Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 265 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike ca tataścāpi śṛṇu tīrthaṃ kṣayāpaham |
aśvapāṭalarājā'sau gatvā papraccha lomaśam || 1 ||
[Analyze grammar]

aśvapāṭala uvāca |
etattīrthasya māhātmyaṃ vada me nāmasaṃyutam |
phalaṃ kīdṛk kadā jātaṃ kasyeti brūhi me guro || 2 ||
[Analyze grammar]

śrīlomaśa uvāca |
rājan purā'bhavacchūdraḥ pārṣṇiradābhidhaḥ śubhaḥ |
ajāsaṃrakṣako bhadrānadītīranivāsakṛt || 3 ||
[Analyze grammar]

ājabālānnaravargānarbhakāneva vai vane |
kṣudrabadarikājāle nikṣipatyeva nirdayaḥ || 4 ||
[Analyze grammar]

svārthaparo hi loko'yaṃ vinā svārthe na rakṣati |
ajāputryo dvivarṣānte bhavantyeva payaḥpradāḥ || 5 ||
[Analyze grammar]

ajāputrāstu viphalā bahavo'sya nirarthakāḥ |
rakṣaṇīyā vṛthā ceti matvā tyajati nirjane || 6 ||
[Analyze grammar]

ajāprasavakāle vai bālāṃ bālaṃ pravīkṣya saḥ |
narāṃstyajati jālādau kaṇṭakādau hi nirdayaḥ || 7 ||
[Analyze grammar]

bālikāstu sadā cājāpālā rakṣanti cāśayā |
evaṃ vai jālake tyaktā arbhakā vanacāribhiḥ || 8 ||
[Analyze grammar]

śṛgālādibhiśca rātrau bhujyante krūraprāṇibhiḥ |
arbhakā bahukaṣṭena nidhanaṃ yānti vai tadā || 9 ||
[Analyze grammar]

śapanti cārbhakāstatra kṣepakān duḥkhadāṃstathā |
yathā vayaṃ vane kṣiptā vyāpāditāśca bhakṣitāḥ || 10 ||
[Analyze grammar]

vanibhiḥ prāṇibhistadvat tvadbālāḥ syuśca bhakṣitāḥ |
evaṃ śapanti paśavaḥ putratulyā hi pālinaḥ || 11 ||
[Analyze grammar]

evaṃ duḥkhapradātṝṇāṃ bālā naśyanti vai muhuḥ |
nirvaṃśāste tu jāyante yairhatāḥ putrarūpiṇaḥ || 12 ||
[Analyze grammar]

putrā vai bahudhā proktāḥ patnyāṃ caurasa eva saḥ |
apatnyāṃ sa tu dāyādaḥ parasmādaṃkake kṛtaḥ || 13 ||
[Analyze grammar]

kuṭumbaputrakaścāpi tathā bhṛtyo'pi putrakaḥ |
śiṣyaśca putra evāpi śaraṇāgataputrakaḥ || 14 ||
[Analyze grammar]

pālitaścāpi putraścā'dhyāpitaḥ putra ityapi |
ta ete mānavāḥ putrāḥ putryaḥ proktāśca bhūmipa || 15 ||
[Analyze grammar]

tāteti ca vadan nityaṃ putro bhavati sadṛśaḥ |
atha gopaśavaścoṣṭrā aśvā mṛgā ajāvayaḥ || 16 ||
[Analyze grammar]

mahiṣyo vṛṣabhāḥ śvāno gajā gardabhagovṛṣāḥ |
pālitāḥ paśavaḥ sarve putrāḥ putryo bhavanti te || 17 ||
[Analyze grammar]

svāminā putravatpālyāḥ siṃhādyā vānarā api |
śukā menāḥ śaśādyāśca kapotāścakrakādayaḥ || 18 ||
[Analyze grammar]

haṃsāśca garuḍāścāpi dāsā dāsyaśca putrakāḥ |
rājñāṃ prajāḥ sadā putryo guroḥ śiṣyā hi putrakāḥ || 19 ||
[Analyze grammar]

vṛddhānāṃ bālavargāśca putratulyā hi putrakāḥ |
phalivṛkṣāḥ puṣpadrumā vardhitā bījato hi ye || 20 ||
[Analyze grammar]

sarve putrāḥ putrasamā na ghātyāḥ svāminā hi te |
hanane tu yathā hatyā tathaiva nirjane vane || 21 ||
[Analyze grammar]

prakṣipte maraṇārthaṃ vai kṣudhātṛṣāprapīḍite |
dviguṇā bālahatyā sā jāyate kṣepiṇo hi sā || 22 ||
[Analyze grammar]

tatpāpaṃ raurave duḥkhaṃ nirvaṃśatvamihāpi ca |
āpadyate hi tatkarturbālahatyāphalaṃ nṛpa || 23 ||
[Analyze grammar]

pārṣṇirado hyajāpālo bahuhatyābhidūṣitaḥ |
mṛtaputro'bhavaccāpi mṛtabhāryastato'bhavat || 24 ||
[Analyze grammar]

mṛtavaṃśo'bhavaccāpi sarvanāśārditastviha |
gṛhaṃ tasyā'bhavat sasyapulākaiḥ chāditaṃ tu yat || 25 ||
[Analyze grammar]

sarvaṃ tad vahninā dagdhaṃ sopaskaraṃ hi bhasmasāt |
nā'vaśiṣyata evā'sya vinā vai kambaladvayam || 26 ||
[Analyze grammar]

ajāśālā pradagdhā ca ajā dudruvurāturāḥ |
rātrau caureṇa nītāstā ajāhīno babhūva ca || 27 ||
[Analyze grammar]

ityevaṃ sarvapāpānāṃ bālahatyā mahattamā |
tatphalaṃ tvāptavān pārṣṇirado jīvanavarjitaḥ || 28 ||
[Analyze grammar]

samabhūd duṣṭabhāgyācca kṣayarogī praduḥkhitaḥ |
tyaktvā bhadrānadīṃ tyaktvā vaṃśavaṭaṃ puraṃ nijam || 29 ||
[Analyze grammar]

śrutvā janebhyastīrthaṃ ca kuṃkumavāpikāsthitam |
āśvapaṭṭasaraḥ śreṣṭhaṃ sarvapātakanāśanam || 30 ||
[Analyze grammar]

uttare'tra taṭe rājannāgatya vīkṣya nirmalam |
jalaṃ papau tatastatra sasnau nārāyaṇaṃ smaran || 31 ||
[Analyze grammar]

kambaladvayayukto'sau taṭe'tra vāsamācarat |
harekṛṣṇa harekṛṣṇa kṛṣṇakṛṣṇa japatyapi || 32 ||
[Analyze grammar]

bālakṛṣṇa harekṛṣṇa nārāyaṇa japatyapi |
pradakṣiṇaṃ cakārā'pi sarasaḥ paritastathā || 33 ||
[Analyze grammar]

lomaśasyā''śrame divyāṃ kathāṃ śuśrāvamokṣadām |
lakṣmīnārāyaṇasaṃhitāyā nārāyaṇāśrayām || 34 ||
[Analyze grammar]

mahāpāpātipāpāni naśyanti bhajanāddhareḥ |
sādhūnāṃ sevayā sarvapāpāni prajvalanti hi || 35 ||
[Analyze grammar]

rogā naśyanti bhajanāt saubhāgyaṃ cābhivardhate |
hareḥ saṃkīrtanāt kaṣṭaṃ sarvaṃ vilīyate drutam || 6 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇepyaṣṭottaraṃ śatam |
kīrtitaṃ yena bhāvena kaṣṭaṃ tasya vilīyate || 37 ||
[Analyze grammar]

harervaśe bhavantyeva kālakarmasvabhāvakāḥ |
mṛtyubhāgyādikaṃ cāpi līyante harikīrtanāt || 38 ||
[Analyze grammar]

harekṛṣṇa bālakṛṣṇa satataṃ yena kīrtitam |
bhuktirmuktirbhavettasya svargaṃ vā kāmanānvitam || 39 ||
[Analyze grammar]

sādhūnāṃ sevayā cāpi bhāgyodayo bhavediha |
satāmāśīrvacobhiśca dāridryaṃ pravilīyate || 40 ||
[Analyze grammar]

api janmasahasrasya pāpaṃ parvatasannibham |
satsaṃgāllīyate tūrṇaṃ sevayā ca satāṃ tathā || 41 ||
[Analyze grammar]

ityevaṃ cāśṛṇod vārtā kathāṃ vai saṃhitāgatām |
harṣaṃ cāvāpa bahudhā bhajanaṃ pracakāra ha || 42 ||
[Analyze grammar]

harekṛṣṇa bālakṛṣṇa nārāyaṇa harehare |
vāsudeva parabrahma paramātman śriyaḥpate || 43 ||
[Analyze grammar]

evaṃ cakāra bhajanaṃ śṛṇvatāṃ sarvadehinām |
lajjāṃ vihāya satataṃ tālīvādanapūrvakam || 44 ||
[Analyze grammar]

kvacittu nartanaṃ cāpi karotyeva sutānavān |
kvacittiṣṭhan samāsīnaḥ suptaścā'kīrtayat prabhum || 45 ||
[Analyze grammar]

lokayanti janāstvenaṃ nā'yaṃ paśyati kaṃcana |
kīrtane dattacittaśca dattajihvaḥ sadā'bhavat || 46 ||
[Analyze grammar]

sādhūn sādhusamācārān vīkṣya yatīn sato janān |
kāṣāyāmbaradhartṝṃśca natvā karoti daṇḍavat || 47 ||
[Analyze grammar]

mūrdhni dehe mukhe cāpi sādhupādarajaḥ śubham |
nikṣipatyeva ca stauti dāsaṃ māṃ pāvanaṃ kuru || 48 ||
[Analyze grammar]

sādhūnāṃ parṇaśālāsu ṛṣīṇāmāśrameṣu ca |
raṭannārāyaṇaṃ gatvā mārjanādi karoti ca || 49 ||
[Analyze grammar]

pādasaṃvāhanaṃ cāpi karoti bhāvataḥ sadā |
sādhūnāṃ bhakṣitaṃ cānnaṃ śiṣṭaṃ cādāya vai tataḥ || 50 ||
[Analyze grammar]

matvā prasādamevā'nnaṃ sarojale'vadhūya ca |
pāpahartṛ samaśnāti manyate kṛtakṛtyakam || 51 ||
[Analyze grammar]

rājannevaṃ taṭe cātra pārṣṇirado'tibhaktimān |
vyājāyata dine yāte bhaktirasya vyavardhata || 52 ||
[Analyze grammar]

nārado brahmaṇaḥ putrastvekadā bhagavān svayam |
anādiśrīkṛṣṇanārāyaṇadarśanahetave || 53 ||
[Analyze grammar]

samājagāma sajaṭaḥ sādhuvīṇāṃ ninādayan |
harekṛṣṇa bālakṛṣṇa nārāyaṇa harehare || 54 ||
[Analyze grammar]

vāsudeva parabrahma paramātman śriyaḥpate |
kīrtayan sa nijavīṇāsvarairmelaṃ vidhāpayan || 55 ||
[Analyze grammar]

vyomnaścāvātatāraitattaṭe taddaivanoditaḥ |
pārṣṇirado drutaṃ dṛṣṭvā nāradāntikamāyayau || 56 ||
[Analyze grammar]

matvā prabhuṃ vā devaṃ vā neme tūrṇaṃ hri daṇḍavat |
dhūlīṃ tasya nije dehe dhṛtvā nikṣipya cānane || 57 ||
[Analyze grammar]

harekṛṣṇa bālakṛṣṇa nārāyaṇa harehare |
vāsudeva parabrahma paramātman śriyaḥpate || 58 ||
[Analyze grammar]

ityevaṃ vyājahārā'pi saṃnṛtyan tālikāyutaḥ |
nāradastaṃ vilokyaiva prasanno'bhūt hṛdā tadā || 59 ||
[Analyze grammar]

svasti te'stu tathā''rogyaṃ bhaktiste'stu pareśvare |
bhaktaivaṃ bhaja govindaṃ sadā nārāyaṇaṃ prabhum || 60 ||
[Analyze grammar]

ityevaṃ pradadau tatrāśīrvādān vai nisargajān |
tāvattasya tu pāpāni nirgatāni śarīrataḥ || 61 ||
[Analyze grammar]

yāni tīrthā'vaśiṣṭāni jajvalurbhasmasāttadā |
kākarūpāṇi sarvāṇi jajvalurbhasmasāttadā || 62 ||
[Analyze grammar]

tato hatyā narīrūpā vikṛtāḥ kṛṣṇavarṇikāḥ |
niryayuḥ śataśastasya śarīrānnagnikāḥ striyaḥ || 63 ||
[Analyze grammar]

jajvalustāśca tūrṇa vai bhasmasāttatra cā'bhavat |
tato'sya dehatastatra niryayuḥ kṣīṇadehinaḥ || 64 ||
[Analyze grammar]

vṛddhāḥ sthūlaśirasaśca kṣīṇodarāḥ kṛśorasaḥ |
makṣikāmaśakāvyāptāḥ puruṣāḥ pāparūpiṇaḥ || 65 ||
[Analyze grammar]

kṛṣṇavarṇāḥ kṣudhitāśca nirdayāḥ pāpamūrtayaḥ |
prajajvaluśca sahasā tadotthitena vahninā || 66 ||
[Analyze grammar]

bhasmasādabhavaṃste'pi tataścāsya śarīrataḥ |
kaphatantupravāhāśca raktajantumayāḥ khalu || 67 ||
[Analyze grammar]

viniryayurdrutaṃ tatra rogagṛhātmakā hi te |
jajvaluste dhūmrabhūtāścā'mbare vigatāstadā || 68 ||
[Analyze grammar]

pārṣṇirado'bhavacchuddho devatulyaśarīravān |
nāradena kṛto divyo divyatīrthaprabhāvataḥ || 69 ||
[Analyze grammar]

sasnau śīghraṃ jale tatra papau vāri śubhaṃ tadā |
nāradasya caraṇau vai prakṣālyācamanaṃ papau || 70 ||
[Analyze grammar]

svarṇāmbarayuto jātaḥ svarṇakuṇḍalamaṇḍitaḥ |
candrakāntyānanaḥ sūryaprabhaḥ surālayocitaḥ || 71 ||
[Analyze grammar]

nanarta divyadeho'pi dhūlīṃ kṛtvā ca varṣmaṇi |
muhurnāradapādasthāṃ mahimānaṃ vibhāvya saḥ || 72 ||
[Analyze grammar]

harekṛṣṇa bālakṛṣṇa nārāyaṇa harehare |
vāsudeva parabrahma paramātman śriyaḥpate || 73 ||
[Analyze grammar]

kīrtayatyeva satataṃ nānyad vadati vai tadā |
devabhūto'bhavaccāpi visasmāra na kīrtanam || 74 ||
[Analyze grammar]

nārado'pi mahāścaryaṃ prāpto dṛṣṭvā tathāvidham |
bhaktaṃ bhaktottamaṃ tatra kṣaṇaṃ tasthau hi sannidhau || 75 ||
[Analyze grammar]

aho bhakto'yamevā'sti vaikuṇṭhayogya eva ha |
anādiśrīkṛṣṇanārāyaṇasya darśanottaram || 76 ||
[Analyze grammar]

enaṃ neṣye hi vaikuṇṭhaṃ kīrtane sahayoginam |
vicāryetthaṃ ca taṃ nītvā yayau kṛṣṇanarāyaṇam || 77 ||
[Analyze grammar]

pupūja parayā prītyā kusumādyaiḥ pareśvaram |
ārārtrikaṃ tathā kṛtvā kṛtvā nṛtyaṃ ca gāyanam || 78 ||
[Analyze grammar]

nāmasaṃkīrtanaṃ kṛtvā labdhvā svāgatamānanam |
pārṣṇiradaṃ ca vaikuṇṭhaṃ netumājñāmavāpya ca || 79 ||
[Analyze grammar]

nāradastena yuktaśca śrīmadgopālakṛṣṇakam |
pitaraṃ mātaraṃ devīṃ kaṃbharāṃ sampraṇamya ca || 80 ||
[Analyze grammar]

īśānaṃ lomaśaṃ cāpi natvā brahmapriyāstathā |
smārayitvā vivāhasya kṣaṇaṃ kṛṣṇasya mārgake || 81 ||
[Analyze grammar]

śukle caturthadivase vihasya ca prasādya ca |
yayau pārṣṇiradasthānaṃ pārṣṇiradaṃ jagāda ha || 82 ||
[Analyze grammar]

atra tīrthaṃ tava nāmnā pārṣṇiradaṃ bhaviṣyati |
nāradākhyaṃ tathā tīrthaṃ nṛtyatīrthaṃ bhaviṣyati || 83 ||
[Analyze grammar]

bhakta māsaṃ vasātraiva kuru matparṇakālayam |
mṛttikānāradaṃ sthāpya dṛṣṭvā kṛṣṇavivāhanam || 84 ||
[Analyze grammar]

tato yāsyasi vaikuṇṭhaṃ divyadehaścaturbhujaḥ |
ityuktvā taṃ taṭe tyaktvā tataḥ kṛṣṇanarāyaṇam || 85 ||
[Analyze grammar]

punargatvā hariṃ prāha vaktukāmo'smi sevakaḥ |
kāśyāṃ śrīduḥkhahālakṣmīḥ śivarājasya putrikā || 86 ||
[Analyze grammar]

samīkṣate vivāhaṃ ca tathā brahmapriyāḥ prabho |
mārgaśīrṣasya dhavale caturthyāṃ śreyasāṃ nidhau || 87 ||
[Analyze grammar]

samaye bhagavāṃstatra vivāhavidhimācara |
smārayāmi bhagavantaṃ sarvajñamapi bhaktitaḥ || 88 ||
[Analyze grammar]

brahmapriyāṇāṃ sarvāsāṃ mānasairviniveditaḥ |
ityuktvā prayayau cāpi nāradaśca yadā tadā || 89 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ prāha hi nāradam |
yāhi tvaṃ kāśikāṃ tatra śiveśvaragṛhaṃ prati || 90 ||
[Analyze grammar]

gatvā sarvaṃ yathāyogyaṃ jñātvā māṃ vinivedaya |
tathāstvitinideśaṃ ca prāpya nāradako muniḥ || 91 ||
[Analyze grammar]

yayau tīrthanimittena jñātuṃ vṛttāntakaṃ nṛpa |
tadidaṃ nāradaṃ tīrthaṃ pārṣṇiradaṃ ca tīrthakam || 92 ||
[Analyze grammar]

pāpahaṃ kṣayahaṃ tīrthaṃ devatīrthaṃ samucyate |
atra snānāt samagrāṇi naśyanti pāpakāni hi || 93 ||
[Analyze grammar]

atra dānāśca jāyante smṛddhayaḥ svargasannibhāḥ |
atra vai tapasā cāpi bhajanena ca kīrtanāt || 94 ||
[Analyze grammar]

nartanācca bhaved divyaṃ śarīraṃ devasannibham |
āyuṣyaṃ vardhate cāpi bhāgyaṃ prakāśate tathā || 95 ||
[Analyze grammar]

satāṃ sevāsamo lābhaścātra vāsād bhavennṛpa |
satāṃ prāptirbhaveccāpi śāntānāṃ mokṣadāyinām || 96 ||
[Analyze grammar]

akāmo labhate muktiṃ sakāmo labhate divam |
viṣṇubhaktastu vaikuṇṭhaṃ labhate nātra saṃśayaḥ || 97 ||
[Analyze grammar]

rājannatra jalaṃ pītvā snātvā natvā ca nāradam |
dehi dānāni dhenūnāṃ rājasūyaphalāni vai || 98 ||
[Analyze grammar]

ityuktau rādhike rājā dhenudānāni vai dadau |
datvā tathā'nyadānāni snānādividhimācarat || 99 ||
[Analyze grammar]

tatastīrthaṃ paścimaṃ ca tato jagāma sānvayaḥ |
lomaśena tu sahito rājā'śvapāṭalaḥ śuciḥ || 100 ||
[Analyze grammar]

paṭhanācchravaṇādasya pāpanāśo bhavettathā |
bhuktirmuktirbhaveccāpi yatheṣṭāṃ ca gatiṃ labhet || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pārṣṇiradanāmakā'jāpālaśūdrasyā'śvapaṭṭasarovare snānādinā kṣayaroganivāraṇaṃ nāradatīrthaṃ cetyādinirūpaṇanāmā |
pañcaṣaṣṭyadhikadviśatatamo'dhyāyaḥ || 265 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 265

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: