Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 238 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike nūtane varṣe prabhurbrahmapriyāpatiḥ |
cakāra kuṃkumavāpīkṣetre'nnakūṭakotsavam || 1 ||
[Analyze grammar]

bhojayāmāsa sarvān sa kuṃkumavāpikājanān |
narānnārīrbālavargān yūno vṛddhān samastataḥ || 2 ||
[Analyze grammar]

paśūn cāgantukāṃścāpi pakṣiṇaśca jaleśayān |
bhūśayān cetanān sarvān bhojayāmāsa vai hariḥ || 3 ||
[Analyze grammar]

pratipaddivase śrīmadbālakṛṣṇo nijālaye |
lakṣmīṃ tathā'nnapūrṇāṃ ca prāha bhojanakāmyayā || 4 ||
[Analyze grammar]

adya me vartate vāñcchā sarveṣāṃ bhojanārthikīm |
madhyāhnottaravelāyāṃ yadi syāt kurutaṃ tathā || 5 ||
[Analyze grammar]

ājñāṃ prāpyā'nnapūrṇā ca prāha śrīparameśvaram |
bhagavan pakvabhāvārthaṃ ghaṭikāpañcakaṃ khalu || 6 ||
[Analyze grammar]

apekṣyate'dya samayo vartate ca tathāvidhaḥ |
kariṣyāmo'nnasāmastyaṃ śṛtaṃ nāstyatra saṃśayaḥ || 7 ||
[Analyze grammar]

ityuktvā sā cānnapūrṇā sasmāra svasakhīṃ bhuvam |
śriyaṃ sasmāra tūrṇaṃ ca vārkṣī sasmāra tatra ca || 8 ||
[Analyze grammar]

sudhāṃ sasmāra dhānyānāṃ lakṣmīṃ sasmāra vai drutam |
cullikāśca sakhīḥ sarvāḥ sasmāra samidhastathā || 9 ||
[Analyze grammar]

śākapatrāṇi sasmāra veśavārān samastakān |
nadīḥ sasmāra gaṃgādyā dhenūḥ sasmāra kāmadāḥ || 10 ||
[Analyze grammar]

pākalakṣmīḥ prasasmāra vahnīn sasmāra tatra ca |
pātrāṇyakṣayanāmāni tathā sasmāra sadrasān || 11 ||
[Analyze grammar]

brahmapriyāḥ samastāśca sasmāra cānnapūrṇikā |
āndhasikīḥ prasasmāra sasmāra pariveṣikāḥ || 12 ||
[Analyze grammar]

āranālādikartrīśca takrapeyavidhāyinīḥ |
prasasmāra tadā sarvā sakhīstāśca samāyayuḥ || 13 ||
[Analyze grammar]

bhuvaṃ cājñāpayāmāsa kuru śīghraṃ mahānasam |
krośārdhaṃ vartulaṃ śīghraṃ kṣaṇāt sā'pi tathā'karot || 14 ||
[Analyze grammar]

nadīḥ prāha jalārthaṃ ca tā jalāni samānayan |
cullikāḥ prāha yogye ca sthale sthātuṃ sthitāśca tāḥ || 15 ||
[Analyze grammar]

vahnīn prāha nivāsārthaṃ cullīṣu vahnayaḥ sthitāḥ |
kaṭāhān prāha cullīnāṃ mastake sthātumāsthitāḥ || 16 ||
[Analyze grammar]

darvyādyāstūrṇamevā''san svasvakāryaniyojitāḥ |
sasyāni cāpi dhānyāni rasādīnāha pātrake || 17 ||
[Analyze grammar]

cullīpātreṣu ca sthātuṃ ghṛtādyāśca tathā'bhavan |
āsamantāttato lakṣmyaścāndhasikyaḥ sthitāḥ puraḥ || 18 ||
[Analyze grammar]

brahmapriyāḥ samastāścopakāriṇyastadā'bhavan |
lakṣmīnāṃ vai samastānāmicchayā ca ghṛtādikam || 19 ||
[Analyze grammar]

kaṭāheṣu ca pātreṣu tvāyānti ca tapanti ca |
yathāpekṣaṃ kaṇādyāśca piṣṭādikāni tatra ca || 20 ||
[Analyze grammar]

pakvatārthaṃ samāgatya praviśanti samantataḥ |
śarkarādyāstathā pakvā veśavārādayo'pi ca || 21 ||
[Analyze grammar]

annapūrṇecchayā tūrṇaṃ samāgatya viśanti ca |
aṣṭa vai siddhayastatra sevante sarvataḥ sthitāḥ || 22 ||
[Analyze grammar]

ghaṭīdvayānte siddhāni pakvānnāni bahūnyapi |
āmantraṇāni śaṃbhośca pārṣadāḥ kṣetrapā daduḥ || 23 ||
[Analyze grammar]

ākṣarakṣetravāsebhyo bhojanārthaṃ samastataḥ |
pakvānnānāmabhavaiṃśca parvatā vai mahānase || 24 ||
[Analyze grammar]

aśārkarādipākāśca tato'jāyanta bhūriśaḥ |
bhakṣānyapi tato jātānyasaṃkhyarūpakāni ca || 25 ||
[Analyze grammar]

bhojyānyapi drutaṃ jātānyasaṃkhyarūpakāni ca |
lehyānyapi kṛtānyeva bahusaṃkhyāni tatra ca || 26 ||
[Analyze grammar]

cośyānyapi samastāni kṛtāni subahūnyapi |
peyānyapi samastāni racitāni tadā drutam || 27 ||
[Analyze grammar]

āranālādīni cāpi caṭanyo vividhāstathā |
kṣāracaṇakamāṣādyāstatra śṛtāstathāvidhāḥ || 28 ||
[Analyze grammar]

śākānyapi vividhāni bhājā bhājyastathāvidhāḥ |
murabbārasasārāśca rāyatāni bahūnyapi || 29 ||
[Analyze grammar]

dadhighṛtanavanītapāyasakṣīratakrakam |
sarvaṃ yathāpekṣakaṃ tu pakvāpakvaṃ vidhāpitam || 30 ||
[Analyze grammar]

sarvābhirbrahmayoṣidbhirlakṣmībhiḥ kanyakādibhiḥ |
satībhiḥ siddhibhiścāpi sarvaṃ kṛtvoparakṣitam || 31 ||
[Analyze grammar]

ghaṭikāpañcamadhye tu sarvaṃ sampāditaṃ hitam |
prārthayāmāsurīśvaryaḥ śrīpatiṃ puruṣottamam || 32 ||
[Analyze grammar]

vartate sarvamevā'tra siddhaṃ vibhinnajātikam |
vaiśvadevaṃ vidhehi tvaṃ ghaṇṭānādaṃ prakāraya || 33 ||
[Analyze grammar]

bhojanārthaṃ janānāṃ vai paṃktayaḥ santu sarvataḥ |
madhyāhne bhagavān kṛṣṇanārāyaṇo hi rādhike || 34 ||
[Analyze grammar]

snātvā kṛtvā vaiśvadevaṃ tarpitvā'gniṃ ca pitṛkān |
tarpitvā devatāḥ sarvā ghaṇṭānādamakārayat || 31 ||
[Analyze grammar]

āgacchantu mahābhāgā bhojanārthaṃ hi paṃktiṣu |
yathājñaṃ sarvapātrāṇi tadā'bhavan hi paṃktiṣu || 36 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānye'pi mānavāḥ |
āyayustatra śīghraṃ vai bhojanārthaṃ samantataḥ || 37 ||
[Analyze grammar]

brāhmaṇebhyo brahmavargāḥ pariveṣaṇamācaran |
bhojayāmāsuratyarthaṃ naranārīḥ samastataḥ || 38 ||
[Analyze grammar]

dakṣiṇāḥ pradadau tebhyo bālakṛṣṇo hi mudrikāḥ |
laḍaḍu'kān śaṣkulīścāpi śatacchidrāṇi khājakān || 39 ||
[Analyze grammar]

meśubhān mohanasthālān parpikākhaṇḍakāṃstathā |
piṇḍakān guḍakān śreṣṭhān granthikān modakāṃstathā || 40 ||
[Analyze grammar]

kalikālaḍaḍu'kāṃścāpi mudgalaḍaḍūṃ'śca maṇḍakān |
sohilakāṃśca saṃyāvaṃ kaṃsāraṃ ghṛtapūrakān || 41 ||
[Analyze grammar]

sevikāḥ polikā miṣṭāḥ pūrikāḥ pāyasaṃ tathā |
virañjaṃ sukhadāṃ pheṇīṃ gundrapākamapūpakān || 42 ||
[Analyze grammar]

pūpāṃśca ghurghurāṃścāpi vaṭakān tilapiṣṭakān |
śāṭakān sthirakāṃścāpi rambhācūtaphalāni ca || 43 ||
[Analyze grammar]

śākāni bhiṇḍakān svarṇadugdhāṃ kośātakīṃ tathā |
rājakośātakīṃ gavāhārāṃśca mārgarīṃ tathā || 44 ||
[Analyze grammar]

karkoṭikāṃ śimbikāṃ ca karkaṭīṃ cirbhaṭaṃ tathā |
raktāluṃ rājamāṣādīn śimbībimbīphalāni ca || 45 ||
[Analyze grammar]

śarkarākandamevāpi kharbūjaṃ kāravellakam |
kūṣmāṇḍaṃ sūraṇaṃ cāpi muniśimbīḥ paṭolakam || 46 ||
[Analyze grammar]

karkaṭīrmethikāścāpi pāravallaṃ ca mūlakam |
śatapuṣpāmamblaloṇīṃ jīvantīṃ syandikāṃ tathā || 47 ||
[Analyze grammar]

vṛntākaṃ bharjitaṃ cāpi rājikāktāni yāni ca |
drākṣākhārikasammiśrān dadhimiśravaṭīvaṭān || 48 ||
[Analyze grammar]

puṣpavaṭīśca bhojyāni saurabhodanamityapi |
sūpaḥ kvathikāstakrāṇi dadhimanthāni yāni ca || 49 ||
[Analyze grammar]

talitān harimanthāṃśca niṣpāvān parpaṭāṃstathā |
navanītaṃ cāranālaṃ caṭanīṃ dhānyakādijām || 50 ||
[Analyze grammar]

dugdhaṃ ca kvathitaṃ miṣṭaṃ dadhi ghṛtaṃ sakesaram |
marīcāni sutiktāni tathailākaṇakāni ca || 91 ||
[Analyze grammar]

bhūphalīśarkarābījānyapi vallān vaṭāṇakān |
kalikā miṣṭapolīśca ghārikā miṣṭajambukān || 52 ||
[Analyze grammar]

roṭakān mūśalīpākān vāsudevīṃ ca mallikām |
śrīkhaṇḍaṃ taralāṃ cāpi māṣalaḍaḍūn kalāvakam || 53 ||
[Analyze grammar]

ekottaraśataṃ tatra padārthān vāḍavādayaḥ |
bhuktvā tṛptiṃ parāṃ prāpya yayurgṛhāṇi vai tataḥ || 54 ||
[Analyze grammar]

kṣatriyā vaiśyavargāśca śūdrā bubhujire mudā |
dīnā anāthavargāśca bhikṣukāśca nirāśritāḥ || 55 ||
[Analyze grammar]

dāsavargā dāsikāśca sarvā bubhujire tadā |
kuṃkumavāpikākṣetrasthitā bubhujire'khilāḥ || 56 ||
[Analyze grammar]

tatra tatra padārtheṣu nyūnaṃ naiva prajāyate |
vardhate tvakṣaye pātre vastuni pariveṣite || 57 ||
[Analyze grammar]

akṣayaṃ cā'vyayaṃ sarvaṃ dīyamānaṃ prajāyate |
maharṣayastathā santaḥ sādhvyo bubhujire tathā || 58 ||
[Analyze grammar]

ābālavṛddhagopālāḥ sarve bubhujire tadā |
kṣetrapālā devatādyāḥ sarve bubhujire'pi ca || 59 ||
[Analyze grammar]

hareḥ sarvaṃ kuṭumbaṃ ca bubhuje śrīśavāñcchayā |
brahmapriyādyāḥ sarvāśca bhojayituṃ priyaṃ patim || 60 ||
[Analyze grammar]

sotsāhāścāyayurbālakṛṣṇasvāmipurastadā |
svarṇapaṭṭikasaṃsthāni pātrāṇi ca hareḥ kṛte || 61 ||
[Analyze grammar]

pakvānnapūrṇakānyeva nyadhurhareḥ puraśca tāḥ |
svarṇāsane hariḥ samyaṅniṣadyorṇosane prabhuḥ || 62 ||
[Analyze grammar]

bhoktuṃ cācamya ca samārebhe vyāhṛtipūrvakam |
ārcican śrīhariṃ tāścandanakuṃkumakesaraiḥ || 63 ||
[Analyze grammar]

bhojayāmāsuratyarthaṃ premālyaścātibhāvataḥ |
lakṣmīrviśālaṃ sthālaṃ ca kānakaṃ nidadhau puraḥ || 64 ||
[Analyze grammar]

rādhe tvayā samantācca sthāpitā laghuvāṭikāḥ |
māṇikyā kalaśaṃ pānapātraṃ jalayutaṃ nyadhāt || 65 ||
[Analyze grammar]

ramā ca vyajanaṃ dhṛtvā vāyudānaṃ karoti hi |
padmāvatī naktakaṃ ca dhṛtvā pārśve sthitā'bhavat || 66 ||
[Analyze grammar]

brahmapriyāstathā sarvāḥ sarvadeśodbhavāstadā |
vidadhurvai padārthānāṃ sarveṣāṃ pariveṣaṇam || 67 ||
[Analyze grammar]

annapūrṇādikā devyaḥ prāhuḥ śrīparameśvaram |
bhuṃkṣva nātha kṛpākānta didṛkṣāmo'tra bhāvitāḥ || 68 ||
[Analyze grammar]

atha kṛṣṇaḥ kare kṛtvā kavalaṃ bubhuje mudā |
aho miṣṭamaho bhojyaṃ kayedaṃ randhitaṃ śubham || 69 ||
[Analyze grammar]

pṛṣṭvā tatkartrīnāmāni praśaśaṃsa tu tā muhuḥ |
atisvādu kṛtaṃ cedaṃ praśaṃsya bubhuje punaḥ || 70 ||
[Analyze grammar]

brahmapriyādyāḥ sarvāśca bhuñjānaṃ dadṛśurharim |
vīkṣamāṇāḥ prāṇapatimāścaryaṃ lebhire striyaḥ || 71 ||
[Analyze grammar]

svalpaṃ bhuktvā samutthātuṃ samaihata yadā hariḥ |
śāradā taṃ sthāpayantī jagau bhuṃkṣveti kīrtanam || 72 ||
[Analyze grammar]

sarasvatī savāditrā prītaye śrīhareḥ puraḥ |
jagau bhojanapadyāni bhojayituṃ viśeṣataḥ || 73 ||
[Analyze grammar]

bhojanaṃ vidhehi nātha jīvana yogin |
prasādaṃ pradehi kānta hṛdayeśa yogin |
kavalaṃ gṛhāṇa kṛṣṇa miṣṭamiṣṭamenam |
prāsvādaya prakṛṣṭasaurabhānnakūṭam || 74 ||
[Analyze grammar]

pumarthadātṛ bhagavan prabhuṃkṣva kāmametat |
samastapakvametat re jīvana yogin |
bhojanaṃ vidhehi nātha jīvana yogin |
prasādaṃ pradehi kānta hṛdayeśa yogin || 75 ||
[Analyze grammar]

meśubhamohanasthālaṃ rasālapāyasānnaṃ |
suśaṣkulīṃ ca pheṇīṃ śrīkhaṇḍamiṣṭapolīm |
bhojanaṃ vidhehi nātha jīvana yogin |
prasādaṃ pradehi kāntajīvana yogin || 76 ||
[Analyze grammar]

suparpikāṃ rasāḍhyāṃ ca modakān virañjaṃ |
sugundrapākamiṣṭaṃ suśāṭakāṃśca ghurghurān |
bhojanaṃ vidhehi nātha jīvana yogin |
prasādaṃ pradehi kānta jīvana yogin || 77 ||
[Analyze grammar]

svādumiṣṭacaṇakān surājamāṣavaṭakān |
praśākabhājikādiprabhojyapuṣpavāṭīḥ |
bhojanaṃ vidhehi nātha jīvana yogin |
prasādaṃ pradehi kānta hṛdayeśa yogin || 78 ||
[Analyze grammar]

parparāṃśca caṭanīṃ śubhā''ranālakāni |
sutakradugdhakāni samastabhojanāni |
bhojanaṃ vidhehi nātha jīvana yogin |
prasādaṃ pradehi kānta hṛdayeśa yogin || 79 ||
[Analyze grammar]

sugandhi vāri miṣṭaṃ sūpaudanaṃ yadiṣṭaṃ |
praphullapūrikādiprapakvaghurghurādīn |
bhojanaṃ vidhehi nātha jīvana yogin |
prasādaṃ pradehi kānta hṛdayeśa yogin || 80 ||
[Analyze grammar]

elālavaṃgamiśraṃ tāmbūlakaṃ sudhāktaṃ |
cā''kaṇṭhapūrtamadyaṃ prabhuṃkṣva dehi śiṣṭam |
bhojanaṃ vidhehi nātha vallabha svāmin |
prasādaṃ pradehi kānta kāmaneśa bhogin || 81 ||
[Analyze grammar]

ityevaṃ rādhike sarvā bhojayāmāsa satpatim |
bhagavān vubhuje pūrṇaṃ tataḥ sarvā api striyaḥ || 82 ||
[Analyze grammar]

kavalāni kare kṛtvā bhojanāya nijaṃ patim |
viśvaṃbharaṃ prasahyaiva yatnaṃ tatra pracakrire || 83 ||
[Analyze grammar]

yogeśvaro haristāsāṃ tādṛṅmānasasiddhaye |
sarvapatnīsamasaṃkhyasvarūpo'bhūdasaṃkhyakaḥ || 84 ||
[Analyze grammar]

sarvāsāṃ brahmapatnīnāṃ karebhyaḥ kavalāni tu |
bubhuje samakālena snehena tāḥ prarañjayan || 85 ||
[Analyze grammar]

jalaṃ tāmbūlakaṃ cāpi pratyekakarato hariḥ |
papau prajagṛhe tatra pūrṇakāmāśca tāstataḥ || 86 ||
[Analyze grammar]

atha sarvasakhībhyaśca pakvānnāni muhurmuhuḥ |
bhojayāmāsa bhagavān prasādāni kareṇa vai || 87 ||
[Analyze grammar]

bhojayitvā ca tāmbūlarasaṃ tāmbūlakāni ca |
pāyayāmāsa tāḥ sarvāḥ koṭyarbudābjakanyakāḥ || 88 ||
[Analyze grammar]

kṛtakṛtyāśca tā jātā brahmapriyāstathā'parāḥ |
pariveṣaṇakartryaśca pākakartryastathā striyaḥ || 89 ||
[Analyze grammar]

pākasāhāyyakartryaśca vastuhāriṇya ityapi |
vastūdbhāvanakartryaśca rasadā yoṣitastathā || 90 ||
[Analyze grammar]

annapūrṇādibhistatra yā yāścākāritāstu tāḥ |
sarvāḥ śrīmadbālakṛṣṇaprasādaṃ durlabhaṃ hyapi || 91 ||
[Analyze grammar]

sulabhaṃ prāpya ca bubhujire tṛptiṃ gatāśca tāḥ |
evaṃ bhuktvā tvannakūṭaṃ pracakruḥ parihārakam || 92 ||
[Analyze grammar]

jalajantubhya evāpi dadau prasādamuttamam |
pakṣibhyaśca paśubhyaśca kīṭādibhyaḥ samantataḥ || 93 ||
[Analyze grammar]

pradadau bhagavāṃstatra prasādaṃ tvanivāritam |
vṛkṣebhyo vanavallībhyaḥ stabakebhyaḥ samantataḥ || 94 ||
[Analyze grammar]

dravatprāsādikaṃ khādyaṃ dadau mūleṣu vai hariḥ |
prasādagrahaṇārthaṃ vai devā maharṣayastathā || 95 ||
[Analyze grammar]

pitaraścāpi muktāśca divyadehāḥ samāyayuḥ |
yatra yatra prasādaḥ sa dṛṣṭastatra tathāvidhāḥ || 96 ||
[Analyze grammar]

bhūtvā te jagṛhuḥ sarve prasādaṃ tvaprakāśitāḥ |
evaṃ cānugrahaṃ prāpya svasvalokān yayurhi te || 97 ||
[Analyze grammar]

tāḥ sarvāḥ siddhayo bhuktvā labdhvā''jñāṃ pārameśvarīm |
mahānasapradeśasya tirobhāvaṃ vyadhustadā || 98 ||
[Analyze grammar]

sarvaṃ vai līnatāṃ yātaṃ nagarī tṛptimāgatā |
jayakāraṃ jagau kṛṣṇavallabhasya suharṣitā || 99 ||
[Analyze grammar]

tato nijālayaṃ gatvā viśrāntimāpureva tu |
evaṃ mahotsavaṃ cakre rādhike kṛṣṇavallabhaḥ || 100 ||
[Analyze grammar]

paṭhanācchravaṇādasya tvannakūṭaphalaṃ labhet |
bhuktiṃ muktiṃ labheccāpi bālakṛṣṇasya tarpaṇāt || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śrīhariṇā'nnakūṭotsavo vihitaḥ sarvaprajābhojanādi kāritaṃ cetyādinirūpaṇanāmā'ṣṭātriṃśadadhikadviśatatamo'dhyāyaḥ || 238 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 238

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: