Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 237 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike'tha caturdaśyāṃ kālyāṃ śrīparameśvaraḥ |
pūjāṃ cakāra vai śaṃbhornijakṣetraprarakṣituḥ || 1 ||
[Analyze grammar]

prātaḥ snātvā pitarau ca pūjayitvā tataḥ param |
īśānadevaṃ cāhūya rudrānāhūya vai tathā || 2 ||
[Analyze grammar]

śaṃkaraṃ kṣetrapaṃ devaṃ samāhūya satīyutam |
svarṇasihāsane śaṃbhuṃ samasthāpayadīśvaram || 3 ||
[Analyze grammar]

pupūja bālakṛṣṇastaṃ yoginaṃ padmajāpatim |
pādyamarghyaṃ dadāvasmai candanaṃ bhasma cākṣatān || 4 ||
[Analyze grammar]

dhattūrapuṣpamālāṃ ca gale harasya sandadau |
bhāle candratilakaṃ ca tripuṇḍraṃ cordhvapuṇḍrakam || 5 ||
[Analyze grammar]

vyadhācchrībhagavāṃstasya hāsayaṃstaṃ maheśvaram |
karṇayoḥ kuṇḍale cāpi karṇikākusumāni ca || 6 ||
[Analyze grammar]

rudrākṣamālikāṃ cāpi dadau tasmai harāya ca |
vyāghracarma gajacarma dadau śrībhagavān svayam || 7 ||
[Analyze grammar]

bhaṃgāṃ dadau ca miṣṭānnaṃ miṣṭapānaṃ dadau hariḥ |
puṣpahārān dadau cāpi śṛṃgāraṃ pradadau tathā || 8 ||
[Analyze grammar]

sugandhasāraṃ pradadau svarṇāmbarāṇi sandadau |
svarṇahārān dadau cāpi satyai bhūṣāṃ dadau tathā || 9 ||
[Analyze grammar]

ambarāṇi navīnāni vibhūṣaṇāni sandadau |
yatheṣṭāni samagrāṇi śrāṃgārikāṇi sandadau || 10 ||
[Analyze grammar]

ārārtrikaṃ cakārā'tha mauktikahīrakān dadau |
evaṃ prapūjya bhagavān bhūtanāthaṃ satīyutam || 11 ||
[Analyze grammar]

utsavaṃ divase cakre rātrāvatha haristataḥ |
bhojayitvā pūjayitvā śaṃbhuṃ satīṃ gaṇādhipam || 12 ||
[Analyze grammar]

kārtikeyaṃ nandinaṃ ca yoginīcakramityapi |
navadurgāḥ prapūjyāpi gaṃgāṃ prapūjya śāṃkarīm || 13 ||
[Analyze grammar]

vīrabhadraṃ tathā jālandharaṃ ca tārakāsuram |
tārakākṣaṃ gajaṃ mahiṣakaṃ caṇḍapracaṇḍakau || 14 ||
[Analyze grammar]

śṛṃgina bhṛṃginaṃ cāpi rīṭinaṃ ca kirīṭinam |
agniṃ candramasaṃ cāpi maṃgalaṃ ca viṣaṃ tathā || 15 ||
[Analyze grammar]

kharparaṃ tasya devāṃśca tathā kharparamālikām |
siṃhaṃ rudrākṣakāṃścāpi vāsukīṃ śāṃkarīṃ prajām || 16 ||
[Analyze grammar]

hanumantaṃ tathā niṣādinaṃ gaṇānapūjayat |
bhairavaṃ kālasaṃjñaṃ ca mahākālamapūjayat || 17 ||
[Analyze grammar]

bhūtapretapiśācāṃśca kūṣmāṇḍānapyapūjayat |
vaināyakāṃśca vetālān gaṇān rogānapūjayat || 18 ||
[Analyze grammar]

mṛtyuṃ ca mṛtyupāśāṃśca caṇḍyādinīrapūjayat |
mātṛkāśca grahāṃścāpi tathā pretānapūjayat || 19 ||
[Analyze grammar]

rogikāśca mahāmārīprabhṛtikā apūjayat |
kṛtyāśca kālikābrahmacāriṇīścāpyapūjayat || 20 ||
[Analyze grammar]

kailāsavāsinaḥ sarvān śītalādyā apūjayat |
gaṇāṃśca gaṇapatnīśca rākṣasīḥ samapūjayat || 21 ||
[Analyze grammar]

māṣapiṣṭādipakvānnairatarpayattu tāṃstadā |
yakṣāṃśca rākṣasān bhūtapatnīśca ḍākinīstathā || 22 ||
[Analyze grammar]

śākinīyoginīścāpi vetālikā hyapūjayat |
kālarātriṃ tathā rātriprajāḥ sarvā hyapūjayat || 23 ||
[Analyze grammar]

evaṃ saṃpūjanaṃ kṛtvā baliṃ datvā tato hariḥ |
homaṃ cakāra vidhinā ghṛtādyaistṛptaye prabhuḥ || 24 ||
[Analyze grammar]

sarṣapādyaiśca māṣādyaiḥ kṛṣṇatilaphalādibhiḥ |
kṛṣṇapuṣpādibhiścāpi tarpayāmāsa devatāḥ || 25 ||
[Analyze grammar]

evaṃ kṛtvā pūjanaṃ ca balidānaṃ hava tathā |
sarvatra dīpadānaṃ ca dadau śrībhagavān prabhuḥ || 26 ||
[Analyze grammar]

ityevaṃ kārtikaśuklacaturdaśyāṃ niśīthake |
kālīcaturdaśī cāpi pūjayitvā hariḥ svayam || 27 ||
[Analyze grammar]

mahālakṣmīṃ pūjayitvā parihāraṃ cakāra saḥ |
tataḥ rātrau susuṣvāpa prātardīpotsave dine || 28 ||
[Analyze grammar]

prabubodha suvādyānāṃ śabdaiśca kīrtanaistataḥ |
kṛtāhnikaḥ kṛtapūjaḥ pitṛpūjāṃ vyadhāt prabhuḥ || 29 ||
[Analyze grammar]

brahmapriyāśca lakṣmyādyāścāyayuḥ śrīhareḥ puraḥ |
pūjanārthaṃ nijaṃ kāntaṃ kṛtakautukamaṃgalāḥ || 30 ||
[Analyze grammar]

rādhike pūjayāmāsuḥ sarvāḥ sarvopacārakaiḥ |
āśīrvādān gṛhītvā ca bhojayitvā nijaṃ patim || 31 ||
[Analyze grammar]

tatpradattaṃ prasādaṃ ca gṛhītvā yayurāśramam |
sāyaṃ dīpotsavaṃ cakre sarvābhiḥ saha keśavaḥ || 32 ||
[Analyze grammar]

aśvapaṭṭasaraḥ sarvaṃ dīpaiḥ pūritamapsviti |
svargavacchobhate cāpi nagarī hi tathāvidhā || 33 ||
[Analyze grammar]

rātrau śrībhagavāṃścakre śāradāpūjanaṃ tathā |
sākṣācchrīṃ śāradāṃ lakṣmīṃ sarasvatīṃ satīṃ tathā || 34 ||
[Analyze grammar]

pañca kṛṣṇaḥ samāhūya pupūja parameśvarīḥ |
nāgavallīdalaiḥ pūgīphalairmiṣṭānnabhojanaiḥ || 35 ||
[Analyze grammar]

sugandhasārairbhūṣābhiścāmbaraiḥ saddravādibhiḥ |
toṣayāmāsa bhagavān yatheṣṭavastudānakaiḥ || 36 ||
[Analyze grammar]

ārārtrikaṃ cakārāpi rañjayāmāsa narmabhiḥ |
svarṇādidakṣiṇā datvā bhojayāmāsa pāyasam || 37 ||
[Analyze grammar]

parihāraṃ tataścakre tataḥ suṣvāpa śāntimān |
kanyakāścāśramaṃ gatvā nidrāṃ jagṛhurutsukāḥ || 38 ||
[Analyze grammar]

prātaḥkāle haristūrṇaṃ prabubodha saro yayau |
sarojale kṛtasnānaḥ sasmāra svaṃ purātanam || 39 ||
[Analyze grammar]

sanātanaṃ svarūpaṃ cā'khilarakṣākaraṃ taṭe |
nijayogānmahātīrthaṃ yatrāste vai sarovare || 40 ||
[Analyze grammar]

rādhike śrīharistatra dadhyau cātmānamātmani |
tāvattatra samāyātaṃ sainyaṃ samparkabhūpateḥ || 41 ||
[Analyze grammar]

mahāmārīduḥkhakhinnaṃ hāhākārakṛtaṃ taṭe |
kṛśaṃ kṣudhātṛṣāvyāptaṃ śrāntaṃ maraṇasāyujam || 42 ||
[Analyze grammar]

śrīrādhikovāca |
saṃparko vai kathaṃ sainyasahitastatra cāyayau |
kasya deśasya rājā'bhūt kathaṃ rogo'sya sainyake || 43 ||
[Analyze grammar]

bālakṛṣṇena kṛṣṇena kṛtaṃ kimasya vai tadā |
brūhi kānta kathāṃ sarvāṃ saṃkṣepeṇa hareḥ śubhām || 44 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu rādhe sa rājā''sīt samparkaḥ kacchadeśajaḥ |
tīrthayātrānimittaṃ saḥ somanāthaṃ gato hyabhūt || 49 ||
[Analyze grammar]

madaṃśaṃ pūrvakalpīyaṃ dattātreyaṃ guruṃ hi saḥ |
bhajate sma sadā kacche kurvan rājyamakaṇṭakam || 46 ||
[Analyze grammar]

prātaḥ snānaparaścāyaṃ devapūjanatatparaḥ |
dānadharmaparaścānnasatreṣvatithipūjakaḥ || 47 ||
[Analyze grammar]

nityaṃ dhyānaparaścāpi dīnānāthānnadāyakaḥ |
sādhusevāparo vṛddhanideśādyanuvartataḥ || 48 ||
[Analyze grammar]

goviprabhaktasevī ca satīsādhvīprapūjakaḥ |
ahiṃsakaḥ satyavṛttiścāsīt prajā'bhipūjitāḥ || 49 ||
[Analyze grammar]

sādhūn dṛṣṭvā ca vā śrutvotthāyā'bhiyāti dāsavat |
sevate cāmbaradānairbhojyadānādibhistathā || 50 ||
[Analyze grammar]

yadrājye ca satāṃ santi maṇḍalāni samantataḥ |
devabhaktiparāṇyeva kṛṣṇakathāparāṇi ca || 51 ||
[Analyze grammar]

yajño bhavati yadrājye nārāyaṇasarastaṭe |
pratisaṃvatsaraṃ śreṣṭho vaiṣṇavaścātidakṣiṇaḥ || 52 ||
[Analyze grammar]

so'yaṃ rājā rādhike vai sainyasāmagrikā'nvitaḥ |
hastyaśvoṣṭravṛṣabhainoyānavāhanaśobhanaḥ || 53 ||
[Analyze grammar]

yātrārthaṃ somanāthasya saurāṣṭre tvāśvine yayau |
sahasrajanasaṃghāto viprasādhusamanvitaḥ || 54 ||
[Analyze grammar]

kṛtvā tīrthe hiraṇyāyāḥ saṃgame pitṛtarpaṇam |
snānadānādikaṃ cāpi someśvaraṃ prapūjya ca || 55 ||
[Analyze grammar]

mūladvārikikātīrthaṃ kṛtvā prapūjya gopatim |
prācīsarasvatīṃ gatvā nārāyaṇabaliṃ vyadhāt || 56 ||
[Analyze grammar]

tato vāmanabhūmiṃ ca svarṇarekhānadīṃ tataḥ |
dṛṣṭvā kṛtvā cakratīrthamindreśvaraṃ jagāma saḥ || 57 ||
[Analyze grammar]

tataḥ sītāphalāraṇye kṛtvā tīrthaṃ ca tūrikām |
yāyādāmravaṇaṃ cāśvapaṭṭasaro'vagāhitum || 58 ||
[Analyze grammar]

mārge śramaviśeṣeṇa bhojanā'niyamena ca |
tāpaprabhāvataścāpi sainyaṃ rugṇamabhūttadā || 59 ||
[Analyze grammar]

mahāmārīmahārogaprapīḍitaṃ saro'ntikam |
āyayau tīrthalābhārthaṃ rogādhīnaṃ ca duḥkhitam || 60 ||
[Analyze grammar]

rājā vilokya bhṛtyādīn paśūn vai raktasāriṇaḥ |
svaṃ ca rugṇaṃ vilokyā'pi prasasmāra guruṃ nijam || 61 ||
[Analyze grammar]

dattātreyaṃ bhagavanta bālakṛṣṇakṣitau nṛpaḥ |
pāhi tīrthapradeśe'tra pīḍitān mama mānavān || 62 ||
[Analyze grammar]

āgatya sadguro śīghraṃ jīvadānaṃ pradehi naḥ |
rogo'yaṃ nāśakṛcchaktihārako bhṛtyavargiṇām || 63 ||
[Analyze grammar]

paśūnāṃ ghātakaścāpi raktasargo'tidāruṇaḥ |
rakṣa rakṣa kṛpāsindho dattātreya jagadguro || 64 ||
[Analyze grammar]

bālakṛṣṇaḥ prabhuścāpi rakṣatāccharaṇāgatam |
ityevaṃ tvarthayitvaiva sarasaḥ sannidhau nṛpaḥ || 65 ||
[Analyze grammar]

kadambānāṃ drumeṣvevā''vāsaṃ cakāra sainyayuk |
sarastīraṃ samāgatya pītvā jalaṃ taṭe prage || 66 ||
[Analyze grammar]

sasārtho nṛpatiścakre kīrtanaṃ bhajanaṃ hareḥ |
tālītālasametaṃ vai nāmānuguṇavarṇanam || 67 ||
[Analyze grammar]

bālakṛṣṇa harekṛṣṇa nārāyaṇā''rtihan hare |
dattātreya guro rakṣa parameśvara pāhi naḥ || 68 ||
[Analyze grammar]

ityevaṃ bhajanaṃ cakre rājā sahasramānavaiḥ |
sahito garjanā ceyaṃ digantaṃ pragatā'bhavat || 69 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrutvā sthiro'bhavat |
nagaraṃ tvabhiyāto'pi vīkṣituṃ bhajanādikam || 70 ||
[Analyze grammar]

sammardo'bhūt sarasyeva paritastīravāsinām |
kuṃkumavāpīvāsānāṃ darśakānāṃ sarastaṭe || 71 ||
[Analyze grammar]

rādhike bhajane līnā pārśve paśyanti naiva te |
na cāgre nāpi vai pṛṣṭhe netrāṇyunmīlayanti na || 72 ||
[Analyze grammar]

ekatānaṃ hi bhajanaṃ cakruḥ rogapraśāntaye |
babandhuśca hariṃ vṛttyā rajjvā svahṛdayeṣu te || 73 ||
[Analyze grammar]

dṛṣṭvā śrutvā haristatra bālakṛṣṇaḥ svayaṃ prabhuḥ |
dattātreyasvarūpeṇa tūrṇaṃ copasthito'bhavat || 74 ||
[Analyze grammar]

kukṣau pāvaṭikāṃ haste kamaṇḍalu jaṭāṃ tathā |
kaupīnaṃ japamālāṃ ca dadhānaḥ pāduke śubhe || 75 ||
[Analyze grammar]

kṛṣṇa kṛṣṇa japan rājñaḥ sannidhau samupāgataḥ |
rājā dṛṣṭvā ca taṃ tūrṇaṃ cakāra daṇḍavad bhūmau || 76 ||
[Analyze grammar]

sainyajanāścāpi cakrurdaṇḍavad vai samantataḥ |
prasannavadano devo dattātreyo jagāda tān || 77 ||
[Analyze grammar]

kathaṃ smṛto bhavadbhiśca kāraṇaṃ brūta satvaram |
rājā prāha mahāmārīkaṣṭaṃ tasmāt prarakṣaya || 78 ||
[Analyze grammar]

dattātreyo hi bhagavān kukṣikoṣṭhalikāṃ tadā |
vyādāya tatra yadbhasma dadau tad bhūbhṛtelpakam || 79 ||
[Analyze grammar]

mukhe kṣipetyuvācaiṣaścikṣepa ca mukhe nṛpaḥ |
mahāmārī bahiryātā samūrtā vikṛtānanā || 80 ||
[Analyze grammar]

bhītā praṇamya taṃ devaṃ dudrāva śaṃkaraṃ prati |
sainyaṃ cāpi tadā jātaṃ nirug vai kṣaṇamātrataḥ || 81 ||
[Analyze grammar]

tāvattatra samāyāto dattātreyo'trinandanaḥ |
kāmbhareyo drutaṃ jātastadā śrībālakṛṣṇakaḥ || 82 ||
[Analyze grammar]

rājā vīkṣya hariṃ tatra tathārūpaṃ rameśvaram |
rakṣakaṃ mahadāścaryaṃ hyavāpa sainyayuk tataḥ || 82 ||
[Analyze grammar]

pupūja śrībālakṛṣṇaṃ dattātreyo mahāprabhum |
prasannaḥ śrīharistasmai varadānārthamāha ca || 84 ||
[Analyze grammar]

dattātreyastataḥ prāha rakṣa māmatra sannidhau |
tavāṃ'śo'haṃ tava kṣetre vastumicchāmi sarvadā || 85 ||
[Analyze grammar]

hariḥ prāha tathā'stveva vasā'śvasaraso jale |
dattātreyamahātīrthaṃ tava nāmnā bhaviṣyati || 86 ||
[Analyze grammar]

tatastvaṃ revatagireḥ śikhare vāsamāpsyasi |
raivatādrirmahendrākhyaḥ parvataścāgamiṣyati || 87 ||
[Analyze grammar]

saurāṣṭre ca kumudādiḥ parito'sya nivatsyati |
tadā te śikhare vāso dattātreya bhaviṣyati || 88 ||
[Analyze grammar]

sadā tīrthaṃ mahat tatsyād dattātreyasya sānu tat |
atra tīrthaṃ jalarūpaṃ sadā sthāsyati matsthale || 89 ||
[Analyze grammar]

tatra tīrthaṃ tu te vyomni sadā sthāsyati raivate |
ityukto bhagavān dattātreyaścovāsa tajjale || 90 ||
[Analyze grammar]

dattātreyamahattīrthaṃ jātaṃ sarovare hi tat |
samparkatīrthamevāpi jātaṃ rakṣākaraṃ hi tat || 91 ||
[Analyze grammar]

sa rājā kārayāmāsa taḍāgasya taṭāntike |
dakṣiṇe mandiraṃ ramyaṃ dattātreyavirājitam || 92 ||
[Analyze grammar]

nirug yayau nijaṃ deśaṃ bālakṛṣṇaṃ prapūjya vai |
rādhike śrībālakṛṣṇaścaivaṃ rakṣati duḥkhinaḥ || 93 ||
[Analyze grammar]

avatārasya bhaktānāṃ rakṣaṇaṃ tatsvarūpavān |
bhūtvā karoti bhagavānavatārī parātparaḥ || 94 ||
[Analyze grammar]

sarve'vatārāstasyaiva sarvaṃ tasmāt pravartate |
sarvanāthaḥ sarvarakṣāṃ karoti smṛta eva saḥ || 95 ||
[Analyze grammar]

araṇye parvate nadyāṃ samudre ca vane'pi ca |
viṣame bhayade sthāne smṛto rakṣati māpatiḥ || 96 ||
[Analyze grammar]

śatrumadhye kālamukhe vahnau vāyuprakopane |
bhūkampe ca mahāyuddhe smṛto rakṣati sarvagaḥ || 97 ||
[Analyze grammar]

tridoṣe mardane kūpe roge durbhikṣavatsare |
nigaḍe parapāśe ca smṛto rakṣati sarvadṛk || 98 ||
[Analyze grammar]

viṣimukhe hiṃsramukhe śastrapāte ca vajrake |
vyomapāte prapāte ca smṛto rakṣati cātmagaḥ || 99 ||
[Analyze grammar]

rājabhaye gṛhabhaye vidrāvaṇabhaye'pi ca |
prāṇabhaye sarvabhaye smṛto rakṣati śaktimān || 100 ||
[Analyze grammar]

rādhike ye nijā jātāsteṣāṃ kṛṣṇo nijo bhavet |
tadrakṣārthaṃ mahācintāṃ karotyeva divāniśam || 101 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya phalaṃ tīrthakṛtaṃ bhavet |
rakṣaṇaṃ duḥkhanāśaśca bhavedeva na saṃśayaḥ || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kālīcaturdaśyāṃ śaṃkaratadgaṇabhṛtyadāsadāsīnāṃ pūjanottaraṃ śrīhariṇā dīpadānottaraṃ ca dīpāvalyāṃ śāradāmahotsavapūjā |
kṛtā pratipadi mahāmārīrogapīḍitatīrthayātrikasaṃparkanṛpādīnāṃ dattātreyarūpeṇa darśanadānena roganāśanaṃ dattātreyatīrthaṃ cetyādinirūpaṇanāmā saptatriṃśadadhikadviśatatamo'dhyāyaḥ || 237 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 237

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: