Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 267 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
atha rādhe tatastīrthaṃ nārīṇāṃ dharmavardhanam |
gatvā'śvapāṭalo rājā papraccha lomaśaṃ munim || 1 ||
[Analyze grammar]

aśvapāṭala uvāca |
kimidaṃ śobhanaṃ tīrthaṃ guro strījātimokṣadam |
dharmadaṃ bahusāmarthyapradaṃ vada kadā'bhavat || 2 ||
[Analyze grammar]

śrīlomaśa uvāca |
śṛṇu rājan satītīrthaṃ pāvanaṃ paramādbhutam |
surāṣṭranṛpateḥ patnī vastrāpathanivāsinī || 3 ||
[Analyze grammar]

pātivratyaparā cāsīd rāṇikākhyā mahāsatī |
rakṣāṃgārakanāmānaṃ nṛpaṃ tvīśvarasannibham || 4 ||
[Analyze grammar]

sevate sma satī kāntaṃ sarvasevābhirutsukā |
svarṇapattananāmnyeva nagare nagarottame || 5 ||
[Analyze grammar]

kṛtasmarādrinikaṭe svarṇalekhānadītaṭe |
rājadhānyāṃ sadurgāyāṃ sauvarṇaṃ rājamandire || 6 ||
[Analyze grammar]

asūryampaśyā pramadā satīdharmasamanvitā |
bhajate sma hariṃ nityaṃ dāmodaraṃ hi vāmanam || 7 ||
[Analyze grammar]

rājyamātā rāṇikā sā sādhvīvrataṃ karoti vai |
anyo naro na spraṣṭavyaḥ kvāpi svapatimantarā || 8 ||
[Analyze grammar]

anyapuruṣavastraṃ na spraṣṭavyaṃ nūtanaṃ vinā |
anyanaramukhaṃ naiva draṣṭavyaṃ svapatiṃ vinā || 9 ||
[Analyze grammar]

gṛhād bahirna gantavyaṃ kvāpi svapatimantarā |
patyuḥ sevāṃ sadā tvevaṃ karoti svakareṇa ha || 10 ||
[Analyze grammar]

bhojanaṃ jalapānaṃ ca tāmbūlaṃ dehamardanam |
sarvaṃ svameva raṇikā sampādayatyatandritā || 11 ||
[Analyze grammar]

nityaṃ dāmodaraṃ kṛṣṇaṃ pūjayatyapi vāmanam |
patraṃ puṣpaṃ phalaṃ toyaṃ cānnaṃ nivedya viṣṇave || 12 ||
[Analyze grammar]

datvā'tithaye mahate sādhave dhenave tathā |
pataye bhṛtyavargāya tataścāśnāti sā satī || 13 ||
[Analyze grammar]

evaṃ dharmaparā sā''ste śīlavrataparāyaṇā |
yasyā gṛhe sadā''yāti śrīdevī yā bhaveśvarī || 14 ||
[Analyze grammar]

mahālakṣmīḥ sakhīrūpā pūjā gṛhṇāti tatkṛtām |
evaṃ vai vartamānāyāḥ komalāṅgyā niśāntake || 15 ||
[Analyze grammar]

nidrāyāṃ svapnasṛṣṭau vai mlecchānāṃ darśanaṃ hyabhūt |
sainyaṃ rājyaṃ grahītuṃ vai samāyātaṃ samantataḥ || 16 ||
[Analyze grammar]

rājā rakṣāṃgārako'pi yuddhārthaṃ nirdadau tataḥ |
mṛto yuddhe patiścaiva tvaniṣṭaṃ darśanaṃ hyabhūt || 17 ||
[Analyze grammar]

tūrṇamutthāya śayanāt satī patiṃ jagāda ha |
adya svapnaṃ mayā nāthā'niṣṭaṃ duṣṭaṃ vināśakṛt || 18 ||
[Analyze grammar]

tato'haṃ śrīmahālakṣmīṃ pūjayāmi bhaveśvarīm |
vyāghreśvarīṃ pūjayāmi vighnarājaṃ namāmi ca || 19 ||
[Analyze grammar]

ityāśāṃ saṃgṛhītvaiva tūrṇaṃ snātvā pupūja tāḥ |
devatāśca namaskṛtya prārthayad rakṣaṇaṃ prati || 20 ||
[Analyze grammar]

amaṃgalavināśārthaṃ vighnarājātpunaḥ punaḥ |
prārthayad rāṇikādevī dadau dānāni vai tathā || 21 ||
[Analyze grammar]

kārayāmāsa ca tato grahaśāntiṃ dvijādibhiḥ |
atha prasannā pratyakṣā mahālakṣmīrbhaveśvarī || 22 ||
[Analyze grammar]

jagādaināṃ rājyavighnaṃ bhavitā mlecchajātibhiḥ |
yuddhaṃ cāpi bhavedatra sainyayośca dvayorapi || 23 ||
[Analyze grammar]

rājā rakṣāṃgārakaśca mā samprayātu yodhane |
durgād bahirna vai yātu tadā te vijayo'sti vai || 24 ||
[Analyze grammar]

śatravaśca vinakṣyanti durgād bahiḥ samantataḥ |
durgamadhye vijayaste durgādbahiḥ parājayaḥ || 25 ||
[Analyze grammar]

ityuktā sā satī rājñe'kathayat sarvameva tat |
rājā'pi sāvadhānaśca vartatesma nijālaye || 26 ||
[Analyze grammar]

tāvanmlecchāḥ paścabhāgāt sainyayuktāḥ samāyayuḥ |
ayutā'yutasaṃkhyākāḥ saśastrā gajavāhanāḥ || 27 ||
[Analyze grammar]

aśvavāhā rathasthāśca durgadvārāṇi cābhitaḥ |
niruddhya dvārabandhaṃ ca racayitvā'bhavan sthirāḥ || 28 ||
[Analyze grammar]

dṛptā vai rājapuruṣāḥ sainyaiśca nagarāntare |
dvārāṇyāvṛttya ca tathā pratitasthuḥ saśastrakāḥ || 29 ||
[Analyze grammar]

śatravo bahavaścābhibhāgebhyo yantragolakān |
jetuṃ ca nagaraṃ durge cikṣipurbahunāśakān || 30 ||
[Analyze grammar]

bahubhirdivasaiścāpi praveṣṭuṃ naiva śekire |
tadā bhedaṃ samupāyaṃ cakruste mlecchapuṃgavāḥ || 31 ||
[Analyze grammar]

dhanāni svarṇarūpyāṇi datvā vāṇyā'pi kharvaṭān |
guptaṃ purapraveśasya mārgaṃ vijñāya bhedakāt || 32 ||
[Analyze grammar]

durgaṃ vibhidya taddvāre praviśya mlecchajātayaḥ |
yuyudhuśca prajahruśca rājasaudhālayaṃ yayuḥ || 33 ||
[Analyze grammar]

rājasainyāni tu tadā yuyudhuḥ prāṇadānataḥ |
hatā mtṭhecchā hi bahavo hatāśca rājasainikāḥ || 34 ||
[Analyze grammar]

senānāṃ patayaścāpi hatā vai śastraghātataḥ |
yadā svabhavanaṃ prāptaṃ sainyaṃ mlecchajanābhidham || 35 ||
[Analyze grammar]

tadā rājā svarakṣārthaṃ yoddhaṃ hyavātaranmṛdhe |
atha prajā'pi sabalā mlecchānamārayad bahūn || 36 ||
[Analyze grammar]

kṣatriyāṇāṃ mahāsainyaṃ rakṣāṃgārasamāyutam |
yuyudhe tu mahāmlecchān mārayāmāsa jīvataḥ || 37 ||
[Analyze grammar]

anye pradudruvuścāpi nagarasyaiva madhyataḥ |
durgaṃ tyaktvā dudruvuśca bahirmlecchaḥ samantataḥ || 38 ||
[Analyze grammar]

rājā raṇapramatto vai vismṛtya svasatīvacaḥ |
durgād bahiryayau yoddhuṃ hantuṃ mlecchān palāyitān || 39 ||
[Analyze grammar]

te parāvṛttya yuyudhuḥ prāṇadānena vai tadā |
śastrāghātaiśca rakṣāṃgārakaṃ jaghnuḥ samantataḥ || 40 ||
[Analyze grammar]

rājā mamāra bhūmau ca prāṇān nipatito jahau |
rāṇikā nijasaudhe vai devapūjāṃ karoti ca || 41 ||
[Analyze grammar]

rakṣārthaṃ nijakāntasya tāvad dadarśa pādayoḥ |
cihne rakte cākṣate ca yathārekhe hyubhe bhuvi || 42 ||
[Analyze grammar]

pṛthvyāṃ kuṃkumapādau svau dṛṣṭvā satī bhayaṃ gatā |
hā nātheti samuccārya satīsatyaṃ vyalokayat || 43 ||
[Analyze grammar]

satī satyārūḍhabhāvā vyajāyata kṣaṇāntare |
divyadṛṣṭyā svakāntasya dṛṣṭvā sūkṣmāṃ tanuṃ tadā || 44 ||
[Analyze grammar]

samāgatāṃ gṛhe naije tāṃ gṛhītvā drutaṃ bilāt |
vinirgatya svabhavanāt parājayapradharṣitā || 45 ||
[Analyze grammar]

puṃveṣeṇa satī sādhvī hyapāsaraddhi tatsthalāt |
bahirgatvā mahoṣṭraṃ ca prāpya bhāgyavaśāddhi sā || 46 ||
[Analyze grammar]

guptāṃ drumasṛtiṃ gatvā niryayau bhayabhūmitaḥ |
rājyaṃ tyaktvā duḥkhabhoktrī yayāvaśvasaraḥ prati || 47 ||
[Analyze grammar]

dinaikenaiva samprāptā sarasaścottare taṭe |
sarastīre cāvaruhya sasnau ruroda cāntare || 48 ||
[Analyze grammar]

jalāñjaliṃ dadau tatra kāntāya sahagāya ca |
sūkṣmarūpāya ca tataḥ kṛṣṇanārāyaṇaṃ prabhum || 49 ||
[Analyze grammar]

smṛtvā natvā cārthayitvā tasthau taṭe sthirāśayā |
anādiśrīkṛṣṇanārāyaṇasya sannidhāviha || 50 ||
[Analyze grammar]

dehānalaṃ samutpādya prayāmyeva divaṃ śubham |
evaṃ niścitya vai sāyaṃ śīlavrataparāyaṇā || 51 ||
[Analyze grammar]

satīṃ satyaṃ pratuṣṭāva tadā kṛṣṇanarāyaṇam |
satyāḥ satyaṃ nityasatyaṃ nārāyaṇaṃ namāmyaham || 52 ||
[Analyze grammar]

oṃ namo brahmasavitre satyānāthāya te namaḥ |
pātivratyasvarūpāya pañcāgnaye ca te namaḥ || 53 ||
[Analyze grammar]

tretā'gnaye bījasvarūpāya ca te namaḥ |
garbharūpāya bālyāya yuvarūpāya te namaḥ || 54 ||
[Analyze grammar]

kāntāyai cāpi kāntāya savaṃśāya ca te namaḥ |
yugalāya sthavirāya tryātmakāya ca te namaḥ || 55 ||
[Analyze grammar]

namo bhagavate kṛṣṇa bhagavatyai ca te namaḥ |
śīlarūpāya dharmāya dharmalābhāya ca te namaḥ || 56 ||
[Analyze grammar]

namaścitāsvarūpāya patirūpāya te namaḥ |
namaḥ pānthasya sārthāyā'tivāhikāyai te namaḥ || 57 ||
[Analyze grammar]

namaḥ sūryāya meghāya vidyute śaśine namaḥ |
namo divāsvarūpāya niśārūpāya te namaḥ || 58 ||
[Analyze grammar]

ayanadvayarūpāya namo yugapravartine |
namo divāya satyāya namo vaikuṇṭhavāsine || 59 ||
[Analyze grammar]

satīnāṃ pataye kṛṣṇa satīlokeśine namaḥ |
namo golokakāntāya namo'kṣaranivāsine || 60 ||
[Analyze grammar]

namo muktaprapūjyāya satāṃ ca pataye namaḥ |
mukteśvareśāya brahmapriyeśa te namaḥ || 61 ||
[Analyze grammar]

namo māṇikyamuktānāṃ ramāyāḥ pataye namaḥ |
padmāvatīsatīlakṣmīrādhāśrīpataye namaḥ || 62 ||
[Analyze grammar]

sarvaśāya pareśāya namaḥ śrīparamātmane |
lakṣmīśāya namaḥ śrīpuruṣottamāya te namaḥ || 63 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇāya svāmine namaḥ |
antaryāmisvarūpāya sayuje te namonamaḥ || 64 ||
[Analyze grammar]

gopālanandanāyeśa kaṃbharājāya te namaḥ |
aśvapaṭṭasya candrāya māyāsūryāya te namaḥ || 65 ||
[Analyze grammar]

smṛddhidāya virāgāya sarvahartre ca te namaḥ |
eṣā'haṃgṛhasaṃjñā'smi gṛhaṃ satyaṃ bhavānmama || 66 ||
[Analyze grammar]

rakṣāṃgārakanāmā tvaṃ tvatparā gīśca yāvatī |
tvāṃ sahāyaṃ paraṃ prāpya juhomyenāṃ gṛhāṇa mām || 67 ||
[Analyze grammar]

viditvā cā'viditvā'pi sarvaṃ juhvati cāntataḥ |
ubhayena vidhānā'tra homo bhavāmi vai tvayi || 68 ||
[Analyze grammar]

tvaṃ yajñastvaṃ yajñakuṇḍe cāhavanīyarūpavān |
gārhapatyasvarūpastvaṃ cāvasathyasvarūpavān || 69 ||
[Analyze grammar]

yajñakuṇḍāgnirevā'si sarvakuṇḍāgnireva ca |
naya māṃ satyadharmeṇa satīloke kṛpāṃ kuru || 70 ||
[Analyze grammar]

satīdharmo hi nārīṇāṃ jagaduddhārakārakaḥ |
satī dākṣī purā jātā vahninā tvadahad vapuḥ || 71 ||
[Analyze grammar]

reṇukā ca satī jātā śabarī cāpi vai purā |
kṛtadharmāśritā nāryaḥ satītvamupayānti ca || 72 ||
[Analyze grammar]

tathā'haṃ śrīhare kṛṣṇa satītvamupayāmi ca |
ityevaṃ bhūpate sā tu komalāṃgī hi rāṇikā || 73 ||
[Analyze grammar]

citāmāruhya yāvaccendhituṃ vahniṃ samicchati |
tāvacchrīlomaśo devaśceśānaśca surādayaḥ || 74 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo lakṣmīśca gocarāḥ |
abhavan sannidhau tatra satī neme samantataḥ || 75 ||
[Analyze grammar]

satī tvaṃ jayamāpnuhi satīlokaṃ pragacchasi |
patyā samaṃ sukhaṃ bhuṅkṣva yāvat svargaṃ pravidyate || 76 ||
[Analyze grammar]

ityuktvā pradadurāśīrvādān puṣṇāṇi candanam |
santī viṣṇuṃ namaskṛtvā sasmāra ca punaḥ patim || 77 ||
[Analyze grammar]

sthūladehātmakaṃ tāvat śaṃkarasya gaṇastadā |
nandī gatvā''nayacchrīghraṃ rakṣāṃgāraśavaṃ ca khe || 78 ||
[Analyze grammar]

dadau citāyāṃ satyai tat sāpi hṛṣṭā'milattanum |
āśliṣyat vidhinā pretaṃ paśyatāṃ dyusadāṃ tathā || 79 ||
[Analyze grammar]

manuṣyāṇāṃ paśyatāṃ sā'nalamautpādayat padāt |
kṛṣṇakṛṣṇeti kṛṣṇeti rādhākṛṣṇeti sā jagau || 80 ||
[Analyze grammar]

gopīnātha satīkānta ramānātha vilokaya |
ityuktvā ca citāyāṃ sā'svapat śavena lambikā || 81 ||
[Analyze grammar]

tāvad vahnirnā'spṛśattāṃ pāde eva prakāśate |
tāvattatra hariḥ kṛṣṇo rādhākṛṣṇo babhūva ha || 82 ||
[Analyze grammar]

muralyā sahitaścāste darśanaṃ pradadan prabhuḥ |
svahastena jalaṃ sarpiḥ puṣpāṇi ca tilāni ca || 83 ||
[Analyze grammar]

candanaṃ pradadau tatra citāyāṃ bhagavān svayam |
ātmānau dvau satīkāntau divyarūpau babhūvatuḥ || 84 ||
[Analyze grammar]

niryayatuḥ śavadeśāt tasthatuścāmbare kṣaṇam |
vimānaṃ cāgataṃ svargād divyaṃ sūryanibhaṃ tadā || 85 ||
[Analyze grammar]

niṣedatuśca tau tatrā'paśyatāṃ śavadāhanam |
agnirdadāha dehaudvau natvā tau parameśvarān || 86 ||
[Analyze grammar]

satīlokaṃ yayatuśca tatra kalpāyuṣau ca tau |
sthitvā yāsyata evā'syā'kṣaraṃ dhāma parātmanāḥ || 87 ||
[Analyze grammar]

devāścātra satītīrthaṃ kṛtvā nārāyaṇagṛham |
gatvā sampūjya ca śrīmadanādi śrīnarāyaṇam || 88 ||
[Analyze grammar]

yayurnijaṃ divyalokaṃ kṛṣṇaścāntaradhīyata |
śaṃbhorgaṇāścitābhasma jale cikṣipureva tu || 89 ||
[Analyze grammar]

rāṇikātīrthamevā'pi rakṣāṃgārakatīrthakam |
samabhūt tatparaṃ khyātaṃ strīṇāṃ satītvabodhakam || 90 ||
[Analyze grammar]

satīdharmā'vanakartṛ pāpatāpapraṇāśakam |
atra rājan snānadānājjalapānādviśeṣataḥ || 91 ||
[Analyze grammar]

satīpūjākaraṇācca satīlokaphalaṃ vrajet |
yā nārī vidhavā cātra patiṃ smṛtvā''plaviṣyate || 92 ||
[Analyze grammar]

sā tatpuṇyena kāntaṃ vai satīloke hi neṣyati |
yā kanyā jalapānaṃ ca snānaṃ vātra kariṣyati || 93 ||
[Analyze grammar]

satītvaṃ vai samāsādya patiṃ labdhvā sukhapradam |
pūrṇāyuṣyaṃ prabhuktvā'tra satīlokān gamiṣyati || 94 ||
[Analyze grammar]

saubhāgyayuktā pramadā snānadānādinā tviha |
pātivratyaphalaṃ labdhvā satīlokān gamiṣyati || 95 ||
[Analyze grammar]

vṛddhāpi snānamātreṇa śataikakulamuktidā |
naro'pi snānamātreṇa satyadharmaparāyaṇaḥ || 96 ||
[Analyze grammar]

gatāṃ mṛtāṃ priyāṃ prāpya svargalokaṃ prayāsyati |
etādṛśaṃ satītīrthaṃ nārīṇāṃ pāvanaṃ tvidam || 97 ||
[Analyze grammar]

rājñyādyāścātra kurvantu snānaṃ dānaṃ jalāñjalim |
yathā ca devagaṃgāyāṃ satītīrthaṃ mahattamam || 98 ||
[Analyze grammar]

yathā revāpagāyāṃ ca reṇukātīrthamityapi |
tathā'tra rāṇikātīrthaṃ trailokyāṃ pāvanottamam || 99 ||
[Analyze grammar]

kṛte yuge samārabdhe jātaṃ purātanaṃ nṛpa |
ipyukto'śvapāṭalaśca tatstriyo dāsikā api || 100 ||
[Analyze grammar]

rādhike saraso vārau sasnuḥ satīsthale jale |
te tarpaṇaṃ pracakruśca datvā dānāni vai tataḥ || 101 ||
[Analyze grammar]

rājādyāḥ prayayuścāgre tīrthaṃ paraṃ hi pāvanam |
lomaśena ca sahitāstīrthamāhātmyavedinaḥ || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne saurāṣṭre svarṇapattane mlecchaiḥ rakṣāṃgārakanṛpe hate tatpatnīrāṇikāsatyāḥ kuṃkumavāpyāmāgatyā'śvapaṭṭasarastaṭe |
satībhavanaṃ satītīrthaṃ cetyādinirūpaṇanāmā saptaṣaṣṭyadhikadviśatatamo'dhyāyaḥ || 267 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 267

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: