ||
[Analyze grammar]

rudrasya tava kāryaṃ tat krūrasya nirghṛṇasya ca |
brāhmaṇā dayayā yuktā na niṣādāḥ kadāpi vai || 22 ||
[Analyze grammar]

mayā naiṣādikaṃ kāryaṃ manasā'pi na manyate |
jālaṃ pāśo ghātanaṃ ca kartanaṃ kūrcanaṃ tathā || 23 ||
[Analyze grammar]

vidalanaṃ rodhanaṃ ca naiṣādikaṃ hi tadbhavet |
dāhanaṃ bhedanaṃ cāpi peṣaṇaṃ prāṇakarṣaṇam || 24 ||
[Analyze grammar]

māraṇaṃ pāpakarmaitanme na śaṃbho prarocate |
nāhaṃ tatra kṛtaprajño bhavāṃstat kartumarhati || 25 ||
[Analyze grammar]

ityuktaḥ śaṃkaro lakṣmi raudrabhāvamupāgataḥ |
asahamāno vākyāni jagrāha vedhasaṃ gale || 26 ||
[Analyze grammar]

nyapātayat kṣitau tatrottānaṃ vai vedhase haraḥ |
pādaṃ datvā balād vakṣasyeva śūlaṃ gale nyadhāt || 27 ||
[Analyze grammar]

hāhākāro mahānāsīttadā trailokyavāsiṣu |
brahmaṇo'dya vināśo vai bhaviṣyatīti menire || 28 ||
[Analyze grammar]

ṛṣayaḥ pitaro devā jaḍāśca cetanā api |
cakampire rudraroṣānmadhyasthaḥ ko'pi nā''gamat || 29 ||
[Analyze grammar]

bhayaṃ gato'pi viṣṇuścā'nyasya tatra tu kā kathā |
brahmā sasmāra māṃ tatra trātāraṃ parameśvaram || 30 ||
[Analyze grammar]

akṣarānmama vai sthānāttūrṇaṃ tatra samāyayau |
tvayā sārdhaṃ tadā lakṣmi śūlaṃ jagrāha pāṇinā || 31 ||
[Analyze grammar]

tvamādiṣṭā praveṣṭuṃ ca hare śāntikarī satī |
hararoṣo'bhavacchāntastavā''veśāttadā priye || 32 ||
[Analyze grammar]

vivedā'kāryamevaitannamro māṃ vīkṣya lajjitaḥ |
śaṃkhacakragadāpadmadharaṃ śrīpuruṣottamam || 33 ||
[Analyze grammar]

koṭisūryasamābhāsaṃ sarvābhūṣaṇabhūṣitam |
sarveśvaraṃ dhṛtaśūlaṃ brahmarakṣākaraṃ prabhum || 34 ||
[Analyze grammar]

akasmādāgataṃ śāntaṃ sarvāntaranivāsinam |
anādiśrīkṛṣṇanārāyaṇaṃ śrīparameśvaram || 35 ||
[Analyze grammar]

brahmaṇo vakṣasi nyastaḥ śaṃbhupādo mayā tadā |
śūlaṃ ca mama hastābhyāmuddhṛtau līlayā priye || 36 ||
[Analyze grammar]

śaṃbhuḥ papāta vegenottāno mama balāttadā |
pārśve patantaṃ śaṃbhuṃ taṃ devāścālambanaṃ daduḥ || 37 ||
[Analyze grammar]

rakṣa rakṣa harekṛṣṇa bālakṛṣṇa pareśvara |
ajaṃ rakṣa haraṃ rakṣa rakṣa naḥ śaraṇāgatān || 38 ||
[Analyze grammar]

sarve vayaṃ tava bālāḥ poṣyā rakṣyāḥ sadā tvayā |
ityuktvā te nipeturme pādayordaṇḍavat tadā || 39 ||
[Analyze grammar]

puṣpādyairmānasairbhāvaiḥ pupūjurmāṃ dayābhṛtam |
parabrahmā'kṣarātītaṃ brahmavakṣogataṃ harim || 40 ||
[Analyze grammar]

śaṃkaro'pi ca me bhakto prayayāce kṣamāpanam |
mayā śaṃbhubodhitaśca saṃhāre dūṣaṇaṃ na te || 41 ||
[Analyze grammar]

mama śaktisvarūpo'si kartā'haṃ tava rūpavān |
mayā sṛṣṭamidaṃ sarvaṃ vijñavedhaḥsvarūpiṇā || 42 ||
[Analyze grammar]

mayā sampuṣyate sarvaṃ dātṛviṣṇusvarūpiṇā |
mayā saṃhriyate sarvaṃ hartṛharasvarūpiṇā || 43 ||
[Analyze grammar]

yo'haṃ so'haṃ haro viṣṇurbrahmā bhinnābhidhānvitaḥ |
pṛthagbhāvo na bhavatāṃ mama māyā durāsadā || 44 ||
[Analyze grammar]

tayā bhedaṃ gataścā'haṃ mamecchayaiva māyayā |
karomi bhedavat sarvaṃ vibhinnaṃ cetaro yathā || 45 ||
[Analyze grammar]

ajñānivacceṣṭayāmi līlā me sārvakālikī |
tatra te dūṣaṇaṃ śaṃbho hiṃsādoṣātmakaṃ na vai || 46 ||
[Analyze grammar]

utpannaṃ syād vinaṣṭaṃ vai svabhāva eṣo vastunaḥ |
tatra draṣṭā bhavān rudro vināśe nyāyato mama || 47 ||
[Analyze grammar]

nimittāni pralayādyāḥ kālo yugā niśāstathā |
kālasīmā nimittaṃ vai mayā maryādayā kṛtā || 48 ||
[Analyze grammar]

tasmātte dūṣaṇaṃ śaṃbho saṃhāre nāsti sarvathā |
ityuktaḥ śaṃkaro lakṣmi mayā svāsthyamupāgataḥ || 49 ||
[Analyze grammar]

kalahaṃ taṃ parityajya sadā saṃhāramānasaḥ |
sevate manniyogaṃ vai harate'nte yathoditam || 50 ||
[Analyze grammar]

athā'haṃ saṃvinīyaiva śaṃbhuṃ brahmasuto'bhavam |
anādiśrībrahmanārāyaṇaḥ śrīpuruṣottamaḥ || 51 ||
[Analyze grammar]

tvaṃ ca lakṣmi haradehānniṣkrāntā kanyakā tataḥ |
vaiṣṇavī rudraputrī vai mahyaṃ hareṇa cārpitā || 52 ||
[Analyze grammar]

ityevaṃ mama vai tatra prākaṭyaṃ ca tavā'pyabhūt |
ākalpāntaṃ tataścā'haṃ brahmanārāyaṇo'vasam || 53 ||
[Analyze grammar]

tvayā sākaṃ hi vaiṣṇavyā nārāyaṇīśri tatsmara |
evamanye'pyavatārāḥ koṭiśastatra me'bhavan || 54 ||
[Analyze grammar]

na tān śaktāḥ prasaṃkhyātuṃ cānye māmantarā priye |
athā'nye vatsare cāpi prākaṭyaṃ mama saṃśṛṇu || 55 ||
[Analyze grammar]

yamākhye vatsare cādye kalpe cādye manau tathā |
devatānāṃ vivādo'bhūd dhiṣṇyārthaṃ svargavāsinām || 56 ||
[Analyze grammar]

ekaḥ prāha mahendrasya padaṃ bhokṣye'hameva ha |
cā'paraśca tadā prāha sūryo'haṃ nā'paro bhavet || 57 ||
[Analyze grammar]

tṛtīyaḥ prāha candro'haṃ turyaḥ prāha dhanī tvaham |
kaścit prāha jaleśo'haṃ kaścitprāha maruttvaham || 58 ||
[Analyze grammar]

vasuścā'haṃ devaguruścā'haṃ ceśānadevatā |
ahamagnirgaṇeśo'haṃ senānyahaṃ dhruvo'pyaham || 59 ||
[Analyze grammar]

merurmama divaṃ me'pi maruccā'haṃ bhavāmyapi |
yamaścā'hamahaṃ viṣṇurbhavāmi śaṃkaro'pyaham || 60 ||
[Analyze grammar]

dikpālo'haṃ lokapālaḥ sādhyo'haṃ saṃbhavāmi vai |
viśvadevapadaṃ cā'haṃ bhokṣye pitṛpadaṃ tvaham || 61 ||
[Analyze grammar]

ityevaṃ vadamānānāṃ surāṇāṃ kalaho mithaḥ |
varivarti mahānevā'śāmyaḥ kenāpi śāsinā || 62 ||
[Analyze grammar]

parasparaṃ tadā lakṣmi balino devasattamāḥ |
prasahyeṣṭapadānyeva svāyattokṛtya sarvathā || 63 ||
[Analyze grammar]

sthitavanto nirbalāśca nirādhārāstadā'bhavan |
andharājyaṃ yathā svargaṃ tatrā'bhavad balārjitam || 64 ||
[Analyze grammar]

sāttvikā devatāścendravasucandrādayastadā |
āndhyasya vāraṇārthaṃ vai mimilurvai gurorgṛhe || 65 ||
[Analyze grammar]

kathamāndhyaṃ nivartetetyevaṃ vicāraṇā vyadhuḥ |
brahmaṇo vāpi śaṃbhorvā viṣṇorvā vacanāni vai || 66 ||
[Analyze grammar]

amaryādā na manyante devā garvapravegitāḥ |
tasmādatra prakartavyaḥ sarveṣāṃ hitakṛd vidhiḥ || 67 ||
[Analyze grammar]

yathā suragururmārgaṃ darśayet kurma eva tam |
śrutvaivaṃ tu tadā devānāha suraguruḥ svayam || 68 ||
[Analyze grammar]

dyauḥ sadā devamātā vai devān garbhe prarakṣati |
seyaṃ mūrtimatī cāste kurmastat sā vadecca yat || 69 ||
[Analyze grammar]

viṣṇurnāma tathā''dityo rājate'tra sadasyapi |
yathā vadet tathā sarve kurmastadvacanaṃ hitam || 70 ||
[Analyze grammar]

ityuktau tau namaskṛtya devān sarvānupasthitān |
prāhaturnirṇaye cāndhye yogyau nā''vāṃ tathāpi vaḥ || 71 ||
[Analyze grammar]

sūcayāvo hariṃ kṛṣṇaṃ paraṃ brahma sanātanam |
ārādhayāmaścā'traivā'dhikārapadada prabhum || 72 ||
[Analyze grammar]

sa eva nirṇayaṃ naśca dāsyatyevā'kṣarādhipaḥ |
yena sampālitaṃ sarvaṃ yena sannoditaṃ tvidam || 73 ||
[Analyze grammar]

yena sañcālitaṃ yāti sa no dāsyati nirṇayam |
yena ṛddhiḥ pradattā ca yathākarma yathāguṇam || 74 ||
[Analyze grammar]

yathāsthānaṃ yathaiśvaryaṃ yathādhiṣṇyaṃ padāni ca |
ārādhitaḥ samāgatya sa no dāsyati nirṇayam || 75 ||
[Analyze grammar]

ityuktāḥ sarvadevāste prasahya balavādinām |
śāsanārthaṃ sasmaruśca parabrahma sanātanam || 76 ||
[Analyze grammar]

akṣareśaṃ bhagavatāṃ bhagavantaṃ pareśvaram |
tūrṇaṃ cā'kṣaradhāmno'haṃ samāyāto mahāprabhuḥ || 77 ||
[Analyze grammar]

tvayā sākaṃ tadā nārāyaṇīśri pareśvaraḥ |
devaguroḥ sabhāyāṃ vai viṣṇvākhyā''dityasannidhau || 78 ||
[Analyze grammar]

divyo divyāmbarabhūṣo divyaiśvaryasamanvitaḥ |
koṭicandrārkarūpaśca sabhāmadhye vyavasthitaḥ || 79 ||
[Analyze grammar]

tvamādiṣṭā tadā lakṣmi dyutanau samavasthitā |
adṛśyā śāsayitrī tvaṃ sarveṣāṃ hitakāriṇī || 80 ||
[Analyze grammar]

surā dṛṣṭvā tu māṃ sarveśvareśvareśvareśvaram |
praṇatāścāsanaṃ cāpi madhuparkaṃ dadustataḥ || 81 ||
[Analyze grammar]

kuśalaṃ pṛṣṭavāṃścā'haṃ tebhyaste'pyanivedayan |
āndhyaṃ svarge pradhiṣṇyārthaṃ tacchāntiṃ cārthayannapi || 82 ||
[Analyze grammar]

mayā nārāyaṇīśri vai tadā sudarśanāni me |
samarthamuktarūpāṇi śāsakāni samantataḥ || 83 ||
[Analyze grammar]

krūrāṇi sāyudhānyeva prahitāni divi priye |
yatra yatra surāḥ santi paradhiṣṇyasthitāstadā || 84 ||
[Analyze grammar]

tāṃstānāhūya sarvān vai mama yuktāḥ sudarśanāḥ |
dhṛtvā dhṛtvā gurordvāraṃ samāninyurmadantike || 85 ||
[Analyze grammar]

mayā pṛṣṭāścāndhyapravartayitāraśca vai tadā |
nocuste lajjitāḥ kiñcit kṣamāṃ matto yayācire || 86 ||
[Analyze grammar]

daṇḍitā vai mayā sarve yamitāśca nije pade |
sthāpitāśca yathāyogye pade devā divi sthitāḥ || 87 ||
[Analyze grammar]

sarveṣāmadhikāre vai vyavasthā ca mayā kṛtā |
tadā tvaṃ ca mayā''diṣṭā sarvaniyāmikā satī || 88 ||
[Analyze grammar]

paradhiṣṇyā'yogyapātranirodhinī tadā'bhavaḥ |
aiśvaryaṃ ca mayā lakṣmi tadā tubhyaṃ samarpitam || 89 ||
[Analyze grammar]

dhiṣṇye dhiṣṇye tvayā tatra sthātavyaṃ sarvadā priye |
ayogyaścet samāgacchet prasahya padamuttamam || 90 ||
[Analyze grammar]

anyasyā'nyastadā lakṣmi tvayā kṣepyo vidūrataḥ |
tadārabhya hi deveṣu cā'nyapade'paraḥ kvacit || 91 ||
[Analyze grammar]

upaviṣṭaṃ samartho vai jāyate kṣipyate drutam |
evaṃ sarvapadeṣveva tvaṃ tadā saṃsthitā priye || 92 ||
[Analyze grammar]

ahaṃ putro'bhavaṃ viṣṇorādityasya tadā priyaḥ |
tvaṃ tataḥ kanyakā jātā dyugarbhā śrīrnarāyaṇī || 93 ||
[Analyze grammar]

dyāvā tadā'rpitā mahyaṃ tadā tvaṃ dyunarāyaṇī |
ahamāsaṃ tadā kalpe'nādyādityanarāyaṇaḥ || 94 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpatiracyutaḥ |
ākalpāntaṃ tadādityagṛhe'vasaṃ sutaḥ sadā || 95 ||
[Analyze grammar]

dyuputrī tvaṃ mama patnī devavīthī tadā'bhavaḥ |
ahaṃ smarāmi tatsarvaṃ smara tvaṃ devavīthikām || 96 ||
[Analyze grammar]

parabrahma svayaṃ cāhamabhavaṃ tatra vai sadā |
asaṃkhyā me'vatārāśca tatra varṣe'bhavannapi || 97 ||
[Analyze grammar]

evaṃ dhiṣṇyavivādaṃ vai tyaktvā devā yathoditam |
svasvadhiṣṇyaṃ gatāḥ sarve vivādapadavarjitāḥ || 98 ||
[Analyze grammar]

tadārabhya punarnaiva padārthaṃ yodhanaṃ kvacit |
babhūva tatra varṣe vai tathā kalpāntare'pi ca || 99 ||
[Analyze grammar]

mayā niyamitaṃ sarvaṃ yatheṣṭaṃ sthāpitaṃ yathā |
tathaiva yāti sukhato viparītaṃ na vai kvacit || 100 ||
[Analyze grammar]

ityevaṃ te śivaputri prākaṭyaṃ kīrtitaṃ mama |
paṭhanācchravaṇāccāpi bhuktimuktiphalapradam || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasaḥ ṣaṣṭhavatsare rudraśāsanārtham anādibrahmanārāyaṇasya saptamavatsare devānāṃ dhiṣṇyaniyamārtham anādyāditya |
nārāyaṇasya prākaṭyamiti nirūpaṇanāmā pañcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 5

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: