Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 299 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike gantuṃ samaye sarvakanyakāḥ |
mātṛbhiḥ pitṛbhiḥ parirabdhāḥ snehabhṛtāntarāḥ || 1 ||
[Analyze grammar]

viyogā'śrūṇi saṃsrāvya maunaṃ vai jaḍavat sthitāḥ |
divyāśca divyadehāśca pūrvato'bjaguṇoditāḥ || 2 ||
[Analyze grammar]

vīkṣya sambandhināṃ cāsu snehaṃ cā'bhyadhivardhitam |
soḍhuṃ teṣāṃ viyogaṃ cā'śaktā manāk tadā'bhavan || 3 ||
[Analyze grammar]

tadā tanmātaraḥ putrīrvīkṣya viyogaduḥkhitāḥ |
mugdhāstā arthayāmāsurmātaro bālakṛṣṇakam || 4 ||
[Analyze grammar]

saha netuṃ nijāḥ putrīḥ svalpasamayameva ha |
vilokayituṃ rāṣṭraṃ svaṃ kuṭumbinaḥ suhṛjjanān || 5 ||
[Analyze grammar]

vīkṣārthā svasṛsahajā udāraṃ śrīhariṃ muhuḥ |
prabho preṣaya naḥ putrīrnaḥ sukhārthahetave || 6 ||
[Analyze grammar]

punaḥ śīghraṃ ca māsānte preṣayiṣyāma tāriha |
sevāyāṃ tava bho kṛṣṇa kṛpālo'rthitamāvaha || 7 ||
[Analyze grammar]

hariḥ prāha tathāstveva tāsāṃ vāpsalyahetave |
sarvā ājñāpayāmāsa gantuṃ mātrādibhiḥ saha || 8 ||
[Analyze grammar]

prasannāstāstadā sarvāḥ śrutvā prabhorudāratām |
sahasā tāḥ hariṃ gatvā nemuḥ sasvajire prabhum || 9 ||
[Analyze grammar]

drutaṃ samāgamiṣyāmaścetyuktvā'pyantasevanam |
kṣaṇaṃ cakrustṛptidaṃ vai punarāgamanāya tāḥ || 10 ||
[Analyze grammar]

svakāntaṃ tā muhuḥ saṃsevya ca sajjā vibhūṣitāḥ |
śṛṃgāritā hyabhavaṃśca pupūjuḥ parameśvaram || 11 ||
[Analyze grammar]

pitaraṃ mātaraṃ viṣṇoḥ svasāraṃ pūjyayoṣitaḥ |
sarvā vṛddhān kuṭumbasthān natvā''bhāṣya sukhāgatam || 12 ||
[Analyze grammar]

sukhāyatiṃ prabhāṣyā'pi yogyocitāmbarānvitāḥ |
yogyabhūṣā vimānānyāruruhuḥ svāminirdeśitāḥ || 13 ||
[Analyze grammar]

āgantavyaṃ cetyuvāca sarvā vai bhagavāṃstadā |
mumocā'śrūṇi viśvātmā māyayā cā'pyamāyikaḥ || 14 ||
[Analyze grammar]

tadā vādyānyavādyanta pūṣpākṣataiśca pūjanam |
vimānānāmabhavacca kṛtaṃ saubhāgyikādibhiḥ || 15 ||
[Analyze grammar]

ṛtavo dharmadevaśca naro devī ca pīṭhikā |
mahī ca maṇḍapo mukto māṇikyastaṃbha ityapi || 16 ||
[Analyze grammar]

sudarśanaṃ tathā cakraṃ haro gaṇādhināyakaḥ |
nava te darśanārthaṃ vai mātṝṇāṃ samupāyayuḥ || 17 ||
[Analyze grammar]

kṛtavanto daṇḍavacca kṣantavyāḥ kṣetrapālakāḥ |
ityuktvā sthitavantaśca tadā tebhyo haristathā || 18 ||
[Analyze grammar]

haripriyāḥ samastāśca vāsudevādayo'pi ca |
āśīrvādān pradaduśca daduśca pāritoṣikam || 19 ||
[Analyze grammar]

ratnānyanekarūpāṇi hīrakādisrajastathā |
mukuṭāni suramyāṇi pātrabhūṣāmbarāṇi ca || 20 ||
[Analyze grammar]

nāmapaṭṭāni sauvarṇākṣarayuktāni vai tathā |
dhanāni copakaraṇānyuttamāni śubhāni ca || 21 ||
[Analyze grammar]

te saṃgṛhya sukhāpannāḥ sañjātāḥ kṣetradārakāḥ |
vyaṃgulānāṃ tadā śabdā yantraśabdāstathā'bhavan || 22 ||
[Analyze grammar]

bherīśabdā jayaśabdāścābhavannambare'bhitaḥ |
kanyakā harṣitāḥ pitṛvimāneṣu sthitāstadā || 23 ||
[Analyze grammar]

aśvapaṭṭasaraḥkṣetre kāntaṃ vilokayantyapi |
lomaśaṃ puṣpavṛṣṭyā ca praṇāmaiścāpyapūjayan || 24 ||
[Analyze grammar]

athā'mbare vimānāni gatimantyabhavaṃstataḥ |
koṭyarbudābjakanyāstāḥ sarvāḥ pitrādibhiḥ saha || 25 ||
[Analyze grammar]

kāśīśvarīṃ vinā jagmunaiṃjān deśān samātṛkāḥ |
ākṣarāṇyaśca muktānyo brāhmyastatra prabhuṃ vinā || 26 ||
[Analyze grammar]

na gantavyamiti kṛtvā'vasan svakāntamandire |
rādhike bālakṛṣṇo'pi cāntarātmā saha sthitaḥ || 27 ||
[Analyze grammar]

ātmanivedinīstrībhiḥ sahā'dṛśyo yayau sahaḥ |
sṛṣṭitrayasya kāntāstāḥ svasvalokaṃ gatāstadā || 28 ||
[Analyze grammar]

kṣetre kuṃkumavāpyākhye śūnyamivā'bhavat kṣaṇāt |
haryājñayā tato mukto maṇḍapo'pi tiro'bhavat || 29 ||
[Analyze grammar]

susvalpo maṇḍapaścāpi śīghraṃ tatra tiro'bhavat |
evaṃ jātaḥ parihāro bālakṛṣṇecchayā drutam || 30 ||
[Analyze grammar]

yāratu sakhyo'vasan svāmisevāyāṃ kāśikāsutāḥ |
tā asevanta śrīkṛṣṇaṃ nārāyaṇaṃ mudā'niśam || 31 ||
[Analyze grammar]

divyā divyasvarūpā vai pātivratyaparāyaṇāḥ |
karmaṇā manasā vācā dehena sevanaṃ vyadhuḥ || 32 ||
[Analyze grammar]

lakṣmīrviśeṣabhāvena sevate parameśvaram |
satsu dāsīsahasrāsu samānāsu satīṣvapi || 33 ||
[Analyze grammar]

snapanaṃ vastradānaṃ cā'bhyaṃgaṃ prakeśasādhanam |
veṣaṃ vastrakṣālanaṃ ca dantadhāvanamityapi || 34 ||
[Analyze grammar]

kajjalaṃ mastake tailaṃ cāṃgamardanamityapi |
pādasaṃvāhanaṃ vāripānadānaṃ ca bhojanam || 35 ||
[Analyze grammar]

tāmbūlakaṃ vyajanena vāyudānaṃ ca naktakam |
phaladānaṃ tathā śayyāstaraṇaṃ kalaśārpaṇam || 36 ||
[Analyze grammar]

yatkiṃcinnijatanvā syāt tatsarvaṃ svayamācarat |
nijeśasya samastaṃ sevanaṃ pariparāyaṇā || 37 ||
[Analyze grammar]

lakṣmīrevā'sti lakṣmīrvai netarā tatsamā kvacit |
evaṃ vai vartamānāyāṃ lakṣmyāṃ kṛṣṇasya vai kvacit || 38 ||
[Analyze grammar]

kṣatirna dṛśyate sevākṛte tadvai viśiṣyate |
tathāpi samadṛk kṛṣṇaḥ sarvāsu samatāyutaḥ || 39 ||
[Analyze grammar]

vartate sukhadaścātisnehavānnatu pakṣavān |
audāryaṃ parame kānte tadeva vartate sadā || 40 ||
[Analyze grammar]

sarvāsāṃ kāmapūratvaṃ tṛptidatvaṃ yatheṣṭakam |
padmāvatyā ramāyāśca lakṣmyadhikaṃ hi sevanam |
ābhyāṃ vismāritā lakṣmīḥ svāmyarthābhyāṃ sadā tvanu || 41 ||
[Analyze grammar]

atha rādhe vasante cotsavaṃ kṛṣṇaścakāra ha |
puṣpadolotsavaṃ cāpi pracakāra sukhāvaham |
cāturmāsyotsavaṃ cāpi pracakāra vratātmakam || 42 ||
[Analyze grammar]

ūrjamāsaḥ samāyātaścā'ṣṭamī janmabodhikā |
kārṣṇī samīpagā cāste ceti vicārya yoṣitaḥ || 43 ||
[Analyze grammar]

sarvāḥ pitṛgṛhāttūrṇamārūḍhāḥ suvimānakam |
āyayuḥ śrībālakṛṣṇagṛhaṃ pitrādisaṃhitāḥ || 44 ||
[Analyze grammar]

svāmigṛhaṃ samāsādya sukhinyo vai tadā'bhavan |
sarveṣāṃ vai mahīmānottamānāṃ sukhamānanam || 45 ||
[Analyze grammar]

śrīmadgopālakṛṣṇo vai yathārthamakarottadā |
rājāno'pi tathā cakruḥ śrīkṛṣṇasya prabhostabhā || 46 ||
[Analyze grammar]

pañcadaśe pūrṇavarṣe ṣoḍaśe janmasūtsave |
sutānāṃ pitaraḥ sarve sarvasṛṣṭinivāsinaḥ || 47 ||
[Analyze grammar]

samāyātāścākṣarākhye kṣetre vardhayituṃ harim |
prātareva kṛtasnānaścāṣṭamyāṃ kṛtamaṃgalaḥ || 48 ||
[Analyze grammar]

kṛtaśṛṃgāraveṣaśca hariḥ saṃsadamāyayau |
lomaśādyaiḥ pūjitaśca vardhito'pi śubhāśiṣā || 49 ||
[Analyze grammar]

pūjādānaiḥ pāvitaścā''nandito yaśasāṃ stavaiḥ |
rājādhirājaśobhāḍhyaḥ śuśubhe parameśvaraḥ || 50 ||
[Analyze grammar]

prātaścaivaṃ vartamāne janmāhasumahotsave |
dīyante tatra dānāni gajavājigavādayaḥ || 51 ||
[Analyze grammar]

gomahiṣīvṛṣabhoṣṭrayānavāhanakāni ca |
gṛhakṣetrārāmavāṭīdhanasvarṇātmakāni ca || 52 ||
[Analyze grammar]

vādyante tatra vādyāni gīyante tadyaśāṃsi ca |
parihāre tato jāte madhyāhne bhojanādikam || 53 ||
[Analyze grammar]

abhavat sarvalokānāṃ kāntānāṃ śreṣṭhameva ha |
atithīnāṃ prasatkārā annavastrādibhiḥ kṛtāḥ || 54 ||
[Analyze grammar]

rātrau nāṭyaṃ cā'bhavattu tadā dṛśyaṃ manoharam |
mallānāṃ khelanaṃ cāpi saṃgītānāṃ ravāstathā || 55 ||
[Analyze grammar]

kāvyāni kavivaryāṇāṃ nṛtyāni vārayoṣitām |
upadeśāśca sādhūnāmabhavan janmasūtsave || 56 ||
[Analyze grammar]

etasminnutsave rādhe ramāpadmāvatīpitā |
nārāyaṇaḥsutaścārkodevaścā'kṣarakṣetrake || 57 ||
[Analyze grammar]

svayaṃ divyāvatāro yaḥ sūryāṃśaḥ samprakīrtitaḥ |
kāśītaścāgatastatra saṃsmṛtvā vacanaṃ hareḥ || 58 ||
[Analyze grammar]

mokṣaṇārthaṃ svayaṃ jātismaraḥ śivo yato hi saḥ |
mānavaṃ bhāvamutsṛjya śivabhāvaṃ samīhate || 59 ||
[Analyze grammar]

dhenupālo'pi svarājyaṃ datvā putrāya yogine |
dharmapālāya ca tatastena sahāgato'bhavat || 60 ||
[Analyze grammar]

sarve te kṛtasaṃkalpā muktyarthaṃ tvaritāstadā |
abhavaṃste tu vai kṛtvā śubhaṃ janmotsavaṃ tataḥ |
prārthayan paramātmānaṃ dehamocanahetave || 61 ||
[Analyze grammar]

hariḥ prāhottarāyaṇasthitaṃ sūryaṃ vilokya vai |
gantavyaṃ mama dhāmā'tra stheyaṃ tāvad gṛhe'tra ca |
ityāśāṃ śirasi dhṛtvā sarvaṃ kuṭumbakaṃ śriyāḥ || 62 ||
[Analyze grammar]

tasthau lakṣmyā gṛhe nityaṃ viśāle mandirāntare |
śivaḥ svayaṃ hariṃ putrīpatiṃ papraccha sādhanam || 63 ||
[Analyze grammar]

mokṣasyaiva tadā kṛṣṇaḥ svapriyaṃ prajagāda tam |
śṛṇu śaṃbho kathayāmi mokṣasādhanamuttamam || 64 ||
[Analyze grammar]

ye vai mokṣe sthitāḥ santo māyābhāvavivarjitāḥ |
teṣāṃ samāgamāt prasevanānmokṣo'bhilabhyate || 65 ||
[Analyze grammar]

yo'haṃ mokṣe nivasāmi nivasāmi sadā''tmasu |
taṃ māmupāsya satataṃ mokṣaṃ vindati mānavaḥ || 66 ||
[Analyze grammar]

mayā kālaḥ karma dharmo jñānaṃ me śaktayastvimāḥ |
matvaivaṃ śaktimantaṃ māṃ yastvāśrayati mucyate || 67 ||
[Analyze grammar]

dehena karmaṇā vācā manasā svīyavastubhiḥ |
sarvātmanā'rpito yaḥ syānmayi drāk sa pramucyate || 68 ||
[Analyze grammar]

māṃ paśyenmāṃ rasayecca māṃ sadā saṃprakīrtayet |
māṃ jighrenmāṃ spṛśenyāṃ saṃśṛṇuyāccintayecca mām || 69 ||
[Analyze grammar]

māṃ gṛhṇīyāt praseveta saṃvāhayecca māṃ sadā |
māmabhigacched rahasi cānandayecca māṃ hṛdi || 70 ||
[Analyze grammar]

sthāpayenmāṃ pramanvīta nirṇayenmāṃ hṛdantare |
ahamayecca māṃ nityaṃ madyoge sarvadā vaset || 71 ||
[Analyze grammar]

māṃ dhyāyenmāṃ snehapūrṇaḥ samāśliṣyenmilecca mām |
māmekīkṛtya cā''dadyād bhogyajātaṃ mayi kṣipet || 72 ||
[Analyze grammar]

māṃ pratyakṣaṃ nijīkṛtya ceṣṭāṃ kuryānmadarthikām |
śivarājaivamāsādya madyogaṃ mokṣamāvrajet || 73 ||
[Analyze grammar]

ramaṇaṃ bhramaṇaṃ viharaṇaṃ ca nartanaṃ raṇam |
jāgaraṇaṃ svapanaṃ ca pravartanaṃ nivartanam || 74 ||
[Analyze grammar]

ācaraṇaṃ vicaraṇaṃ sadācaraṇamīraṇam |
sarvaṃ kuryānmadarthaṃ vai dhruvamokṣamavāpnuyāt || 75 ||
[Analyze grammar]

ityuktaḥ śivarājo'yaṃ rādhike śītajā tathā |
jayaścandro dhenupālo'śokā ca harau sthirāḥ || 76 ||
[Analyze grammar]

sthiradhyānā abhavaṃśca sthirasevāparāyaṇāḥ |
divyabhāvaṃ samāpannāḥ sarvasvārpaṇasevinaḥ || 77 ||
[Analyze grammar]

uttarāyaṇage sūrye samutsukāśca te tataḥ |
svaputrīṃ prasamāśliṣya lakṣmīṃ mokṣābhikāṃkṣiṇaḥ || 78 ||
[Analyze grammar]

aśvapaṭṭasarasyeva snātvā kṛtvā'rhaṇaṃ hareḥ |
dhenupālo'pi ca sutātrayamābhāṣya vai tadā || 79 ||
[Analyze grammar]

vṛttī sarvāḥ parāhṛtya dhyānamagnāstadā'bhavan |
jñānadaḥ śrīkṛṣṇadevaḥ sarvasvāmī hṛdisthitaḥ || 80 ||
[Analyze grammar]

tathā pratyakṣavartī tān jñātvā nirvāṇamānasān |
svāsaktān prati tūrṇaṃ sa divyavimānamāsthitaḥ || 81 ||
[Analyze grammar]

nijadivyasvarūpeṇa muktiṃ dātuṃ samāyayau |
lakṣmīpatiharistebhyastaireva varṣmabhistadā || 82 ||
[Analyze grammar]

ārohayāmāsa divye vimāne paśyatāṃ satām |
tadā dundubhayo nedurdevānāṃ sarvatodiśi || 83 ||
[Analyze grammar]

sadāśivaḥ paraṃ mokṣaṃ yāti nityakilāsakam |
devādyairvardhitāḥ sarve yayuḥ kailāsamuttamam || 84 ||
[Analyze grammar]

pārṣadāśca yayurnityaṃ vaikuṇṭhaṃ kṛṣṇikā tathā |
lakṣmīstathā kṛṣṇanārāyaṇāryaḥ parameśvaraḥ || 85 ||
[Analyze grammar]

sarvaṃ kartuṃ samartho tau tenaiva varṣmaṇā hi tān |
rādhe mokṣaṃ nītavantau mahāścaryamidaṃ hyabhūt || 86 ||
[Analyze grammar]

taduttaravidhiṃ tatra sveśena saha putrikā |
cakre laukikadānāni śrāddhotsavādikāni ca || 87 ||
[Analyze grammar]

atha śrībālakṛṣṇo'pi dhenūnāmuttarāyaṇe |
prapūjanaṃ vyadhāttatra puṇyakāryapravṛttaye || 88 ||
[Analyze grammar]

dhenubhyaḥ pradadau tvārdraghāsān sasyāni vai tadā |
gūḍaṃ ca dhānyakhādyāni dāpayāmāsa sarvataḥ || 89 ||
[Analyze grammar]

dhenavaśca tadā sarvalokebhyo divyavigrahāḥ |
bhaumasthāścāyayustūrṇaṃ tadā prasādalālasāḥ || 90 ||
[Analyze grammar]

bhuktvā natvā hariṃ prāpya pūjāṃ svasvāśramān yayuḥ |
atha dvijebhyo bhagavān dadau dānāni bhūriśaḥ || 91 ||
[Analyze grammar]

sadbhyo dadāvambarāṇi bhojanānyuttamāni ca |
dīnā'nāthebhyaśca dadau bhikṣukebhyo'pi sarvathā || 92 ||
[Analyze grammar]

miṣṭānnāmbararūpyādi svarṇaṃ pātrāṇi vai tadā |
evaṃ kṛtvā dānavidhiṃ saptadhānyānvitāṃ navām || 93 ||
[Analyze grammar]

taralāṃ randhitāṃ cāpi ghṛtānvitāṃ saparpaṭām |
sudadhnā cāranālena samaṃ saṃbubhuje hariḥ || 94 ||
[Analyze grammar]

bhojayāmāsa sarvāśca kāntāḥ kṛśarasaṃjñitām |
kvathikāsahitāṃ śreṣṭhāṃ svādavatīṃ sugandhinīm || 95 ||
[Analyze grammar]

ityevaṃ rādhike kaṣṇakāntāryo hi mahotsavam |
uttarāyanayogasya cakre gopālakṛṣṇajaḥ || 96 ||
[Analyze grammar]

ṣoḍaśe vatsare tvevaṃ brahmapriyāsamanvitaḥ |
bubhuje bahubhogāṃśca sarvakalyāṇakārakaḥ || 97 ||
[Analyze grammar]

rādhike taṃ smaret kṛṣṇanārāyaṇaṃ narāyaṇīḥ |
līlāḥ ṣoḍaśavarṣotthāḥ muktidāḥ śāntidā hareḥ || 98 ||
[Analyze grammar]

sarvamokṣaphalaṃ tvāsāṃ śravaṇe jāyate'kṣayam |
brahmapūjāphalaṃ tvāsāṃ śravaṇe jāyate'kṣayam || 99 ||
[Analyze grammar]

puruṣottamayogo'yaṃ sarvayogottamottamaḥ |
sarvāvatārayogo'yaṃ sarvajñānottamottamaḥ || 100 ||
[Analyze grammar]

sarvalakṣmīpradaścāyaṃ sarvamuktipradastathā |
sarvasaubhāgyadaścā'yaṃ tvevaṃ śrutvā ramāpitā || 101 ||
[Analyze grammar]

śāśvataṃ cāpi mokṣaṃ svaṃ samīpsat tamamokṣayat |
yayau dhāmā'kṣaraṃ so'sya kriyāṃ śrībhagavāṃstathā || 102 ||
[Analyze grammar]

sambandhinastataścakrurharisaṃlagnamānasāḥ |
rādhike śrīhareryogaḥ sarvamuktipradastvayam || 103 ||
[Analyze grammar]

sarvasaubhāgyadaścāpi tretāsantānanāmakaḥ |
sarvavratānāṃ yajñānāṃ dānānāṃ puṇyakarmaṇām || 104 ||
[Analyze grammar]

sarveṣāṃ tapasāṃ dīkṣāyogānāṃ tyāgadharmaṇām |
sanyāsadharmaṇāṃ cāpi bhaktīnāṃ ca phalapradaḥ || 105 ||
[Analyze grammar]

sarvāśramāṇāṃ dharmāṇāṃ śravaṇātphalado mataḥ |
lakṣmīnārāyaṇasaṃhitāyā vai hṛdayaṃ hyayam || 106 ||
[Analyze grammar]

prāṇānāṃ jīvana cāyaṃ kṛṣṇanārāyaṇātmakaḥ |
sarvapratiṣṭhāphaladaḥ sarvatīrthaphalapradaḥ || 107 ||
[Analyze grammar]

sarvasevāphaladaśca sarvavidyāphalapradaḥ |
satīdharmaphaladaśca pātivratyaphalapradaḥ || 108 ||
[Analyze grammar]

sarvabhogapradaḥ sarvasmṛddhidaḥ śravaṇād dhruvam |
divyatā''pādakaḥ sarvavāsanākṣayakārakaḥ || 109 ||
[Analyze grammar]

sarveṣāṃ cātra pāpānāṃ prajvālakaḥ supuṇyadaḥ |
niṣkāmakarma caitadvai yadasya śravaṇaṃ sadā || 110 ||
[Analyze grammar]

pūjanaṃ cāsya vai tadvad dānaṃ cāsya mahatphalam |
rakṣaṇaṃ gṛhamadhye'sya kālamāyādināśanam || 111 ||
[Analyze grammar]

asya khaṇḍasya bhāvena śravaṇācchrīhariḥ svayam |
lakṣmyādibrahmaśaktyāḍhyo dadyāt divyaṃ svadarśanam || 112 ||
[Analyze grammar]

asya kathā kāraṇīyā puraścaraṇamityapi |
agatīnāṃ bhavenmokṣo bhūtādīnāṃ pramokṣaṇam || 113 ||
[Analyze grammar]

duḥkhadāridryanāśaśca lakṣmīkulakuṭumbakam |
yatrāyaṃ vartate tatra sarvadā vāsamāpnuyāt || 114 ||
[Analyze grammar]

vaṃśavṛddhirbhavet putradhanadārapatiśriyaḥ |
bhavanti yatra khaṇḍo'yaṃ pūjyate paṭhyate'pi ca || 115 ||
[Analyze grammar]

rādhike'sya kathā yatra tatra kṛṣṇanarāyaṇaḥ |
brahmapriyāḥ samastāśca muktamaṇḍalamityapi || 116 ||
[Analyze grammar]

ahaṃ kṛṣṇastathā nārāyaṇaḥ sarvasvamaṇḍalaḥ |
vasāvastāṃ kathāṃ śrotuṃ sarvadeveśvarānvitau || 117 ||
[Analyze grammar]

vācakasya prapūjā ca kāraṇīyā vidhānataḥ |
naranārīvibhūṣāścāmbarāṇi dhanamityapi || 118 ||
[Analyze grammar]

gṛhakṣetragrāmavāṭīgajāśvahīrakādikam |
yathāśakti pradātavyaṃ vācakāya śravārthibhiḥ || 119 ||
[Analyze grammar]

mokṣadāya hi sarvasvaṃ dātavyaṃ paramārthine |
udyāpanaṃ kāraṇīyaṃ mahotsavaḥ śubhastathā || 120 ||
[Analyze grammar]

sakṛcchravaṇe māyā vai naśyatyeva na saṃśayaḥ |
kalpalatā kalpavṛkṣaḥ kalpadhenustvayaṃ mataḥ || 121 ||
[Analyze grammar]

kalpamaṇiḥ kalpapātraṃ tretākhaṇḍo hi rādhike |
śrīkṛṣṇo'haṃ vadāmyatra tretāsantānasevanāt || 122 ||
[Analyze grammar]

nāryai rādhāpadaṃ dāsye viṣṇupadaṃ narāya vai |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya paramātmane || 123 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne cireṇa lomaśāśramasthitānāṃ kāntānāṃ pitrādibhiḥ saha svadeśagamanaṃ maṇḍapādiparihāraḥ lakṣmyādikāśikāṃ'ganā |
kṛtasevāprakāraḥ ṣoḍaśajanmotsave ūrjakṛṣṇāṣṭamyāṃ sarvajanānāmāgamanam mahotsavaḥ śiveśvarādīnāṃ mokṣopadeśānmokṣaḥ ṣoḍaśe vatsare uttarāyaṇadānādi saṃhitāyāstretāsantānasya māhātmyamiticetinirūpaṇanāmā navanavatyadhikadviśatatamo'dhyāyaḥ || 299 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 299

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: