Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 236 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike bālakṛṣṇastu dhanatrayodaśīdine |
dhanalakṣmyāḥ pūjanaṃ sampracakāra vidhānataḥ || 1 ||
[Analyze grammar]

lakṣmīṃ nijāṃ priyāṃ śrīṃ ca sauvarṇī pratimātmikām |
kārayāmāsa dānārthaṃ tāṃ sumūrtiṃ vidhānataḥ || 2 ||
[Analyze grammar]

prāpūjayat ṣoḍaśādyopacāraiścandanādibhiḥ |
bhojayāmāsa bahudhā pakvānnairnavadhānyajaiḥ || 3 ||
[Analyze grammar]

pratyakṣāṃ ca tato lakṣmīṃ patnīṃ nijāṃ śriyaṃ tathā |
svarṇasihāsane niṣādyā''rcayaccandanādibhiḥ || 4 ||
[Analyze grammar]

keśaveṣādikaṃ cakre svayaṃ kṛṣṇo hi yoṣitoḥ |
kabarīṃ kṛtvā dhammilaṃ granthayāmāsa vai svayam || 5 ||
[Analyze grammar]

puṣpahārān vibhūṣāśca granthayāmāsa tatra ca |
śṛṃgāradravyasadratnairhīrakaiḥ kajjalādibhiḥ || 6 ||
[Analyze grammar]

kuṃkumairgandhasārādyaiḥ kesaraiḥ karakādibhiḥ |
puṣpasragbhiśca bindvādyaistayoḥ śṛṃgāramācarat || 7 ||
[Analyze grammar]

tayoścārārtrikaṃ cakre pratyakṣayorhi kanyayoḥ |
te hyubhe suprasanne ca tadāśīrvacanāni vai || 8 ||
[Analyze grammar]

prāhatuḥ śrīpate lakṣmīpate vivāhamāvaha |
śrīpatiśca tathā lakṣmīpatirlagnena saṃbhava || 9 ||
[Analyze grammar]

rādhāpatiḥ ramāpatiḥ padmāvatīpatirbhava |
māṇikīpatirevāpi brahmapriyāpatirbhava || 10 ||
[Analyze grammar]

duḥkhahālakṣmīpatistvaṃ vivāhavidhinā bhava |
asaṃkhyānītapatnīnāṃ patirlagnena saṃbhava || 11 ||
[Analyze grammar]

samayo'yaṃ vivāhasya tava kṛṣṇa upāgataḥ |
yogyo yuvā bhavasyadya yauvanāṃkuravān prabho || 12 ||
[Analyze grammar]

śubhe samaye śrīkṛṣṇo lakṣmīkṛṣṇo drutaṃ bhava |
kanyakāśca vayaṃ sarvāḥ pratīkṣāmo bivāhanam || 13 ||
[Analyze grammar]

lakṣmīvān dhanavān śreṣṭhaḥ smṛddhimān vaṃśavān bhava |
adyāpi brahmacārī tvaṃ mahāyogī praśasyase || 14 ||
[Analyze grammar]

yogaiśvaryeṇa cāsmākaṃ kāmapūro bhavasyapi |
aviplutaḥ sadā cāste kimasādhyaṃ hi yoginaḥ || 15 ||
[Analyze grammar]

tathāpi vidhinā kṛṣṇotsavaṃ vaivāhikaṃ vaha |
ityukto bhagavān kṛṣṇastathāstvevaṃ jagāda ha || 16 ||
[Analyze grammar]

mārgaśīrṣe kariṣyehaṃ lagnaṃ me sarvayoṣitām |
tāvaddhairyaṃ bhavatyau cāvahatāṃ tvaparāstathā || 17 ||
[Analyze grammar]

ityuktvā dakṣiṇāṃ datvā vyasarjayat prapūjanam |
dakṣiṇā vividhāścāpi dadau śrīlomaśarṣaye || 18 ||
[Analyze grammar]

svarṇamūrtidvayaṃ cāpi dadau śrīlomaśarṣaye |
viprebhyo dakṣiṇāḥ svarṇapātrāṇyapi dhanaṃ dadau || 19 ||
[Analyze grammar]

evaṃ mahotsavaṃ kṛtvā sarovaramagāddhariḥ |
vāsudevīyakaṃ tīrthaṃ yatra cāṇḍāla uddhṛtaḥ || 20 ||
[Analyze grammar]

tatra snātvā vyūhatīrthe vaṭavṛkṣaṃ yayau hariḥ |
tatra brahmapriyāḥ sarvā vihartuṃ samupāgatāḥ || 21 ||
[Analyze grammar]

tābhyo datvā dhanānyeva kuberopahṛtāni vai |
prapūjya sarvapatnīḥ sa kanyakā dakṣiṇādibhiḥ || 22 ||
[Analyze grammar]

prasādya sarvasāmagrīśceṣṭā datvā taṭāntikam |
vihartuṃ barburaṃ vṛkṣaṃ dantadhāvanakaitavāt || 23 ||
[Analyze grammar]

spraṣṭuṃ cāpi yayau bālakṛṣṇo hi rādhike tataḥ |
brahmapriyādyāḥ sarvāstāḥ prapaśyanti tu mādhavam || 24 ||
[Analyze grammar]

yāntaṃ barburavṛkṣāgraṃ gatvā spṛśantameva tam |
dantadhāvanayogyāṃ ca prāntapraśākhikāṃ tadā || 25 ||
[Analyze grammar]

gṛhītvā''karṣayantaṃ ca prapaśyanti sma yoṣitaḥ |
tāvad barburavṛkṣaḥ saḥ samūlaścotpapāta ha || 26 ||
[Analyze grammar]

nanāma bhūtale cāpi tasmād divyo mahānaraḥ |
prāvirbabhūva sahasā māhendrasadṛśo'paraḥ || 27 ||
[Analyze grammar]

dṛṣṭvā hariṃ namaścakre pṛthvyāṃ papāta pādayoḥ |
cakāra daṇḍavattūrṇaṃ tuṣṭāva parameśvaram || 28 ||
[Analyze grammar]

parameśa kṛpāsindhau smṛtvā'haṃ tāritastvayā |
tvaṃ jīvānāṃ samuddhartā mokṣakartā pareśvaraḥ || 29 ||
[Analyze grammar]

vartase'nugrahakartā samuddhartuṃ janāniha |
carmacakṣurna jānāti bhavantaṃ puruṣottamam || 30 ||
[Analyze grammar]

mayā prāptaḥ pareśastvaṃ vṛkṣayonipramokṣakaḥ |
adyā'haṃ vai pragacchāmi divyaṃ svargaṃ tavā''jñayā || 31 ||
[Analyze grammar]

ityuktvā praṇanāmāpi puṣpāṇi barburasya tu |
arpayitvā mādhavasya pādayorgantumicchati || 32 ||
[Analyze grammar]

tāvattatra samāyātā āścaryaṃ paramaṃ gatāḥ |
brahmapriyāḥ samastāstāḥ papracchuḥ kāntameva tāḥ || 33 ||
[Analyze grammar]

ko'yaṃ vṛkṣāt samutpannaḥ kathaṃ vṛkṣo nipātitaḥ |
kautūhalaṃ paraṃ no'tra vadaitatkāraṇaṃ prabho || 34 ||
[Analyze grammar]

śrutvaitad bālakṛṣṇo'pi varṇayituṃ tu taṃ naram |
vṛttāntaṃ ca nijaṃ sarvamājñāpayaddhi tatpuraḥ || 35 ||
[Analyze grammar]

rājā praṇamya sarvāstā āha vṛttāntamadbhutam |
purāhamāsaṃ samrāḍ vai gaurjare sābhrikātaṭe || 26 ||
[Analyze grammar]

barburo nāma rājā vai dharmakarmaparāyaṇaḥ |
prajāpālanadakṣaśca devasādhuprapūjakaḥ || 37 ||
[Analyze grammar]

vratadānaparo nityaṃ nityavṛddhopasevanaḥ |
kṛṣṇakathāparaścāpi vaiṣṇavo duṣṭaśāsakaḥ || 38 ||
[Analyze grammar]

ekadā tvagamaṃ dīrghe'raṇye sābhramatītaṭe |
vanāni vīkṣituṃ parimeyabhṛtyo'tigo vane || 39 ||
[Analyze grammar]

dūrāraṇye prayātena padbhyāṃ cāśvo vilokitaḥ |
saptarūpāśrayo divyaḥ kāntimadromavarmakaḥ || 40 ||
[Analyze grammar]

mukhe śuklaḥ śaphe cauṣṭhe raktaśca pucchapṛṣṭhayoḥ |
bhramare'pyudare bhāge śyāmo nīlastu vai gale || 41 ||
[Analyze grammar]

pītaḥ karṇe pārśvabhāge jaṃghāyāṃ kapiśastathā |
nāḍīmārgeṣu haritaścitraḥ sarvāṃgasandhiṣu || 42 ||
[Analyze grammar]

evaṃvidhaṃ vicitrāśca dṛḍhaṃ puṣṭaṃ balānvitam |
śobhanaṃ saṃvilokyaiva dhartuṃ cā'karavaṃ manaḥ || 43 ||
[Analyze grammar]

śanaiḥ pārśvaṃ tathā gatvā yathā viśvasito bhavet |
dhṛtavāṃstaṃ karṇadeśe raśminā ca gale tataḥ || 44 ||
[Analyze grammar]

gṛhītvaiva ca tatpṛṣṭhāsanaṃ ca kṛtavānaham |
so'pi mayā yathā saṃpreritastathā jagāma ha || 45 ||
[Analyze grammar]

na jāne tvasya sāralyaṃ kutaścārjavamāgatam |
yathā sañcālayāmyenaṃ tathā'gre sa tu gacchati || 46 ||
[Analyze grammar]

evaṃ daivaturaṃgaṃ taṃ jñātvā ninye purīṃ mama |
nijaṃ bhāgyaṃ manyamāno harṣitaścā'bhavaṃ muhuḥ || 47 ||
[Analyze grammar]

daivaṃ taṃ turagaṃ nāhaṃ kṣaṇaṃ dūraṃ karomi vai |
tataḥ sa kopamāpanno māṃ śaśāpa ruṣā vadan || 48 ||
[Analyze grammar]

yasmānmāṃ muñcasi naiva naiva jānāsi māṃ tathā |
naiva tṛptiṃ prayātyeva dṛṣṭvā māṃ bandhanānvitam || 49 ||
[Analyze grammar]

naiva vijñāya tattvaṃ me miṣṭaṃ dadāsi bhāvataḥ |
paśuṃ jñātvā bandhane'tra nijaṃ kṛtvā ruṇatsi mām || 50 ||
[Analyze grammar]

tato rājan mama śāpād bhava barburapādapaḥ |
kaṇṭakī suvane tatra duḥkhaṃ yāhi divāniśam || 51 ||
[Analyze grammar]

ityukto'haṃ tadā śīghraṃ jñātvā pūjyottamaṃ munim |
patitaḥ pādayostasyā'śvasya śīghraṃ vimuktaye || 52 ||
[Analyze grammar]

prārthitaḥ sa mayā devo munirvā'nyo'pi yo bhavān |
ajñāto mama pūjyo'si kṣamāṃ kurvatra bāliśe || 53 ||
[Analyze grammar]

śāpaduḥkhaṃ yathā śīghraṃ nivarteta tathā kuru |
nijarūpaṃ ca me deva pradarśaya namāmi te || 54 ||
[Analyze grammar]

aparāddhaṃ mayā cāvijānatā nānyathā prabho |
tasmāt kṣamāṃ parāṃ kṛtvā nijarūpaṃ pradarśaya || 55 ||
[Analyze grammar]

ityarthito muhuḥ so'śvastiro bhūtvā mahānṛṣiḥ |
āśvalāyananāmā'bhūd rājavaṃśaguruḥ svayam || 56 ||
[Analyze grammar]

ahaṃ ruroda bahudhā jñātvā kulaguruṃ tu tam |
kṣamāṃ dinataro bhūtvā'yācaṃ śāpanivṛttaye || 57 ||
[Analyze grammar]

putro'parāddhān sandhatte pitā kṣamate'harniśam |
śiṣyāddhi guravaścāpi samicchanti parābhavam || 58 ||
[Analyze grammar]

mayā hyajānatā cā'śvalobhena nṛpabhāvataḥ |
aparāddhaṃ tava pūjya kṣamāṃ kuru vidhehi śam || 59 ||
[Analyze grammar]

ityarthito hi bhagavānnāśvalāyanako muniḥ |
kṣamāṃ kṛtvā''ha māṃ tatra kiṃ te vadāmi bhūpate || 60 ||
[Analyze grammar]

mahatāmavamānādvai mahadāsanalaṃghanāt |
pūjyapūjāvilopācca puṇyaṃ naśyati sarvathā || 61 ||
[Analyze grammar]

tava puṇyaṃ samagraṃ vai naṣṭaṃ matpṛṣṭharohaṇāt |
rājabhāktvaṃ na cā'dyā'sti śāpadagdho bhavasyapi || 62 ||
[Analyze grammar]

śāpabhogottaraṃ svargaṃ tava śīghraṃ bhaviṣyati |
parastrīsaṃgamād rājan gurūṇāmavamānanāt || 65 ||
[Analyze grammar]

parapīḍākaraṇāccā''yuṣyanāśo hi jāyate |
asatpakṣagrahāccāpi devasādhuvinindanāt || 64 ||
[Analyze grammar]

satāṃ drohakaraṇāccāyuṣyanāśo hi jāyate |
pitroḥ kaṣṭapradānācca patnīnāṃ pīḍanādapi || 65 ||
[Analyze grammar]

hiṃsāyāḥ karaṇāccāpyāyuṣyanāśo hi jāyate |
madyamāṃsavyavāyādidoṣād dharmaprapīḍanāt || 66 ||
[Analyze grammar]

bhūtā''veśādidoṣāccāpyāyurnāśaḥ prajāyate |
tvayā'parāddhaṃ cātyarthaṃ mayā noktaṃ tu lajjayā || 67 ||
[Analyze grammar]

yadahaṃ gururasyā'smi hyaśvarūpo vane'smi ca |
rājā'yaṃ dṛṣṭavān māṃ sa na jānīyād guruṃ yathā || 68 ||
[Analyze grammar]

tathā rūpaṃ mayā na vyāvartitaṃ tava sannidhau |
dūraṃ kṣaṇāntare rājā gamiṣyati tataḥ param || 69 ||
[Analyze grammar]

mama rūpaṃ dhariṣye'haṃ vicāryetthaṃ turaṃgamaḥ |
abhavaṃ cā'vartayaṃ ca tāvatta bhavatā'ntikam || 70 ||
[Analyze grammar]

samāgatya dhṛtaścāsmi vāhitaśca gṛhaṃ prati |
tathāpyacintayaṃ nā'smai darśayitavyamantataḥ || 71 ||
[Analyze grammar]

madrūpaṃ yanmandurāyāṃ gṛhe mokṣyati māṃ yadā |
nirjane'trā'ndhakāre vā rūpaṃ dhṛtvā nijaṃ gṛhāt || 72 ||
[Analyze grammar]

prayāsye vai vanaṃ tena śoko nā'sya bhaviṣyati |
guroratyaparādhasyetyevamacintayaṃ nṛpa || 73 ||
[Analyze grammar]

tvayā tu lobhabhāvena nāhaṃ tyakto hi nirjane |
cauravad bandhane kṣiptaḥ kārāgāre sthiro yathā || 74 ||
[Analyze grammar]

tato'haṃ krodhamāpannaḥ śāpaṃ vai sṛṣṭavāṃstvayi |
puṇyaṃ tena vinaṣṭaṃ te kṛpā me kiyatī vad || 75 ||
[Analyze grammar]

tato rājatvamadyaiva dagdhaṃ te doṣakāraṇāt |
varburasya drumasyaiva śarīraṃ te bhaviṣyati || 76 ||
[Analyze grammar]

karomyanugrahaṃ te'tra śīghraṃ śāpavināśane |
kuṃkumavāpikākṣetre'kṣarabhūmau saro'ntike || 77 ||
[Analyze grammar]

barburo bhava rājendra jalapānasukhādimān |
anādiśrīkṛṣṇanārāyaṇaḥ śrīparameśvaraḥ || 78 ||
[Analyze grammar]

rājate bhagavāṃstatra tadyogaṃ tvaṃ prayāsyasi |
dantadhāvanalābhārthaṃ tava śākhāṃ grahīṣyati || 79 ||
[Analyze grammar]

svahastena yadā sākṣāt tasya sparśena vai bhavān |
divyabhāvaṃ divyadehaṃ samāsādya hi daivatam || 80 ||
[Analyze grammar]

śīghraṃ yāsyasi nākaṃ tad yatrendro vartate sadā |
tatra kalpaṃ svargasukhaṃ bhuktvā'kṣaraṃ prayāsyasi || 81 ||
[Analyze grammar]

tyaja cintāṃ vāsanāṃ ca rājye putre priyāsvapi |
gatāḥ pūrve hi rājāno gamiṣyantyapare'pi ca || 82 ||
[Analyze grammar]

hareryogād gatā ye te gatā bhavanti netare |
ityevaṃ māṃ jagādā'tha munirvanāntaraṃ yayau || 83 ||
[Analyze grammar]

svasti te'stviti māṃ coktvā yāntaṃ dṛṣṭvā mṛto'pyaham |
aśvapaṭṭasarastīre'bhavaṃ barvurapādapaḥ || 84 ||
[Analyze grammar]

daśavarṣāṇi jātāni me'tra barburavarṣmaṇi |
tvayā samuddhṛtaḥ kṛṣṇa śāpapāpaṃ vināśitam || 85 ||
[Analyze grammar]

puṇyavānasmi sañjātastava sparśena muktida |
kiṃkaro'smi śaraṇyastvaṃ dehi maṃtraṃ ca vaiṣṇavam || 86 ||
[Analyze grammar]

yena tvante bhavenmokṣo me tathā tvaṃ vidhatsva vai |
rājā'haṃ rājarūpaṃ tvaṃ naijaṃ me tvaṃ pradarśaya || 87 ||
[Analyze grammar]

yatsvarūpaṃ sadā dhyātvā svargānmokṣamavāpnuyām |
ityarthitastadā rādhe hariḥ rājasvarūpadhṛk || 88 ||
[Analyze grammar]

pṛthurājasvarūpo'bhūd bhaktecchāpūraṇāya vai |
dadau maṃtraṃ ca tasmai sa vaiṣṇavaṃ ṣoḍaśārṇakam || 89 ||
[Analyze grammar]

oḥ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
gṛhītvā tu manuṃ tvenaṃ vimānavaramāsthitaḥ || 90 ||
[Analyze grammar]

puṣpādyairvardhayitvaiva śrīkṛṣṇaṃ puruṣottamam |
brahmapriyāstathā sarvā yayau svargaṃ surārcitaḥ || 91 ||
[Analyze grammar]

bālakṛṣṇaṃ tadā brahmapriyāḥ pṛthusvarūpiṇam |
vyalokayan patiṃ naijaṃ trailokyanṛpatiṃ prabhum || 92 ||
[Analyze grammar]

dhanuścakradharaṃ viṣṇuṃ dṛḍhaṃ yuvānamacyutam |
mohamāptāśca tāḥ patnyo remire pṛthunā tadā || 93 ||
[Analyze grammar]

āmravaṇe ciraṃ paścāt pūjayitvā kṛpānidhim |
prayayuḥ sarasastīre sasnuśca patinā saha || 94 ||
[Analyze grammar]

tīrthaṃ tad varburākhyaṃ ca pṛthutīrthaṃ tato'bhavat |
tatra vāsād bhavet svargaṃ śāpanāśaśca mokṣaṇam || 95 ||
[Analyze grammar]

anādiśrībālakṛṣṇaḥ snātvā dhṛtvā'mbarāṇi ca |
brahmapriyāḥ sukhayitvā preṣayitvā''śramaṃ tataḥ || 96 ||
[Analyze grammar]

svagehaṃ cāyayau rātrau lakṣmīpūjāṃ punastataḥ |
cakāra bhagavān rātrau ghṛtadīpān cakāra ha || 97 ||
[Analyze grammar]

ārārtrikaṃ ca naivedyaṃ prārthayadvai śriyai tadā |
prasannā sā'bhavallakṣmīḥ smṛddhā'bhavad gṛhe gṛhe || 98 ||
[Analyze grammar]

ityevaṃ rādhike kṛtvotsavaṃ nidrāṃ jagāma saḥ |
paṭhanācchravaṇādasya lakṣmīvān mokṣago bhavet || 99 ||
[Analyze grammar]

śāpitānāṃ śāpamokṣaścāparādhavināśanam |
apuṇyānāṃ puṇyalabdhirbhavennātrā'sti saṃśayaḥ || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne hariṇā dhanatrayodaśyāṃ dhanalakṣmīpūjā brahmapriyāpūjā barburanṛpasya āśvalāyanarṣiśaptasya barburavṛkṣībhūtasya |
mokṣaṇaṃ pṛthutīrthasthāpanaṃ barburasya svargaṃ prati preṣaṇaṃ cetyādinirūpaṇanāmā ṣaṭtriṃśadadhikadviśatatamo'dhyāyaḥ || 236 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 236

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: