Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 266 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rāseśvari priye paścād rājā tīrthāgryamāyayau |
papraccha lomaśaṃ tatra māhātmyaṃ nāma cetyapi || 1 ||
[Analyze grammar]

aśvapāṭala uvāca |
idaṃ tīrthaṃ kadā cātra khyātiṃ prāpa kiyadbalam |
kena kṛtaṃ ca tatsarvaṃ brūhi saṃkṣepato guro || 2 ||
[Analyze grammar]

śrīlomaśa uvāca |
rājan purā samāraṃbhe sṛṣṭervyāso hariḥ svayam |
śvetavyāsasvarūpo'trā''jagāma tīrthavāñcchayā || 3 ||
[Analyze grammar]

atra tīrthaṃ paraṃ kṛtvā snātvā prapūjya mādhavam |
anādiśrīkṛṣṇanārāyaṇaṃ natvā tataḥparam || 4 ||
[Analyze grammar]

vastrāpathaṃ somanāthaṃ mūladvārāvatīṃ yayau |
gopanāthaṃ staṃbhatīrthaṃ kṛtvā ca puṣkaraṃ tathā || 5 ||
[Analyze grammar]

kurukṣetraṃ yayau yatra nijāvāso hi vartate |
tadā pṛthvyāṃ bahavo'sya śiṣyā vedādivedinaḥ || 6 ||
[Analyze grammar]

abhavan lokamokṣārthaṃ jñānadānādikāriṇaḥ |
atra pūrve yojanādvai dūre cā'rkapure'bhavat || 7 ||
[Analyze grammar]

śvetavyāsasya śiṣyo vai vipro dharmasumantukaḥ |
vyāsatulyo maharṣiḥ saḥ sarovarataṭe sadā || 8 ||
[Analyze grammar]

vaṭavṛkṣe nijāvāsaṃ kṛtvā prajājanān bahūn |
śreyomārgaṃ jñānarūpaṃ bhaktirūpaṃ vṛṣānvitam || 9 ||
[Analyze grammar]

samādiśatyajasraṃ ca brāhmaṇaiḥ sevito'bhavat |
pārśvagrāmajanāstatra kathāṃ śrotuṃ samutsukāḥ || 10 ||
[Analyze grammar]

samāyānti sadā sāyaṃ prayānti punareva ca |
hariṃ vinā na kalyāṇaṃ bhaktiṃ vinā na mokṣaṇam || 11 ||
[Analyze grammar]

jñānaṃ vinā na tamaso vilayo māyike gṛhe |
sādhuṃ vinā na sākṣādvai bhagavatprāptireva ha || 12 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaścāntarago hi naḥ |
hariṃ bhajata kṛṣṇaṃ taṃ śvetavyāsasvarūpiṇam || 13 ||
[Analyze grammar]

evaṃ dadātyupadeśaṃ saṃhitāṃ vācayatyapi |
aśvapaṭṭasaro nityaṃ prātaḥ snānāya yāti ca || 14 ||
[Analyze grammar]

kṛtvā tīrthavidhiṃ cāpi natvā śrīpuruṣottamam |
ṛṣīn natvā surān sampūjya prayāti svamandiram || 15 ||
[Analyze grammar]

evaṃ vai vartamānasya viprasya vedavedinaḥ |
sarpadaṃśo'bhavanmārge nirjane tīrthakāriṇaḥ || 16 ||
[Analyze grammar]

tūrṇaṃ yogaparo bhūtvā niṣadya ca samādhinā |
prāṇānāyamya mārgasya tīre yāntaṃ phaṇādharam || 17 ||
[Analyze grammar]

āhvayāmāsa vipraḥ sa prasahya vaśagaṃ vyadhāt |
phaṇādharo'pi balavān trāsaṃ prāpya tataḥ sthalāt || 18 ||
[Analyze grammar]

vidravituṃ yatate'pi na śaśāka pradhāvitum |
viprādhīnastadā bhūtvā sṛtvā sṛtvā dvijāntikam || 19 ||
[Analyze grammar]

āgatya nipapātaiva rakṣa rakṣeti saṃvadan |
daṃśākhyaścāparāddho vai mayā te'tra kṛto dvija || 20 ||
[Analyze grammar]

mā māṃ māraya viprendra prāṇāḥ priyāśca te ca me |
kṣamāṃ yāce tāmaso'haṃ svabhāvo mama tādṛśaḥ || 21 ||
[Analyze grammar]

sāttvikastvaṃ svabhāvaste dayādharma iti dvija |
tiryagyonau vrajato me kadā mokṣo bhavediti || 22 ||
[Analyze grammar]

tava yogena me mokṣo bhavatyatrā'parādhinaḥ |
mama mokṣo yathā syādvai tathā vipra vidhehi ca || 23 ||
[Analyze grammar]

yadvā jñānaṃ pradāyaiva pāvanaṃ māṃ vidhehi ca |
śatrubuddhyā tu māṃ mā'tra mārayeti praprārthaye || 24 ||
[Analyze grammar]

śrutvā sarpasya vacanaṃ dharmasumantukastadā |
bhūtvā dayāparastasmai papraccha janmakāraṇam || 25 ||
[Analyze grammar]

kastvaṃ kasmāt sarpayoniṃ prāpto'si kena karmaṇā |
vaktuṃ jānāsi sarvaṃ cedātmaśreyaḥ karoṣi na || 26 ||
[Analyze grammar]

kimatra kāraṇaṃ sarpa jñātā san bhrāmyasi kutaḥ |
jñātā māṃ saṃdaśitavān ko lābhaste'tra saṃmataḥ || 27 ||
[Analyze grammar]

sarpa uvāca |
śṛṇu vipra kathayāmi sarvaṃ paścād yathātatham |
lābhavārtāṃ kathayāmi praśno'yaṃ nopayujyate || 28 ||
[Analyze grammar]

sraṣṭrā sṛṣṭiḥ kṛtā tredhā sattvarajastamomayī |
sāttvikāḥ śamamicchanti rājasā rāgamityapi || 29 ||
[Analyze grammar]

tāmasāḥ kleśamicchanti svabhāvo'yaṃ duratyayaḥ |
vahniḥ prajvālayatyeva ko lābho dahane'sya vai || 30 ||
[Analyze grammar]

jalaṃ tṛṣāṃ ca jantūnāṃ nivārayati sarvadā |
vṛṣṭirvarṣati ko lābho jalasyā'tra vadasva me || 31 ||
[Analyze grammar]

vāyurvāti kvacid rūkṣaḥ krūro mṛduśca vegavān |
ko lābho'sya bhavet tatra svabhāvastādṛśo yataḥ || 32 ||
[Analyze grammar]

sāttvikaḥ śāntimabhyeti jalaṃ śaityaṃ vahatyapi |
candraḥ śītaḥ śilā śītā ko lābhastatra tatkṛte || 33 ||
[Analyze grammar]

sāgaro lavaṇātmā ca dugdhaṃ miṣṭaṃ jalaṃ tathā |
tikto nimbaḥ kaṭuḥ śūṇṭhī ko lābhastatra tasya vai || 34 ||
[Analyze grammar]

raktaṃ japāyāḥ kusumaṃ raktaṃ raktaṃ ca kuṃkumam |
rājasā devavargāśca ko lābho rājasasya vai || 35 ||
[Analyze grammar]

vidyutpātastathā vajrapātaḥ kālaśca saṃkṣayaḥ |
mṛtyustathā'ndhakāraśca tāmasā vai svabhāvataḥ || 36 ||
[Analyze grammar]

bhaṃgā gaṃjā dhatturaśca tāmasāste svabhāvajāḥ |
vadātra vidvan teṣāṃ vai ko lābhastāmasodbhavaḥ || 37 ||
[Analyze grammar]

svabhāve svasya lābho na dṛśyate vai tamovrate |
yathāguṇaṃ pravartante bhūtāni nimnavārivat || 38 ||
[Analyze grammar]

yathāsvabhāvā pravṛttirdantānāṃ carvaṇādivat |
naisargaṃ tu bhavet karma śastrapātena ghātavat || 39 ||
[Analyze grammar]

tathā mayā kṛtaṃ cedaṃ mā tatra kroddhumarhasi |
lābhavārtā na te'pyasti snānaṃ vipravṛṣo yathā || 40 ||
[Analyze grammar]

rātrau nidrā bhavatyeva divase jāgaraṃ tathā |
svabhāvaracitaṃ tvetat ko lābhastatra saṃbhṛtaḥ || 41 ||
[Analyze grammar]

bālye krīḍāmatirmadhye kāme'nte vimatistathā |
ke lābhāstatra nihatāḥ svabhāvena pravartate || 42 ||
[Analyze grammar]

bhavanti sādhavaḥ kecit keciccauryādikarmiṇaḥ |
kecidīśvarabhāvāśca ke lābhāstatra me vada || 43 ||
[Analyze grammar]

sarpo vai tāmasaścā'haṃ daṃṣṭrā me tāmasī matā |
sā ca kṣataṃ karotyeva daṃṣṭrālābho'tra ko mataḥ || 44 ||
[Analyze grammar]

viṣaṃ vahnisvabhāvaṃ vai lālārūpaṃ pravāhaṇam |
vidyutsamaṃ praveśe'pi vyāpane stanayitnuvat || 45 ||
[Analyze grammar]

rudhire nāḍikāgrāme vahatyeva jalādivat |
svabhāvo'yaṃ viṣasyaiva ko lābho'tra viṣasya vai || 46 ||
[Analyze grammar]

pṛthvyādyā ye tu saṃyuktā viyogākhyasvabhāvinaḥ |
nāḍyo grāsasvabhāvāśca ko lābho viṣasaṃgrahe || 47 ||
[Analyze grammar]

vada vipra prāṇanāśe dehanāśe svabhāvaje |
mayi nāśe tvayi nāśe ko lābho'tra nijātmanoḥ || 48 ||
[Analyze grammar]

dehanāśe nātmalābho naśvaraṃ gatvaraṃ vapuḥ |
gacchatyeva svabhāvena mā khedaṃ kuru bhūsura || 49 ||
[Analyze grammar]

gatvareṇa tu dehena lābho mokṣo hi dehinaḥ |
samarthastvaṃ kṛtakṛtyo muktiṃ vidhehi me'nagha || 50 ||
[Analyze grammar]

muktilābhaḥ paro lābhaste me'pi dehināṃ tathā |
mā krodhaṃ vaha viprendra roṣo vai nirayapradaḥ || 51 ||
[Analyze grammar]

mayā roṣeṇa vai prāptā yoniriyaṃ viṣolbaṇā |
nirayākhyā tato vipra mā krodhaṃ kuru māṃ prati || 52 ||
[Analyze grammar]

dharmasumanturuvāca |
aho vidvan khyāyase tvaṃ sarpo'pi munirāḍiva |
ko'si sarpatvarūpastvaṃ mama prāṇaharo vada || 53 ||
[Analyze grammar]

mṛtyurvā ca mahākālo yamadūto yamaḥ svayam |
matprārabdha ca vā karma vanadevo'si vā vada || 54 ||
[Analyze grammar]

saṃkarṣaṇo vā śeṣo vā jñānī kastvaṃ naro'si vā |
preto vā satyasarpo vā jātismaro'si ko nviha || 55 ||
[Analyze grammar]

sarpabhāve'pi naisargaṃ bhāṣase śāstrasammatam |
svabhāvena prayātānāṃ lābho nāsti jaḍātmanām || 56 ||
[Analyze grammar]

lābhaḥ prāptirhi saṃyogo jaḍānāṃ kiṃ ca tena vai |
lābhaḥ prāptiḥ sukhādeśca bhogaścātmani vai mataḥ || 57 ||
[Analyze grammar]

sukhaduḥkhapravedo'yaṃ jīve bhavati bhogakaḥ |
śatrunāśe bhavecchāntirmanyate mūrkhamāyikaḥ || 58 ||
[Analyze grammar]

ajātaśatruścātmā'sti sukhaduḥkhaparaṃ gataḥ |
nāsya lābhaśca vā hānirdehayogaviyogataḥ || 59 ||
[Analyze grammar]

phaṇin kintu mokṣaheturmānavaṃ varṣma sammatam |
asampādya ca mokṣaṃ vā sādhanaṃ śreyasā pradam || 60 ||
[Analyze grammar]

madhye mṛtyurbhaveccet sā mokṣahānirbhavediti |
alābhaḥ sa bhavedatra tatra nimittamāptavān || 61 ||
[Analyze grammar]

sarpa tvaṃ brahmahatyāyā bhāgavānatra doṣavān |
amokṣago bhavasyatra pāpavān nahi lābhavān || 62 ||
[Analyze grammar]

ahaṃ cet tvāṃ mārayāmi me'pi lābho na vidyate |
dehanāśe na vai lābho mokṣahānā ca nāpi saḥ || 63 ||
[Analyze grammar]

alābhau tvāvayostulyau vada kastvaṃ pravittimān |
lābho vā'tra tvayā dṛṣṭaḥ kīdṛśo vada me phaṇin || 64 ||
[Analyze grammar]

sarpa uvāca |
aho vipra svabhāvena komalo'si dayāparaḥ |
jñānena ca bṛhaspatisamo'si vyāsadevavat || 65 ||
[Analyze grammar]

rāgadveṣarahito'si lābhā'lābhavivecane |
vadāmi sūtrarūpeṇa lābhā'lābhau śṛṇu tviha || 66 ||
[Analyze grammar]

lābhaḥ samayasatkāro hāniḥ sā samayacyutiḥ |
prāpte vai samaye yogye satkāreṇa yunakti na || 67 ||
[Analyze grammar]

gataḥ sa samayaḥ paścānnaivā''yātigato gataḥ |
mamā''sīt samayaścātra mānuṣe kṣatravarṣmaṇi || 68 ||
[Analyze grammar]

arkagrāme tava grāme smṛddhe smṛddhisamanvite |
mama putrā bāndhavāśca bhṛtyā dāsādayastathā |
aśvā gṛhāṇi kṣetrāṇi vidyante tava pattane || 69 ||
[Analyze grammar]

mayā visṛṣṭāste sarve māṃ na jānanti māyikāḥ |
ahaṃ jātismaraḥ sarvān jānāmi tvāṃ tathā parān |
grāmān sarvalokāṃśca tvaṃ na jānāsi māmiha || 70 ||
[Analyze grammar]

śṛṇu vipra kathayāmi tava grāmanṛpo hi yaḥ |
nāmnā śārdūlacandraśca so'hamāsaṃ janādhipaḥ || 71 ||
[Analyze grammar]

nāstiko nindakaścāpi viprā'vamānakārakaḥ |
dharmakarmavihīnaśca hetuvāde rataḥ sadā || 72 ||
[Analyze grammar]

tvaṃ ca vipra mama grāme kathāṃ kurvan janān diśan |
muhurmāṃ ca samāgatya dharmārthaṃ samupādiśaḥ || 73 ||
[Analyze grammar]

dānārthaṃ havanārthaṃ paropakārārthamityapi |
mayā vākyaṃ tavoktaṃ vai nāṅgīkṛtaṃ kvacittadā || 74 ||
[Analyze grammar]

tiraskṛto bhavāṃstatra ninditaśca mayā bahu |
athaikadā tvaṃ yajñārthaṃ yāñcāṃ vai kṛtavān śubhām || 75 ||
[Analyze grammar]

suvarṇasya dhanādeśca mayā jñātvā tu vañcakaḥ |
ruṣā niṣkāsito grāmād bahistvaṃ vaṭamāśritaḥ || 76 ||
[Analyze grammar]

śārdūlo'yaṃ māṃ śaśāpa mṛtyumāpnotu nindakaḥ |
tenā'haṃ maraṇaṃ prāptaḥ sakrodhastvāṃ pratīti ca || 77 ||
[Analyze grammar]

sarpabhāvaṃ ceha tiryagyoniṃ prāpto'smi sa nṛpaḥ |
duḥkhaṃ paśyāmi ca jātiṃ smarāmi sarvabāndhavān || 78 ||
[Analyze grammar]

darśayāmyapi svaṃ tvete naiva jānanti māmimam |
brāhmaṇā nāvamantavyā brahmabhaktāḥ kadācana || 79 ||
[Analyze grammar]

vidvāṃso nāvamantavyā jñānāgnimūrtayaḥ kvacit |
avamanturbhavennāśo nāśayiturvināśanam || 80 ||
[Analyze grammar]

baliṣṭhe'gnau patadvāri svayameva pradahyati |
ahaṃ pradagdhaḥ śāpena sarpayoniṃ gato'smyapi || 81 ||
[Analyze grammar]

vairabuddhiṃ smarāmyeva hantuṃ tvāṃ mārgayāmi ca |
adya tvaṃ nirjane prāpto mayā daṃṣṭo virodhataḥ || 82 ||
[Analyze grammar]

vairaniryāpanārthaṃ vai mṛtyuste'sti dhruvo dvija |
svasvakarmaphalaṃ bhuṃkte dehi kvāpi ca varṣmaṇi || 83 ||
[Analyze grammar]

krodhena śāpadānena rājahatyākṛtena ca |
prāyaścittavihīnasya tavā''yuṣyamiti gatam || 84 ||
[Analyze grammar]

mama rājñyāśca duḥkhena tavā''yuṣyaṃ kṣayaṃ gatam |
satīnāṃ tu viniḥśvāsairjvalanti brāhmaṇā api || 85 ||
[Analyze grammar]

tattathaiva hi viprendra tavā''yuṣyaṃ kṣayaṃ gatam |
yeṣāmāyuṣyavigamaste na jīvanti vai kṣaṇam || 86 ||
[Analyze grammar]

kāladūtāḥ samāyānti preritāstūrṇameva ha |
nāśayanti gatāyuṣyaṃ dūtā nimittamātrakāḥ || 87 ||
[Analyze grammar]

sarpāśca vṛścikāścāpi viṣaśvāno viṣauṣadham |
bhūtapretapiśācādyā yamadūtā grahādayaḥ || 88 ||
[Analyze grammar]

vahnirjalaṃ jvarādyāśca śatravo'pi nimittakam |
hanyate sa nimittena hantā'syā'sti paro'paraḥ || 89 ||
[Analyze grammar]

avijñāya nvidaṃ tattvaṃ dviṣanti vṛścikādikān |
tasmād vipra mṛtiste'tra dhruvā me'pi mṛtirdhruvā || 90 ||
[Analyze grammar]

muktaye tvaṃ samartho'si mamā'pi ca tavā'pi ca |
naradehaḥ karmabhūmistena sarvamavāpyate || 91 ||
[Analyze grammar]

prāṇānte'pi kṛtaṃ śreṣṭhaṃ rakṣatyeva prakāriṇam |
maraṇaṃ dhruvamastyeva kuru yanmokṣaṇaṃ hi nau || 92 ||
[Analyze grammar]

jīvā'bhayapradānaṃ vai sarvamedhādhikaṃ phalam |
dadātyeva tato vipra mama mokṣaṃ vidhehi vai || 93 ||
[Analyze grammar]

vipraścoktastatastūrṇaṃ sarpāya kalaśājjalam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 94 ||
[Analyze grammar]

itimantreṇa sammantrya dadau pānārthameva ca |
taddehe prokṣitavāṃśca sarpo dehaṃ vihāya ca || 95 ||
[Analyze grammar]

tūrṇaṃ devasvarūpo vai bhūtvā svargaṃ yayau tadā |
brāhmaṇaśca prasasmāra viṣadagdho hariṃ prabhum || 96 ||
[Analyze grammar]

dehaṃ tatyāja tatraiva mārgāṭavyāṃ hi nirjane |
ātmā'sya ca samaprāptaścāśvapaṭṭasarovaram || 97 ||
[Analyze grammar]

śrīkṛṣṇacaraṇe tatra tasthāvante yathāmati |
atha karṣukalokena vipro mṛto vilokitaḥ || 98 ||
[Analyze grammar]

karṣukastu gato grāmaṃ viprebhyo vṛttamāha tat |
dvijā nītvā śavaṃ dagdhuṃ tvaśvapaṭṭasarovaram || 99 ||
[Analyze grammar]

āyayū ruruduḥ sarve bāndhavāḥ sarasastaṭe |
śavaṃ nidhāya vai sarve guṇān jagurdvijasya ha || 100 ||
[Analyze grammar]

śvetavyāsasamaścāyaṃ dharmakarmaparāyaṇaḥ |
mokṣadaścāpi lokānāṃ durlabho vipra īdṛśaḥ || 101 ||
[Analyze grammar]

śvetavyāsasya śiṣyo'yaṃ samādhisthitipāragaḥ |
sarpadaṃśanimittena mṛtaścāścaryameva tat || 102 ||
[Analyze grammar]

āyuṣyaṃ chinnatāṃ prāptaṃ sandhīyate na kenacit |
vinā vai paramātmānaṃ vinā guruṃ ca yoginam || 103 ||
[Analyze grammar]

ityevaṃ te vadantaśca śvetavyāsaṃ prasasmaruḥ |
sasmaruḥ śrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam || 104 ||
[Analyze grammar]

atha rājaṃstasya bhāryā viprāṇī duḥkhaduḥkhitā |
satībhāvecchayā tatra citābhyāśe samāyayau || 105 ||
[Analyze grammar]

śvetavyāsaṃ prasasmāra tathā kṛṣṇanarāyaṇam |
śavaṃ prapūjya vidhinā citāyāṃ sā samārpayat || 106 ||
[Analyze grammar]

vahniṃ prajvālya pādāgrād yāvad dagdhuṃ samīhate |
tāvattatra bhaktivaśo bhagavān kṛṣṇavallabhaḥ || 107 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śvetasvarūpavān |
śvetavyāsātmakastatrā''yayau dharmasumantunā || 108 ||
[Analyze grammar]

sahaiva sa citāpārśve gatvā satīṃ jagāda ha |
eṣa te patirāste vai gṛhāṇa mā hyanu jvala || 109 ||
[Analyze grammar]

tāvat samutthito vipro jīvan śvasan hasan kṣaṇāt |
satī magnā'bhavaccāpi prasedurbrāhmaṇā api || 110 ||
[Analyze grammar]

tīrthaṃ kṛtvā tataḥ sarve yayuścārkapuraṃ prati |
śvetavyāsākhyatīrthaṃ tat satītīrthaṃ tathā nṛpa || 111 ||
[Analyze grammar]

jīvatīrthamidaṃ cāste snāhi tīrthavidhiṃ cara |
ityādiṣṭo nṛpaścāśvapāṭalastatra rādhike || 112 ||
[Analyze grammar]

śvetavyāsasya vai pūjāṃ cakāra snānamācarat |
dadau dānāni bahūni tato yayau sthalāntaram || 113 ||
[Analyze grammar]

lomaśena samaṃ tīre tīrthāntare sthiro'bhavat |
sasmāra śrīhariṃ cāpi neme tīrthaṃ ca mandiram || 114 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne'rkapurīnṛpasya dharmasumantuṛṣiśāpena sarpatā viprasya sarpadaṃśaḥ sarpamokṣaḥ aśvapaṭṭasarovare śrīkṛṣṇanārāyaṇena viprapatnyāḥ satyāḥ prārthanayā vipro jīvitaḥ śvetavyāsatīrthaṃ satītīrthaṃ cetyādinirūpaṇanāmā ṣaṭṣaṣṭyadhikadviśatatamo'dhyāyaḥ || 266 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 266

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: