Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 300 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīrādhikovāca |
kṛṣṇakānta kathāḥ sarvāḥ saṃkṣepāt kathayā'sya me |
tretākhaṇḍasya vai śāntiḥ śravaṇe me'tijāyate || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
rādhike bhagavān śrīmallakṣmīnārāyaṇo'bhavat |
anādiśrīkṛṣṇanārāyaṇo lakṣmyā yuto yadā || 2 ||
[Analyze grammar]

tamenaṃ paramātmānaṃ hṛdayekṣaṇavarjitāḥ |
na jānanti yathārthaṃ vai parabrahma sanātanam || 3 ||
[Analyze grammar]

so'yaṃ samāgataḥ pṛthvyāṃ kṛpayoddhārahetave |
bhaktānāṃ mānasapūrttyai narāṇāṃ yoṣitāṃ tathā || 4 ||
[Analyze grammar]

dhanyāstāstanavaścātra yābhiḥ prāpto hariḥ svayam |
dhanyāni tānīndriyāṇi hareryogaṃ gatāni vai || 5 ||
[Analyze grammar]

dhanyāstāḥ ṛddhyaścāpi dhanyā deśāśca te tathā |
dhanyāḥ kuṭumbinaścāpi puruṣottamayoginaḥ || 6 ||
[Analyze grammar]

yatra vai paṭhyate lakṣmīnārāyaṇasya saṃhitā |
dhanyo deśaḥ sa evā'pi yatrā''ste puruṣottamaḥ || 7 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ khaṇḍe dvitīyake |
tretāsantānake nāmnā proktamādyaṃ sumaṃgalam || 8 ||
[Analyze grammar]

sārvabhaumaṃ ca māhātmyaṃ parabrahmaṇa īritam |
tato hiraṇyamayāṇḍasya kośakūrcasamudbhavau || 9 ||
[Analyze grammar]

hiraṇyakūrcahiraṇyāṇḍābhidhāvasurāvubhau |
yuyudhāte saha saṃkarṣaṇena gadayā tataḥ || 10 ||
[Analyze grammar]

merorbhāgā vyavacchinnā ye ye te tvabhavan grahāḥ |
sarvadhāmyarthitaḥ kṛṣṇaḥ prakaṭībhūya dhāmataḥ || 11 ||
[Analyze grammar]

sevāṃ gṛhṇāti ca pṛthvyāṃ kambharāśrīgṛhe'pi ca |
prādurbhāvajayantyāṃ cotsave dānastavādayaḥ || 12 ||
[Analyze grammar]

devadevījananānivṛkṣavallyādiṣu kṣitau |
daśame divase daityaiḥ prabhorapakṛtiḥ kṛtā || 13 ||
[Analyze grammar]

ṣaṣṭhīsūtakaśeṣādyairbālakṛṣṇāvanaṃ kṛtam |
sūtakasya samutpattiḥ sūtātmavaradānakam || 14 ||
[Analyze grammar]

nāmakāryotsave sāṇāsuro vyāghrāsuro hatau |
ekādaśe'hani preṃkhā''roho'nantasvarūpakaiḥ || 15 ||
[Analyze grammar]

talājārākṣasīnāryā moho harau subhaktatā |
lājā sa maṃgalakāryakarī jātā kṛpāvaśā || 16 ||
[Analyze grammar]

dugdhapānadine naikarūpairdhenupayo'śanam |
gorūparākṣasīnāṃ saprāṇastanyasya pānakam || 17 ||
[Analyze grammar]

harerbhūmyupaveśākhyasaṃskāre siṃhikādarī |
anyāścāpi bālakṛṣṇaṃ siṣevire hariṃ prabhum || 18 ||
[Analyze grammar]

karṇavedhe'sya saṃskāre sūcyādyā devatā api |
sevāṃ kṛtvā'bhajan kṛṣṇaṃ patiṃ bahusvarūpiṇam || 19 ||
[Analyze grammar]

annaprāśanasaṃskāre dadāvannāni bhūriśaḥ |
oṣadhayo bhojayitvā kāntaṃ kṛṣṇaṃ prapedire || 20 ||
[Analyze grammar]

vṛttijñānāya vai dvātriṃśadvastūni sahaiva saḥ |
tāvaddhastaiḥ prajagrāha divyatā'sya prakīrtitā || 21 ||
[Analyze grammar]

tato daityastriyo yuddhaṃ vidhavāḥ kartumāyayuḥ |
rākṣasīnāṃ kanyakānāṃ tumulaṃ yuddhamābhavat || 22 ||
[Analyze grammar]

kanyakānāṃ vijaye rākṣasīnāṃ śaraṇāgatiḥ |
divyatā kanyakākārātmatā śrīhariṇā kṛtā || 23 ||
[Analyze grammar]

tābhyaḥ śrīlomaśaḥ prāha sevāmokṣavṛṣāṃstataḥ |
āśramīyāḥ sarvakanyāḥ vrataṃ varṣāsu cakrire || 24 ||
[Analyze grammar]

śatrūñjayādrisaṃvāsāḥ kaṃkatālā hatā mṛdhe |
kaṃkatālyaśca rākṣasyo yuddhe divyā haripriyāḥ || 25 ||
[Analyze grammar]

abhavaṃśca nyuṣurlomaśāśrame cātmavedikāḥ |
pitṛkanyā hareḥ pūjāṃ cakrire pretamokṣaṇam || 26 ||
[Analyze grammar]

rāśibhiḥ kṛtapūjā ca kṛṣṇaprāsādavarṇanam |
mahāmaṇḍapaśobhā ca hareḥ śṛṃgāravarṇanam || 27 ||
[Analyze grammar]

prahlādasya mṛdhaṃ nārāyaṇena bhaktito jayaḥ |
dānavānāṃ mokṣaṇaṃ ca kanyānāṃ varaṇaṃ hareḥ || 28 ||
[Analyze grammar]

śrīhareścaulasaṃskāre romṇāṃ nārāyaṇātmatā |
jīvānāṃ romarūpāṇi tvaghānīti prakīrtitam || 29 ||
[Analyze grammar]

sālamālāsuranāśastatstrīṇāṃ harisaṃgrahaḥ |
yajñasūtrotsave daityā sālamālādijātayaḥ || 30 ||
[Analyze grammar]

vināśitāstathā mokṣadharmā lomaśavarṇitāḥ |
sukeśinaḥ samākhyānam aśūnyaśayanavratam || 31 ||
[Analyze grammar]

devasvāpā bhinnabhinnatithiṣvapi ca pūjanam |
pātāleśasya vai kāraṇḍavasya nāśanaṃ tataḥ || 32 ||
[Analyze grammar]

kanyakā rakṣitā lomaśālaye svastikasya vai |
āraktadeśīyabhūpaśāvadīnasutārthakam || 33 ||
[Analyze grammar]

pūjanaṃ śāvadīnāyai devyai bālabalikṛtam |
devyā rājādisaṃhāraḥ kṛto'tha badarīvanam || 34 ||
[Analyze grammar]

kuru kṣetraṃ hareḥ kuṃkumavāpī prati cāgamaḥ |
bālārpaṇaṃ tatpitṛbhyo mātṝṇāṃ mokṣa īritaḥ || 35 ||
[Analyze grammar]

purādharme śvetaketormaryādā sampradarśitā |
saudāsapatnyāṃ vāsiṣṭho'śmako jātastathā vṛṣaḥ || 36 ||
[Analyze grammar]

utathyabhāryābhogaṃ vai cakre bṛhaspatirbalāt |
dīrghatamā baleḥ patnyāṃ putrānajanayad bahūn || 37 ||
[Analyze grammar]

sarve bālagrahāḥ proktā ye ye yā yāḥ svabhāvataḥ |
atha vyāghrāsurāṇāṃ vai vināśo hariṇā kṛtaḥ || 38 ||
[Analyze grammar]

pañcamā'bdotsave gāndharvāṇāṃ pragāyanāni ca |
siṃhavyāghrādicarmabhyaḥ siṃhāḥ sajīvanīkṛtāḥ || 39 ||
[Analyze grammar]

haro naṭanaṭīyukto nāṭyāni vidadhe tataḥ |
prasannahariṇā tatra kṣetre saṃvāsitāḥ sadā || 40 ||
[Analyze grammar]

śrīhareḥ sarvavidyāptirvarāṭakatapohatiḥ |
varāṭakā'nīkanāśo daṇḍādi ceritaṃ tathā || 41 ||
[Analyze grammar]

dikpharamlecchasaṃhāro hariṇā kṛta īritaḥ |
śaṃkare vastrarahite ṛṣyāśramagate dvijāḥ || 42 ||
[Analyze grammar]

tāḍayāmāsurīśaṃ te satīśāpāddhi rākṣasāḥ |
teṣāṃ vināśitaṃ rākṣasatvaṃ śrīhariṇā tataḥ || 43 ||
[Analyze grammar]

ṣaṣṭhavarṣārambhamahe kṛṣṇādyaiḥ pūjanaṃ kṛtam |
devāyanadvijasya tatpatnyāḥ śvapacatā hatā || 44 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitākathāyāṃ camatkṛtiḥ |
stutistīrthaṃ corjavrataṛṣikṛtamudīritam || 45 ||
[Analyze grammar]

kanthādharasya caritaṃ camatkāro'timṛtyutā |
hṛḍḍakāyanikāsvāmitvaṃ nāstikyaṃ kuruṃgataḥ || 46 ||
[Analyze grammar]

mṛtasya vipraputrasya vṛṣaparvetijīvanam |
nāstikyena maraṇe'sya mlecchajanma sutena tu || 47 ||
[Analyze grammar]

kṛtoddhāro dvayorbhūtvā vaiṣṇavo lomaśānmuneḥ |
raṇaṃgamakṛte yajñe yakṣakanyādivāhanam || 48 ||
[Analyze grammar]

śrīhareśca kṛtaḥ śreṣṭhaḥ saptamo jananotsavaḥ |
raṇaṃgame gate dakṣiṇadhruvekṣaṇavāñcchayā || 49 ||
[Analyze grammar]

antā'rkideśabhūpena lakṣmaṇāryeṇa satkṛtiḥ |
patnīmātṛdrohakartṛmātrāgaskararākṣasāt || 50 ||
[Analyze grammar]

patnīmātṛrakṣaṇaṃ ca śrīharikṛtamīritam |
yuddhe raṇaṃgamasyaiva jayo'tha lakṣmaṇārpitāḥ || 51 ||
[Analyze grammar]

sahasradvayakanyā vai lomaśasyopadeśanam |
putraputrīpatipatnīśiṣyaśiṣyādivarṇanam || 52 ||
[Analyze grammar]

vedhaḥputryaḥ suṣumṇeḍāpiṃgalāḥ svāmibhāvataḥ |
hariṃ vīkṣya yayurdeśān lokayituṃ vimānagāḥ || 53 ||
[Analyze grammar]

satyalokaṃ yayustābhyaḥ śrutvā hariṃ suvīkṣitum |
prasthitā dvāsaptatikanyakā yānena vedhasaḥ || 54 ||
[Analyze grammar]

abrikteśena svasainyaiḥ ruddhaṃ vimānamambare |
dūtādyuktistatra śukrā'rajādaṇḍādivarṇanā || 55 ||
[Analyze grammar]

viśvakarmacitrāṃgadāsurathānāṃ ca varṇanā |
tato yuddhe mlecchakoṭyo vinaṣṭā lakṣaśo'pi ca || 56 ||
[Analyze grammar]

sadvivekā'vivekau varṇitau ca śaraṇāgamaḥ |
punaḥ kāpaṭyayuddhe ca mṛtā mlecchāḥ sahasraśaḥ || 57 ||
[Analyze grammar]

mlecchastriyo lakṣaśo'pi yuyudhurmumuhurharau |
kṛtyābhirnāśitāścā'tha rājñaḥ śrīharidarśanam || 58 ||
[Analyze grammar]

tasya prāgjanmapuṇyādi coktaṃ prasaṃgataḥ khalu |
abriktadeśasāmrājyaṃ bhaktābhyāṃ pradadau hariḥ || 59 ||
[Analyze grammar]

ārabījapradeśānāṃ rājyaṃ yuddhe vijitya ca |
dharmarāṭa pradadau devamarudbhyo daityayoniṣu || 60 ||
[Analyze grammar]

janmāntarakathā devamarutāṃ tatra kīrtitā |
raktabījā''rabījādidhundhudaityakathoditā || 61 ||
[Analyze grammar]

nadīpūroḍhanaukāyā udayākhyanṛpasya ca |
rakṣā kṛtā tu hariṇā prajānāṃ ceti varṇitam || 62 ||
[Analyze grammar]

krūrasiṃhasya vai rākṣasatvaṃ haripramocitam |
aṣṭamā'bde rugṇavyaṃgyādīnāṃ nairogyamāhitam || 63 ||
[Analyze grammar]

jalamagnavasumedhaśreṣṭhirakṣoditā tataḥ |
gopanāthamahātīrthaṃ saurāṣṭre varṇitaṃ tataḥ || 64 ||
[Analyze grammar]

bālakṛṣṇasyopavītamahotsavastu varṇitaḥ |
nāradoktaparāvidyopadeśastatra varṇitaḥ || 65 ||
[Analyze grammar]

pāritoṣikadānāni tathopadārpaṇānyapi |
prabhoḥ sevārcanapūjādiphalaṃ parivarṇitam || 66 ||
[Analyze grammar]

ṣaḍbhirjanmabhirvai jāḍyamaghadṛṣṭāntadānataḥ |
pūrvasvabhāvavaicitryaṃ vistarāt sunirūpitam || 67 ||
[Analyze grammar]

naiṣkarmyayogaḥ samprokto jñānamādhyātmikaṃ tathā |
ātmaniveditabhaktyā rājarājñyoḥ pramokṣaṇam || 68 ||
[Analyze grammar]

āmodanagarāvāsasudhanākhyasya rakṣaṇam |
caurebhyo vai kṛtaṃ divyarūpeṇa hariṇeritam || 69 ||
[Analyze grammar]

tryaṣṭakārorantyajasya sastrīkasyāpi mokṣaṇam |
kauśikāmbarṣiyogena kuṣṭhajalodarakṣayaḥ || 70 ||
[Analyze grammar]

viprabālaṣaṭśatānāṃ nāśakān rākṣasān hariḥ |
nāśayāmāsa yuddhe jīvayāmāsā'rbhakān punaḥ || 71 ||
[Analyze grammar]

tithīkaraṇa saritāṃ ghorapratigrahaiḥ phalam |
viprāṇāṃ nāśitaṃ proktaṃ hariṇā kṛpayeritam || 72 ||
[Analyze grammar]

bāleśvaranṛpasyāpi parīkṣā putrarandhanāt |
kanyāpatnīgrahaṇācca kṛtā śrīhariṇeritam || 73 ||
[Analyze grammar]

jayadhvajasya yajñe śrīharerdarśanamīritam |
droṇādiparvatānāṃ cāvabhṛthe pāpanāśanam || 74 ||
[Analyze grammar]

kolāracilaśaṃbhalanārāyaṇasarāsyapi |
divyatāṃ mokṣaṇaṃ prāpuḥ kathā ceyaṃ suvarṇitā || 75 ||
[Analyze grammar]

dharmāścaturyugāṇāṃ vai pulastyoktāḥ pradarśitāḥ |
akṣarakṣetramāhātmyaṃ proktaṃ kauṃkumavāpikam || 76 ||
[Analyze grammar]

harivaṃśīyaprajānāṃ sahyādrau vāsa īritaḥ |
kharaputrā'dharmajīvā'suranāstikatā harau || 77 ||
[Analyze grammar]

darśitā'sadgatiḥ paścād gatyarthaṃ varadānakam |
atha kuṃbhe prayāge cāgatatīrthādikoṭayaḥ || 78 ||
[Analyze grammar]

sanatkumāravacanāt kuṃkumavāpikāṃ yayuḥ |
atha siṃhalavāsānāṃ rākṣasīnāmupadravaḥ || 79 ||
[Analyze grammar]

mahāmāryādibhirvināśitau badrīṃ gate harau |
āgatya hariṇā prajīvitā mṛtāstu ye purā || 80 ||
[Analyze grammar]

atha jñānaṃ viśeṣā'dvaitā'dvaitaṃ mokṣadaṃ matam |
harervibhūtayo mokṣapradāstato'bhivarṇitāḥ || 81 ||
[Analyze grammar]

vyūhacatuṣṭayasyā'pi svataḥprakāśarūpatā |
varṇitā kuṃkumavāpyāṃ tīrtharūpeṇa vāsitā || 82 ||
[Analyze grammar]

uṣṭrālaye mahākhaṇḍe jhaṃjhāvāte mahatyatha |
kṛtā śrīhariṇā rakṣā jīvitā ye mṛtāstadā || 83 ||
[Analyze grammar]

urvaśyāścakravākītvaṃ mārjārītvaṃ tathā ṛṣeḥ |
sanatsujātasaṃjñasya mithaḥ śāpānnivāritam || 84 ||
[Analyze grammar]

cakravākyai pāyitaṃ vai vāri śṛṃge girestathā |
mārjārikābālakānāṃ bhrāṣṭre rakṣā'gnitaḥ kṛtā || 85 ||
[Analyze grammar]

kṛtaṃ ca mokṣaṇaṃ śāpāt kṛṣṇanārāyaṇena vai |
māturmāhātmyamapyuktaṃ tato vaikuṇṭhadhāmani || 86 ||
[Analyze grammar]

nārāyaṇasya vai lakṣmīśayane saṃratasya tu |
darśanārthaṃ cāgateṣu dhenupālādikeṣu ca || 87 ||
[Analyze grammar]

nṛtyādāvadhike kāle yāte lakṣmīḥ ruṣā'śapat |
tataḥ śivādayaḥ pṛthvyāmavāpurmānavīṃ janum || 88 ||
[Analyze grammar]

lakṣmīṃ vihāya bhagavān yayau yatra śivādayaḥ |
lakṣmīḥ sakhyaśca śokaṃ vai kṛtvā janmāni cādaduḥ || 89 ||
[Analyze grammar]

lakṣmyurvaśyau tapo'rthaṃ jagmatuḥ śrīhanumadvane |
nārāyaṇaḥ prasannastatphalaṃ dātuṃ samāyayau || 90 ||
[Analyze grammar]

cakravākyai jalapānaṃ śikhare hariṇā'rpitam |
śivavarmakuṭumbādeḥ kāśyāmāgamanaṃ tathā || 91 ||
[Analyze grammar]

rājamānaṃ nivāsādi labdhvā harirnijālayam |
āyayau kuṃkumavāpīkṣetraṃ ceti samīritam || 92 ||
[Analyze grammar]

uṣṭrālaye mahādeśe hemaśālāyanagṛhe |
viṣṇuyajñaḥ kṛto rājñā dakṣajavaṃgareṇa vai || 93 ||
[Analyze grammar]

rājakanyāśataṃ prajākanyakānāṃ sahasrakam |
prārpya kṛṣṇāya rājādyāḥ kuṃkumavāpikāṃ yayuḥ || 94 ||
[Analyze grammar]

tīrthaṃ kṛtvā punaruṣṭrālayaṃ yayurvimānakaiḥ |
athā''yayurdarśanārthaṃ pitṛkanyāśca tāstadā || 95 ||
[Analyze grammar]

tāsāṃ vimāne rurudhuḥ rākṣasāḥ hariṇā hatāḥ |
prāgjyotiṣapradeśeṣu vimānenāgamo hareḥ || 96 ||
[Analyze grammar]

yajñasyā'nte mahāyuddhaṃ tatrā'surāstu koṭiśaḥ |
vināśitāstato rājye sthāpitā vaiṣṇavā nṛpāḥ || 97 ||
[Analyze grammar]

yajñaṃ kṛtvā hariḥ svīyaṃ nagaraṃ svatanau tadā |
darśayitvā kanyakābhyaḥ svākṛṣṭāstāścakāra ha || 98 ||
[Analyze grammar]

lāśahāsaritāṃ mūrtipratiṣṭhāmahimoditaḥ |
navadhā bhaktirūpāṇi vighnanāśāḥ phalāni ca || 99 ||
[Analyze grammar]

sādhūnāṃ svātmarūpatvaṃ śraiṣṭhyaṃ sarvata īritam |
bhūtālayā''sāmakāmarūpaśyāmādirājyakam || 100 ||
[Analyze grammar]

nirṇītaṃ brahmarājyaṃ cā'kṣarakṣetrāgamastataḥ |
puṣpadolotsavaṃ cakre janmotsavaṃ cakāra ca || 101 ||
[Analyze grammar]

samīraṇanṛpasyāpi mṛgayārthaṃ gatasya vai |
vane pārṣṇigṛharṣestu śāpena śarabhatvakam || 102 ||
[Analyze grammar]

raivatādrau haridattātreyadarśanato gatam |
aśvapaṭṭasarasyetad dattātreyasutīrthakam || 103 ||
[Analyze grammar]

vārāhatīrthakaṃ cāpi sopākhyānaṃ samīritam |
pavamānākhyatīrthaṃ ca jātamaśvasarovare || 104 ||
[Analyze grammar]

kacchaparūpiṇā santāraṇādyā brāhmaṇā jale |
magnā uddhāritāḥ kacchapākhyatīrthaṃ tato'bhavat || 105 ||
[Analyze grammar]

devāyatanabhaktena dikpālānāṃ prajāḥ kṛtāḥ |
muktāḥ śrīharināmnāṃ vai śrāvaṇeneti ceritam || 106 ||
[Analyze grammar]

rāśiyānādideśeṣu rāśidvādaśakasya vai |
katheritā ca muktiśca bālakṛṣṇasarovare || 107 ||
[Analyze grammar]

mahāyajñaśca kathito devāyanāṭanaṃ tathā |
yajñānte śibinā kanyāśatadānaṃ hi śārṅgiṇe || 108 ||
[Analyze grammar]

kṛtaṃ cātha guṇārthāḥ samvarṇitāḥ sādhuyoginām |
tīrthānyuktani sarasi pitruddhārastathā kṛtaḥ || 109 ||
[Analyze grammar]

dvikalākhyasarobhūmau yajñārthaṃ śrīhariryayau |
tatra dharmopadeśaśca pretānāmuddhṛtistathā || 110 ||
[Analyze grammar]

rājñe nītyupadeśaśca tṛtīyādhvaramāgatiḥ |
yajñe'rkalokavāsānāṃ vīrajārādidyusadām || 111 ||
[Analyze grammar]

muktiḥ proktā tathā dānaṃ kanyānāṃ copadeśanam |
avabhṛthasya tattvārthaḥ kathitastatphalādikam || 112 ||
[Analyze grammar]

caturthe tu kratau paścāt svasya mūrtyādi deśitam |
pañcame tu kratau sarvāḥ piśācinyo hi tāritāḥ || 113 ||
[Analyze grammar]

piśācitve kāraṇāni proktāni mantradīkṣaṇam |
pūjāśca divyasadrūpaṃ svasya tatra pradarśitam || 114 ||
[Analyze grammar]

lālāsanākhyasādhurvai yajñānte samupāyayau |
vaiṣṇavīṃ sādhavīṃ dīkṣāṃ sa jagrāha harestadā || 115 ||
[Analyze grammar]

anye pañcasahasrāṇi dīkṣāmāpuśca sādhavīm |
lālāyano yayāvuttarān kurūn kṛṣṇavāñcchayā || 116 ||
[Analyze grammar]

śrīhariḥ svakuṭumbena vimānenā'kṣarasthalīm |
āyayau tatra vai devāyanasya mandirātmatā || 117 ||
[Analyze grammar]

darśitā hariṇā sāṃgadevālayasvarūpitā |
devālayasya khātādyārabhya dhvajāntamīritam || 118 ||
[Analyze grammar]

svarūpaṃ cāntarīyakā vibhāgāśca sphuṭīkṛtāḥ |
siṃhāsanāni devādyāḥ prāsādābhinnanāminaḥ || 119 ||
[Analyze grammar]

merujātīyaprāsādāḥ kārtsnyenāpi pravarṇitāḥ |
vedānāṃ devatānāṃ ca mūrtimānāni vai tathā || 120 ||
[Analyze grammar]

āyudhādīni vai cāpi varṇitāni tataḥ param |
dhvajādayaśca kathitāḥ kuṇḍāśca homasaṃkhyayā || 121 ||
[Analyze grammar]

vāstupuruṣasaṃsthānaṃ devakarmāḍhyamīritam |
ācāryavaraṇaṃ śrīmadgaṇeśādiprapūjanam || 122 ||
[Analyze grammar]

devānāṃ sthāpanaṃ nāndīśrāddhādyaṃ ca prapūjanam |
vāstupīṭhasthadevānāṃ sthāpanaṃ svastivācanam || 123 ||
[Analyze grammar]

pūjanaṃ yoginīnāṃ ca kṣetrapālādipūjanam |
staṃbhadevārcanaṃ śākhātattaddevādipūjanam || 124 ||
[Analyze grammar]

agnisthāpanakuṇḍāṅgayonigrahādipūjanam |
ṣaṭpañcāśaddevapūjā pratyadhidevatārcanam || 125 ||
[Analyze grammar]

lokapālagrahāvāhanādipūjanamīritam |
yoginīkṣetrapālādinaikadevāhutistathā || 126 ||
[Analyze grammar]

rādhādiṣaṭkaṃ parāvidyādicatvāriṃśadayukśatam |
parameśāvatārādi balidānena cārcitam || 127 ||
[Analyze grammar]

netrāṃjanābharaṇādinaikanyāsādi varṇitam |
pūrṇāhutiḥ śṛṃgasnānaṃ caruśrapaṇaprabhati || 128 ||
[Analyze grammar]

rathopaveśanaṃ grāme bhrāmaṇaṃ prāṇayojanam |
ārārtrikaṃ pūrṇahomaścāśīrvādā avabhṛtham || 129 ||
[Analyze grammar]

kalaśārohaṇaṃ mānastaṃbhadhvajādhirohaṇam |
calamūrtipratiṣṭhādi jorṇoddhāraśca kīrtitāḥ || 130 ||
[Analyze grammar]

dhanamedhadhīvarasya turīlakṣmīprasādataḥ |
kuṃkumavāpikātīrthānmokṣaḥ śrīhariṇā kṛtaḥ || 131 ||
[Analyze grammar]

śibikāvāhavoḍhośca jñānāptistapasoditā |
dyuviśrāmakṛṣikāragodhanaṃ siṃhato'vitam || 132 ||
[Analyze grammar]

hariṇā ceti kathitaṃ cātha vṛkāyanādayaḥ |
ketumāle gatāstatra ṣaṣṭigāṃgeyamelanam || 133 ||
[Analyze grammar]

ketumāle mahāyajñaḥ kathito hariṇā kṛtaḥ |
sarvabhūbhṛdupaprāptistaddeśeṣu harergatiḥ || 134 ||
[Analyze grammar]

sarvasṛṣṭijanā''yaśca manorañjanakānyapi |
rātrau prātarbhoṃjanāni mantradānāni kārtsnyataḥ || 135 ||
[Analyze grammar]

vidhivat sarvadevādipūjanaṃ havanaṃ makhe |
dhṛtāni hariṇā koṭyabjādirūpāṇi tatra ca || 136 ||
[Analyze grammar]

avabhṛthakumārotpattiśca tṛptikumārikā |
utpannā'syai kumārasya dānaṃ vivāhataḥ kṛtam || 137 ||
[Analyze grammar]

athoralaketurājadhānyāṃ susvāgataṃ hareḥ |
mokṣaṇaṃ bhūbhṛtpūrvajānāṃ śrīhariṇā kṛtam || 138 ||
[Analyze grammar]

nijasvarūpavijñānaṃ sampradāyasya saṃsthitiḥ |
kathitā'tha krathakasya rājadhānyāṃ harergatiḥ || 139 ||
[Analyze grammar]

mandirādikakāryeṣu kālādyāḥ kīrtitāḥ śubhāḥ |
nakṣatrayogakaraṇacakracandrabhatārakāḥ || 140 ||
[Analyze grammar]

śubhā'śubhāḥ sukathitā muhūrtānīritāni ca |
jarasthālyāṃ rājadhānyāṃ svāgataṃ pūjanaṃ hareḥ || 141 ||
[Analyze grammar]

ṣaḍviṃśatinṛpāṇāṃ prāgjanmavṛttānta īritaḥ |
atha prabhuryayāvuṣṭrālarāṣṭraṃ sakuṭumbakaḥ || 142 ||
[Analyze grammar]

satkāraṃ prāpya tīrāṇārājadhānīṃ yayau tataḥ |
yogibhyo gṛhadharmādyā indreṇoktāḥ pramokṣadāḥ || 143 ||
[Analyze grammar]

pūjāṃ prāpyā''yayāvalvīnararājyaṃ haristataḥ |
arthaśrīnagarīṃ gatvā muktiṃ tuṣitarākṣase || 144 ||
[Analyze grammar]

datvā'tha jinavarddhibhūbhṛdrājadhānikāṃ yayau |
rāmapuryāṃ paribhramya janahāryākhyarakṣasaḥ || 145 ||
[Analyze grammar]

vināśārthaṃ yayau cāpināyā'driṃ parameśvaraḥ |
rākṣasān hatavān rudradvārā'dreścakravahninā || 146 ||
[Analyze grammar]

ārasamayitā kanyādānagraho'tha rakṣaṇam |
prajānāṃ nigaḍasthānāṃ tato'vanamudīritam || 147 ||
[Analyze grammar]

mṛtā'sthibhyo jīvadānaṃ jīvanīnagarīṃ gatiḥ |
likhitasya śaṃkhavāṭyāṃ cauryaṃ hastasuchedanam || 148 ||
[Analyze grammar]

bāhudāyāṃ snānatastu hastayo rohaṇaṃ punaḥ |
jayakṛṣṇavabhūpasya varaṇānagarīkṣaṇam || 149 ||
[Analyze grammar]

kṛtvā hariryayau parīśānarājyaṃ tato'bhramat |
pāvayitvā yayau parījarāṣṭraṃ cāpapūjanam || 150 ||
[Analyze grammar]

vāyūnānagarīyānam indirāvāriṇā hareḥ |
snānaṃ tatra ca vetālānāṃ tu pramokṣaṇaṃ kṛtam || 151 ||
[Analyze grammar]

rājñe caturbhujaṃ dattaṃ darśanaṃ ca tataḥ param |
mudrāṇḍarāṣṭrāgamanaṃ madrirāpurikekṣaṇam || 152 ||
[Analyze grammar]

pūjāṃ prāpyopadiśyā'tha śaivālanagarīkṣaṇam |
kṛtvā līśavanaṃ prāpa pattanaṃ gaṇḍakeśituḥ || 153 ||
[Analyze grammar]

pūjāṃ prāpyopadiśyā'tha yayau līnorṇarāṣṭrakam |
bhramitvā vāruṇīpuryāṃ dhīvarāpurikāṃ yayau || 154 ||
[Analyze grammar]

milīndānagarīṃ cāpi bhramitvā vālinīpurīm |
balalīnanṛparāṣṭre bahumānamavāpa ha || 155 ||
[Analyze grammar]

vratopadeśanaṃ vāśīlāpurīṃ gamanaṃ tataḥ |
pūjopadeśo bhramaṇaṃ rāyagāmalarāṣṭrake || 156 ||
[Analyze grammar]

gamanaṃ tatra ca rimānagaryāṃ svāgataṃ mahat |
phenatantunṛparāṣṭrā''gamanaṃ pūjanādikam || 157 ||
[Analyze grammar]

bhrāmaṇaṃ trinayāpuryāṃ copadeśaḥ prapūjanam |
dhvāṃkṣadṛṣṭāntamatroktaṃ stokahomabhuvaṃ gatiḥ || 158 ||
[Analyze grammar]

umāpuryāṃ vicaraṇaṃ kāṣṭhayānasya rāṣṭrakam |
bhramitvā ca tunnavāyāṃ nagaryāṃ copadeśanam || 159 ||
[Analyze grammar]

tataḥ kolakabhūpasya rāṣṭrābhigamanaṃ hareḥ |
muramāṣānagaryāṃ susvāgataṃ pūjanādikam || 160 ||
[Analyze grammar]

hareḥ snānaṃ bahurūpairgāṃgeyakanyakādiṣu |
tato hāritadeśeṣu tvaparānāvikāpure || 161 ||
[Analyze grammar]

dinamānārkarājarṣergarimāpṛthivītale |
vimānena yayau svāmī kṛṣṇanārāyaṇaḥ prabhuḥ || 162 ||
[Analyze grammar]

aparānāvikāpuryāṃ svāgataṃ deśalokanam |
kenāṭakapradeśeṣu vinipārasarogatiḥ || 163 ||
[Analyze grammar]

yajñārthapatrikāsampreṣaṇaṃ ca yajñapattane |
yajñe kāryakarāḥ proktāḥ pratimāḥ kṛṣṇayoṣitām || 164 ||
[Analyze grammar]

sphūrtinārīnagaryāṃ tu rāyarokīśvarecchayā |
bhrāmaṇaṃ cāpyadhvarasya sthalīṃ pratyāgamaḥ punaḥ || 165 ||
[Analyze grammar]

viprasvataḥprakāśasya sarvadraṣṭṛtvamadhvare |
sākṣād devā vyarājanta devapūjāhavo'nale || 166 ||
[Analyze grammar]

pūrṇāhutistato rāyaraṇajidrāṣṭralokanam |
viṃśatikanyakāpūjāpuṣpamālāgrahādikam || 167 ||
[Analyze grammar]

rāyavākakṣakabhūbhṛdrājye dvīpatraye gatiḥ |
rāyamārīśabhūpabhvāṃ vyacarad dvīpaturyake || 168 ||
[Analyze grammar]

rāyabāleśvararāṣṭre vāyuphenākhyapattane |
svāgataṃ ca tato yajñamahāpūrṇāhutiḥ kṛtā || 169 ||
[Analyze grammar]

āśīrvādā dakṣiṇādyā avabhṛthaṃ vidāyakam |
rāyalambararājye'pi kimuvakrāpurīṃ gatiḥ || 170 ||
[Analyze grammar]

rāyanavārkanṛpateḥ svarlatikāpurīṃ gatiḥ |
rāyahaṇḍeśvararāṣṭre makṣikānagarīṃ gatiḥ || 171 ||
[Analyze grammar]

rāyakūpeśvararāṣṭre havānāyāpurīṃ gatiḥ |
kālīmaṇḍalīnarāṣṭre vigoṣṭhikāpurīṃ gatiḥ || 172 ||
[Analyze grammar]

vanajvālārāṣṭrake ca sānujyoṣṭrīpurīṃ gatiḥ |
tato gatainasarāṣṭre kāyanīnagarīṃ gatiḥ || 173 ||
[Analyze grammar]

koṭīśvarakṣmeśarāṣṭre peyisthāyāṃ gatirhareḥ |
pārūparāṣṭre sañjālānagaryāṃ svāgatādikam || 174 ||
[Analyze grammar]

bālāvittakarāṣṭre'gāt phānkalāśīpure hariḥ |
āṇḍajarānṛparāṣṭre āntaḥprāgasthapattane || 175 ||
[Analyze grammar]

svāgataṃ ca tato bālyarajonṛpasya pattane |
mantriṇāṃgānagaryākhye svāgatādi tataḥ punaḥ || 176 ||
[Analyze grammar]

rāyasomananṛpatervāyumānāpure'pi tat |
pātragonayarāṣṭrīyaprajābhya upadeśanam || 177 ||
[Analyze grammar]

rājārāyapatirājyam ārṣajatanurāṣṭrakam |
urogamanarāṣṭraṃ ca yayau śrībhagavāṃstataḥ || 178 ||
[Analyze grammar]

rāyagrāmānagaryāṃ svāgataṃ cāśāsanāpure |
parāṅvratanṛparājye svāgataṃ bhramaṇaṃ tathā || 179 ||
[Analyze grammar]

upadeśo'tha ca brāhmīlākhyarāṣṭre makhasthale |
āgamanaṃ ca devānāṃ sthāpanaṃ pūjanādikam || 180 ||
[Analyze grammar]

āhutidānamaṃtrā'thopadeśādi prakīrtitam |
brahmacaryasya māhātmyaṃ tatra yajñe prakīrtitam || 181 ||
[Analyze grammar]

sarvātmakatvaṃ svasyā'pi mahāpūrṇāhutistathā |
parihāro'dhvarasyā'pi saptasaritsu tīrthatā || 182 ||
[Analyze grammar]

lāpalātrīpurīyānaṃ sāmudradaityanāśanam |
vidyunmaṇikaragrāho dvinediṣṭhapure gatiḥ || 183 ||
[Analyze grammar]

trāsamānadvīpe vṛndārukādvīpe ca siṃhale |
pampāsarasi cāgatya kuṃkumavāpikāgamaḥ || 184 ||
[Analyze grammar]

śaratpūrṇārāsakhelaḥ svāṃganābhirharestataḥ |
caturdaśajanmajayantyaṣṭamyāmutsavaḥ kṛtaḥ || 185 ||
[Analyze grammar]

divyasabhā'dbhutatāvarṇanaṃ mahaḥsamāpanam |
tāmasākṣiśvapacasya sakuṭumbasya mokṣaṇam || 186 ||
[Analyze grammar]

aśvarūpadharasyā''śvalāyanarṣeḥ praśāpataḥ |
barburanṛpaterbarburadrutvānmokṣaṇaṃ kṛtam || 187 ||
[Analyze grammar]

kālīcaturdaśīrātrau śaṃkarādiprapūjanam |
dīpāvalyāṃ śāradāyā utsavo hariṇā kṛtaḥ || 188 ||
[Analyze grammar]

samparkanṛparogasya nāśaḥ śrīhariṇā kṛtaḥ |
dattātreyasvarūpeṇa tīrthaṃ cāpi kṛtaṃ śubham || 189 ||
[Analyze grammar]

annakūṭotsavaḥ proktastato haṃsasvarūpiṇā |
puṇḍarīkanṛpamuktistato nṛharirūpiṇā || 190 ||
[Analyze grammar]

colarājño'pi muktiśceritā tīrthadvayaṃ tu tat |
vītihotrayoginā vai sahasrarūpadhāriṇā || 191 ||
[Analyze grammar]

sahasrarūpataścāpi ṛṣabhasyāpi rūpataḥ |
darśanaṃ hariṇā dattaṃ stutiścāpi samīritā || 192 ||
[Analyze grammar]

sarastīre kṛte vaivasvatena śeṣamandire |
śeṣasaṃkarṣaṇapatañjalyādisthāpanoditā || 193 ||
[Analyze grammar]

tattattīrthaṃ tathā proktaṃ vāmanāṃguṣṭhatīrthakam |
paṃkilarṣiprasaṃgena jātaṃ samabhivyāhṛtam || 194 ||
[Analyze grammar]

haimakalginṛpāt proktaḥ parśurāmaparābhavaḥ |
aśvapāratnanṛpakṛt somayāgo nirūpitaḥ || 195 ||
[Analyze grammar]

pravargyopasadau subrahmaṇyāhvānaṃ nirūpitam |
savanāni mahāpūrṇāhutiścāvabhṛthādi ca || 196 ||
[Analyze grammar]

śraddhopaniṣadvijñānaṃ viśālikanidarśanam |
lomaśarṣerāśvapāṭalayoḥ saṃvāda īritaḥ || 197 ||
[Analyze grammar]

seyaṃ lomaśagītoktā sarvamokṣanidarśinī |
asyāmānartarājasya kuśalāyoginīstriyāḥ || 198 ||
[Analyze grammar]

saṃvādo'pi darśito'tha svataḥprakāśayoginaḥ |
pūrvavṛttānta uditaścopadeśo gurorapi || 199 ||
[Analyze grammar]

bhāṇavīryabhaktakathā rāmādityanimittajā |
ūrjavratasya kāyasthasya kuṣṭharoganāśanam || 200 ||
[Analyze grammar]

śūdrasya mūkaviprasya śārṅgadharākhyasaṃhitā |
kṛtiruktā''khyānayuktā tapasā bhāvitātmanaḥ || 201 ||
[Analyze grammar]

pārṣṇiradasya śūdrasya kṣayarogo nivāritaḥ |
arkapurīśiturvipraśāpena sarpatā tataḥ || 202 ||
[Analyze grammar]

viprasya sarpadaṃśaśca mṛtiḥ kṛṣṇāttu jīvanam |
rakṣāṃgārakanṛpateḥ rāṇikāyāḥ katheritā || 203 ||
[Analyze grammar]

amohākṣanṛpamokṣaḥ prabuddhaguruvākyataḥ |
abhayākṣanṛpasyāpi tyāgidīkṣānirūpaṇam || 204 ||
[Analyze grammar]

sarovārimagnadevānīkarakṣoditā tataḥ |
brahmastambākhyaviprasya puruṣottamadarśanam || 205 ||
[Analyze grammar]

amarīṃ kanyakāṃ tuṣṭo mahāviṣṇuḥ samudvahat |
gajato rakṣaṇaṃ kūpyavālakāṣṭhaharasya ca || 206 ||
[Analyze grammar]

kuṃkumasya satīśāyā dhanyeśvaryā udantakam |
caityabrahmadvijasyāpi camatkārāḥ prakīrtitāḥ || 207 ||
[Analyze grammar]

harikṛṣṇanaranārāyaṇatīrthaṃ tathoditam |
māṇikītīrthamaya cāśvapaṭṭābhidhaniścayaḥ || 208 ||
[Analyze grammar]

aśvapāṭalasaṃjñasya sādhudīkṣoditā tataḥ |
kāśītaḥ śivaśaṃbhupreṣitayogākhyapatrikām || 209 ||
[Analyze grammar]

nītvā bṛhaspatiścāpi nāradaḥ prāpaturharim |
kanyaiśvaryaguṇadivyalakṣaṇānyāha nāradaḥ || 210 ||
[Analyze grammar]

yogapatrī pratipatrī darśite guṇagarbhite |
maṇḍapo varṇito divyo māṇikyastaṃbhapūjanam || 211 ||
[Analyze grammar]

kalaśasya gaṇeśasya mātṛkāṇāṃ ca pūjanam |
vāstorviṣṇoḥ kuladevasarvatobhadrapūjanam || 212 ||
[Analyze grammar]

phalādeśānvitaṃ proktaṃ mahāmaṇḍapavarṇanam |
kuṃkumapatrikāsampreṣaṇaṃ tāmbūlakotsavaḥ || 213 ||
[Analyze grammar]

rātrau gītinṛtyavādyamallakāvyā'danotsavāḥ |
piṣṭikāmardanaṃ śṛṃgāro hareśca janāgamaḥ || 214 ||
[Analyze grammar]

kāśīyātrāsajjatā cā'saṃkhyakanyāsusajjatā |
yogavāhinikā kāśīṃ prāptā śivapure sthitā || 2186 ||
[Analyze grammar]

pārvatīpuramapyatra varṇitaṃ śivapattanam |
sammānaṃ kuśalapraśnāḥ kailāsasyā'vatāraṇam || 216 ||
[Analyze grammar]

śivapuryāmatha pūjā kuladevyāstathā hariḥ |
kṛṣṇarūpeṇa ca rādhārūpeṇa ca parīkṣaṇam || 217 ||
[Analyze grammar]

cakre kanyā na deyaiti bālakṛṣṇāya sarvathā |
śivaśaṃbhupuro'thā'pi girijāyāḥ puro'pi ca || 218 ||
[Analyze grammar]

lakṣmyāḥ puro'pi hariṇā proktvā dārḍhyaṃ parīkṣitam |
kanyārthā'mbarabhūṣādipreṣaṇaṃ samavarṇitam || 219 ||
[Analyze grammar]

varṇanaṃ yogavāhinyā pārvatyai darśitaṃ ṛcā |
mumuhurdarśakanāryaḥ kṛṣṇāṃgeṣu pravīkṣya tam || 220 ||
[Analyze grammar]

viśrāntimandire kṛṣṇasyā'bhavanmadhuparkakaḥ |
kanyakānāṃ suśṛṃgāro harermaṇḍapa āgamaḥ || 221 ||
[Analyze grammar]

koṭyarbudābjarūpaiśca hariḥ kanyāḥ samagrahīt |
vidhiḥ sarvaḥ kṛtaścāpi kāntoddeśaḥ prakīrtitaḥ || 222 ||
[Analyze grammar]

sarvarūpādivilayo prodvāhavidhipūrṇatā |
sarvābhiḥ saha śayane vihāre naikarūpataḥ || 223 ||
[Analyze grammar]

prātaḥ phullakayātrā ca yogagranthivimocanam |
gaṃgāyāṃ sarvavargebhyaḥ pāritoṣādikā'rpaṇam || 224 ||
[Analyze grammar]

pañcagaṃgātaṭe bālakṛṣṇābhidhasutīrthakam |
śaṃbhave bhikṣikādānaṃ śivapattanamāgamaḥ || 225 ||
[Analyze grammar]

satkārapūjanaṃ cāpi vidāyaḥ kṣāntiyācanā |
kuṃkumavāpikākṣetramāgamo yogayātriṇām || 226 ||
[Analyze grammar]

gṛhapraveśaḥ kāntānāṃ vihāro'tha vinodanam |
gurumantragrahaṇaṃ ca vanānāmavalokanam || 227 ||
[Analyze grammar]

dyauḥ kanyārūpiṇī līlāṃ koṭyarbudābjarūpiṇaḥ |
kāntābhiḥ ramamāṇasya harerdṛṣṭvā mumoha sā || 228 ||
[Analyze grammar]

atha sarvakanyakānāṃ samādhiṃ harirairayat |
sṛṣṭitrayākṣaradhāmādikaṃ tvadarśayaddhariḥ || 229 ||
[Analyze grammar]

mahīmānavidāyaṃ ca mithaḥ kṣamādiyācanam |
mātṛbhirbhikṣitāḥ kanyāḥ sarvāḥ śrīhṛriṇā'rpitāḥ || 230 ||
[Analyze grammar]

maṇḍapādiparihāro lakṣmīsevā surītikā |
janmotsave ṣoḍaśe svasatīnāṃ punarāgamaḥ || 231 ||
[Analyze grammar]

śivaśaṃbhvādimokṣastretāsantānaśruteḥ phalam |
tretāsantānaviṣayoddeśaḥ khaṇḍasamāpanam || 232 ||
[Analyze grammar]

tretāmāhātmyamuktaṃ ca saṃkṣiptā viṣayāstvime |
tretāsantānake rādhe varṇitā mokṣadāḥ khalu || 233 ||
[Analyze grammar]

nṛpāṇāṃ cāpi bhaktānāṃ yajñānāṃ yoṣitāṃ tathā |
tīrthānāṃ ca kathā divyāḥ santi cātra sahasraśaḥ || 234 ||
[Analyze grammar]

vai dvātriṃśatsahasrāṇi ślokāḥ santānake'tra ca |
adhyāyāstriśatānyeva parabrahmaparāyaṇāḥ || 235 ||
[Analyze grammar]

paṭhanācchravaṇāccāpi smaraṇāt kīrtanādapi |
rakṣaṇādvā gṛhe bhuktimuktiyuktā bhavanti hi || 236 ||
[Analyze grammar]

kṛtādhyāyāḥ pañcaśataṃ navatiśceti saṃhitāḥ |
tretādhyāyaiste'ṣṭaśataṃ navatiśca bhavanti hi || 237 ||
[Analyze grammar]

saptāśītisahasrāṇi ślokā bhavanti saṃhitāḥ |
athottaraṃ tṛtīyo dvāparasantānakābhidhaḥ || 238 ||
[Analyze grammar]

khaṇḍaḥ sampatsyate rādhe kṛṣṇanrāyaṇagocaraḥ |
ṣoḍaśābdātmakāvasthakṛṣṇasvarūpavarṇanaḥ || 239 ||
[Analyze grammar]

kṛṣṇakāntā yoṣitaśca narāḥ kṛṣṇasya sevakāḥ |
bhavantyetatkathāyogācchrīkṛṣṇo'haṃ bravīmi vai || 240 ||
[Analyze grammar]

svasti vo'stu parabrahma śrīkṛṣṇaḥ svasti vaḥ kriyāt |
mātā pitā patiḥ patnī svasti vaṃśā bhavantu vaḥ || 241 ||
[Analyze grammar]

vācakāyā'sya sarvasvaṃ deyaṃ vyāsāya muktaye |
smṛddhaye śraddhayā divyabuddhyā śrotṛbhiro namaḥ || 242 ||
[Analyze grammar]

svarṇaṃ ratnāni śayyādi hīrakā mauktikāni ca |
gajavājigavādīni vimānaṃ vāhanāni ca || 243 ||
[Analyze grammar]

yānaṃ saudhaṃ vāṭikādi deyaṃ vyāsāya śārṅgiṇe |
śrīkṛṣṇovallabhaḥsvāmisvarūpo vyāsa eva yat || 244 ||
[Analyze grammar]

saubhāgyāni samastāni deyānyasmai praśṛṇvatā |
dhanasampatputrapatnīrājyamānaṃ hi labhyate || 245 ||
[Analyze grammar]

brahmaprāptikaraṃ śāstraṃ sarvavidyāprasaṃbhṛtam |
tretāsantānakaṃ kṛṣṇātmakaṃ vijayatetamām || 246 ||
[Analyze grammar]

sarvaduḥkhavināśo'sya śravaṇād dānatastathā |
sarvaśāntisamāyogaḥ sarvasiddhiprasaṃjanam || 247 ||
[Analyze grammar]

vidyābhūkanyakāsvarṇadānānāṃ phaladā śrutiḥ |
mokṣadānaphaladā ca kṛṣṇasvāmyapradāyinī || 248 ||
[Analyze grammar]

omāryaḥ kambharābālaḥ sarvasvāmī satīśvaraḥ |
satāṃ rūpaḥ paramātmā jayatyaharniśaṃ prabhuḥ || 249 ||
[Analyze grammar]

tasminneva pare brahmaṇyarpito'yaṃ dvitīyakaḥ |
santānaḥ santanotvatra śaśvattvaṃ subhagaṃ va om || 250 ||
[Analyze grammar]

vai dvātriṃśatsahasrāṇi dve śate ca śatārdhakam |
catvāraśca bhavantyatra ślokāstretāsutānake || 251 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne lakṣmī |
nārāyaṇamahimā tretāsantānakhaṇḍasthaviṣayāṇāṃ saṃkṣiptanirdeśaḥ |
dvāparasantānaprastāvaḥ āśīrvādāśceti nirūpaṇanāmā |
triśatatamo'dhyāyaḥ || 300 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 300

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: