Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 182 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike'nādikṛṣṇanārāyaṇo hariḥ |
iṣṭalavarṣyupādiṣṭasthale nijavimānakam || 1 ||
[Analyze grammar]

avātārayadudyāne viśāle bhūtale śubhe |
trivarāyāścāpagāyāstaṭasthe sudrumākule || 1 ||
[Analyze grammar]

rāmapuryā nagaryāstu nikaṭe vādyanādite |
jinavarddhinṛpo'mātyaiḥ kumārairbāndhavaiḥ saha || 3 ||
[Analyze grammar]

prajābhiśca harestatra susvāgataṃ cakāra ha |
puṣpahārān hīrakāḍhyasvarṇahārān gale dadau || 4 ||
[Analyze grammar]

bahiścāvatarantaṃ śrīhariṃ vimānakāt prajāḥ |
sarvāścandanalājābhiścākṣataiḥ kusumādibhiḥ || 5 ||
[Analyze grammar]

jayaśabdairharṣanādairnamanairarhṛṇāṃ vyadhuḥ |
pitarau bāndhavān sarvān bhaginīṃ ca gurūnṛṣīn || 6 ||
[Analyze grammar]

brahmapriyāśca sarve te pupūjurhāracandanaiḥ |
atha sainyasahāye ca gajayāne suvarṇaje || 7 ||
[Analyze grammar]

harimārohayāmāsa rājā tu jinavardhakaḥ |
mahīmānān samastāṃścārohayāmāsa bhūriṣu || 8 ||
[Analyze grammar]

vāhaneṣu vimāneṣu gantrīṣu śakaṭīṣvapi |
vādyakīrtanasaṃhrādotsavaiḥ kṛṣṇanarāyaṇam || 9 ||
[Analyze grammar]

rāmapuryāṃ nagaryāṃ sambhrāmayāmāsa sarvaśaḥ |
rājamārgeṣu sarvatra prajābhiḥ pūjito hariḥ || 10 ||
[Analyze grammar]

phalapuṣpākṣataraupyasvarṇamudrāmbarādibhiḥ |
evaṃ vai darśanaṃ datvā rājasaudhaṃ samāyayau || 11 ||
[Analyze grammar]

vardhito janatābhiśca śuśubhe parameśvaraḥ |
ānandapūrṇahṛdayaḥ sāyaṃ sabhāmakārayat || 12 ||
[Analyze grammar]

lakṣāvadhimanuṣyāṇāṃ priyakāryārthahetave |
jalapānaṃ hariḥ kṛtvopādideśa prajāstadā || 13 ||
[Analyze grammar]

divye siṃhāsane tatrāsīnaḥ prasannabhāvanaḥ |
bhagavatkāryakartāro bhagavaccaraṇāśrayāḥ || 14 ||
[Analyze grammar]

bhagavaddhyānasampannāḥ prayānti paramāṃ gatim |
satāṃ sevāprakartāraḥ satāṃ vā caraṇāśrayāḥ || 15 ||
[Analyze grammar]

satāṃ mārge pragantāraḥ prayānti paramāṃ gatim |
smṛddhayo bhūmikājanyāścānte bhūmau viśanti hi || 16 ||
[Analyze grammar]

tā yadi syuḥ satāmarthe haryarthe mokṣadāśca tāḥ |
pṛthvī dadāti cānnāni meghā apo dadatyapi || 17 ||
[Analyze grammar]

vahniḥ pākaṃ karotyeva vāyuḥ karoti rūkṣatām |
saṃvidhāyaiva te sarve śayyābhogyadhanāni ca || 18 ||
[Analyze grammar]

mānavārthe dadatyeva mānavairarpyamīśvare |
vinā'rpaṇaṃ pareśe tu sampado vipado nanu || 19 ||
[Analyze grammar]

nārakiṇyo bhavantyevānte'pi nirayasampradāḥ |
tasmād bhūtaistu yā dattā vibhūtayo'tigauravāt || 20 ||
[Analyze grammar]

arpaṇīyā harau sarvāstāstadā mokṣadāḥ khalu |
samudro'pi kṛtastena pṛthivī tena nirmitā || 21 ||
[Analyze grammar]

sasyāni tena devena kṛtāni kaṇadāni tu |
dehastena kṛtaścāpi bījaṃ tena vinirmitam || 22 ||
[Analyze grammar]

sajātīyaṃ kṛtaṃ tena bhogyaṃ dattaṃ samānakam |
yena dattamidaṃ sarvaṃ tasmai deyaṃ parātmane || 23 ||
[Analyze grammar]

sa eva bhagavānatra bhūtale lokahetave |
dehināṃ śreyase cāste dṛggocaraḥ sukhapradaḥ || 24 ||
[Analyze grammar]

sevanīyastoṣaṇīyaḥ prayatnenā'vagatya ca |
evaṃ jñātvā mama sevāṃ kariṣyanti tu ye janāḥ || 25 ||
[Analyze grammar]

tānahaṃ tūddhariṣye vai janmasaṃsāravāridheḥ |
ahaṃ daṇḍapradātā'smi daṇḍo mayā vinirmitaḥ || 26 ||
[Analyze grammar]

yadāśrayaṃ vinā daṇḍapātrāṇi dehinaḥ khalu |
daṇḍadātāramevātra māmāśrayantu sarvathā || 27 ||
[Analyze grammar]

rājasu yo mayā kṣipto daṇḍo vaśyaḥ sa me sadā |
yame cāpi mayā nyasto daṇḍo vikarmiśāsakaḥ || 28 ||
[Analyze grammar]

daṇḍaḥ śāsti prajāḥ sarvā dharmadaṇḍaḥ prarakṣati |
daṇḍo jāgarti supteṣu dharmārthakāmamokṣakṛt || 29 ||
[Analyze grammar]

dhānyaṃ dhanaṃ striyaḥ putrā bhṛtyāḥ putryaśca vāṭikāḥ |
dharmo nyāyaśca maryādā rakṣyante daṇḍabhītitaḥ || 30 ||
[Analyze grammar]

mātṛdaṇḍabhayādbālā kalahaṃ na prakurvate |
rājadaṇḍabhayādeke pāpāḥ pāpaṃ na kurvate || 31 ||
[Analyze grammar]

devadaṇḍabhayād duṣṭā anyāyaṃ nāśrayanti hi |
yamadaṇḍabhayāścāpi paralokabhayādapi || 32 ||
[Analyze grammar]

parasparabhayāścāpi niyamyante prajā iha |
evaṃ sāṃsiddhiko loko bhayāddharme vyavasthitaḥ || 33 ||
[Analyze grammar]

daṇḍasyaiva bhayātsarve na khādanti parasparam |
rājadaṇḍo dharmadaṇḍo yamadaṇḍastathā'paraḥ || 34 ||
[Analyze grammar]

devadaṇḍaḥ pradhānāste rakṣanti vividhāḥ prajāḥ |
adaṇḍikāḥ prajāścetsyurnimajjeyurmahāndhasi || 35 ||
[Analyze grammar]

adāntānapyaśiṣṭāṃśca damayatyeva daṇḍakaḥ |
ājñādaṇḍo mamā'styeva mamājñā vaidikī hi sā || 36 ||
[Analyze grammar]

tāmanutsṛjya gantāro yānti daṇḍasya pāratām |
netā'haṃ sarvasṛṣṭīnāṃ śāsako rakṣakastathā || 37 ||
[Analyze grammar]

rājasvāviśya tiṣṭhāmi vartayāmi ca śāsane |
prajāḥ sarvāstathā sarvān nṛpān niyamarūpavān || 38 ||
[Analyze grammar]

yatra daṇḍo mama yāti carate sūdyataḥ sadā |
prajāstatra na muhyanti neyuḥ sanmārgabhraṃśatām || 39 ||
[Analyze grammar]

manuṣyāḥ paśavaḥ pakṣavanto'pi kīṭamakṣikāḥ |
daṇḍasyaiva bhayādete yathārthe vartmani sthitāḥ || 40 ||
[Analyze grammar]

nā'bhīto yajate kaścinnā'bhīto dātumicchati |
nā'bhītaśca janaḥ kaścit samaye sthātumicchati || 41 ||
[Analyze grammar]

rudraḥ skando mahendraśca vahniśca varuṇo yamaḥ |
kālo vāyuḥ kuberaśca ravirmṛtyuḥ śanistathā || 42 ||
[Analyze grammar]

vasavo marutaḥ sādhyā viśvedevāśca rākṣasāḥ |
ete'pi bhayamāpannā daṇḍasya niyame sthitāḥ || 43 ||
[Analyze grammar]

etān prajāstathā bhītāḥ praṇamanti muhurmuhuḥ |
bhayaṃ na ced bhavelloke vinaśyeyuḥ parasparam || 44 ||
[Analyze grammar]

daṇḍasyaiva bhayādbhīto dharme sarvaḥ pravartate |
cāturvarṇyapramodāya sunītirakṣaṇāya ca || 45 ||
[Analyze grammar]

daṇḍabhītistu vihitā dharmārthau rakṣituṃ sadā |
tābhyāṃ mokṣo bhavet paścād yo'sti manmūrtimāśritaḥ || 46 ||
[Analyze grammar]

yadi dharmānna bibhiyuḥ śvāpadādyā vijātayaḥ |
adyurjñātiṃ nijāṃ siṃhādayaḥ krūrā vanaśritāḥ || 47 ||
[Analyze grammar]

manuṣyāścāpi saṃbhūya cādyuḥ prasahya vai mithaḥ |
viśvak lopaḥ pravarteta bhidyerannītisetavaḥ || 48 ||
[Analyze grammar]

careyurnāśramaṃ karma kanyā nodvahanaṃ laṣet |
yuvatī nāśrayet kāntaṃ preṣyā tvājñāṃ na codvahet || 49 ||
[Analyze grammar]

narastiṣṭhenna niyame śīle dharmabhayaṃ vinā |
dharme svargo manuṣyāṇāṃ lokaścāyaṃ pratiṣṭhitaḥ || 50 ||
[Analyze grammar]

dharmo bhaktyāśca sahito nirguṇatvāya kalpate |
nātyantaṃ guṇavat kiñcinna cā'pyatyantanirguṇam || 51 ||
[Analyze grammar]

ubhayaṃ sarvalokeṣu dṛśyate sādhvasādhu vā |
sādhu vicārya kartavyaṃ tyaktavyaṃ yanna sādhu tat || 52 ||
[Analyze grammar]

satāṃ samāgamaḥ sādhuḥ śrīharerme sadāśrayaḥ |
sarvārpaṇavidhānena kartavyo me samāgamaḥ || 53 ||
[Analyze grammar]

avadhye śāsake kṛṣṇe mayi nyastā hi ye janāḥ |
na te vai kālamāyāderbhayena syuḥ prapīḍitāḥ || 54 ||
[Analyze grammar]

tasmād bhāgavataṃ dharmaṃ pālayantu prajājanāḥ |
mamā''jñā daṇḍarūpā'sti sukhadā bhayavarjitā || 55 ||
[Analyze grammar]

nirbhayāḥ santu sarve'tra mānavā iṣṭalīsthitāḥ |
svasti vo'stu jinavarddhe iṣṭalavāśrayasthite || 56 ||
[Analyze grammar]

ityuktvā virarāmā'sau bhagavān puruṣottamaḥ |
tato nīrājanaṃ cakruḥ pūjanaṃ śrīharestadā || 57 ||
[Analyze grammar]

pitrośca bāndhavānāṃ ca rājādyāḥ susamutsukāḥ |
rājñyādyāḥ pūjanaṃ cakrurbrahmapriyādiyoṣitām || 58 ||
[Analyze grammar]

upadāśca nyadhuḥ sarvāḥ svarṇarūpyakahīrakān |
ābhūṣaṇāni vastrāṇi maṇīn pātrāṇi mauktikān || 59 ||
[Analyze grammar]

ratnāni copakaraṇānyadhurvividhakāni ca |
mantrāṃśca jagṛhuḥ sarve narā nāryo'vaśeṣitāḥ || 60 ||
[Analyze grammar]

tataścakruḥ parihāraṃ sabhāyāḥ śrīharistataḥ |
bubhuje dugdhapurikādikaṃ cānyepi sarvaśaḥ || 61 ||
[Analyze grammar]

mahīmānā bubhujuśca prasādaṃ jagṛhuḥ prajāḥ |
rājādyāśca tato naijaṃ sthānaṃ yayustato hariḥ || 62 ||
[Analyze grammar]

nidrāṃ jagrāha rātrau ca prātarutthāya vai hṛdi |
dhyātvā rūpaṃ paraṃ naijaṃ śuśrāva maṃgalasvanān || 63 ||
[Analyze grammar]

nityavidhiṃ vidhāyaiva yāvatsvastho'bhavattadā |
rājā pakvānnapātrāṇi dugdhādīnyānināya ha || 64 ||
[Analyze grammar]

ārpayaddharaye praghūṇikebhyaste'danaṃ vyadhuḥ |
atha madhyāhnakāle ca bhuktvā viśrāntimāyayuḥ || 65 ||
[Analyze grammar]

hariṃ tu bhuktavantaṃ vai rājñī kanyāśca sapta vai |
sevituṃ tvāgatāḥ puṣpahārādyarpaṇamācaran || 66 ||
[Analyze grammar]

bhūṣaṇāni vicitrāṇi dhārayāmāsurīśvaram |
ābhūṣayitvā śrīkṛṣṇaṃ nārāyaṇaṃ surūpiṇam || 67 ||
[Analyze grammar]

kare ca jagṛhuḥ kanyāḥ sapta vivāhakarmaṇā |
kṛtakṛtyā babhūvuśca prāpya śrīkṛṣṇavallabham || 68 ||
[Analyze grammar]

brahmapriyāsu militā vaiṣṇavyaḥ sukhapūritāḥ |
atha rādhe tadā sarve pupūjuryugalāni vai || 69 ||
[Analyze grammar]

tataścaikaṃ mahāścaryamabhūcchṛṇu vadāmi te |
kaścid dīnajano'nātha ivā''yāto hareḥ puraḥ || 70 ||
[Analyze grammar]

ākrośannāha bhagavan mama bālaṃ kumārakam |
putrīṃ caikāṃ jahārātra rākṣasaḥ kaścideva ha || 71 ||
[Analyze grammar]

prajāputrān prajāputrīrharanti rākṣasāḥ pare |
mārayanti janāṃścāpi pṛṣṭhe gacchanti tānapi || 72 ||
[Analyze grammar]

dhṛtvā haranti cādrau tān vṛddhān yūno'pi rākṣasāḥ |
tasmād rakṣa mahārāja nārāyaṇa pareśvara || 73 ||
[Analyze grammar]

parvatīyaprajāḥ sarvāḥ kṛpānātha kṛpāṃ kuru |
ityuktaḥ śrīharistūrṇaṃ rādhe sajjo babhūva ha || 74 ||
[Analyze grammar]

dhṛtvā sudarśanaṃ sūkṣmaṃ cāṃgulyāṃ cormikāsamam |
gūḍhatejo'nvita śīghraṃ gantuṃ ceyeṣa tatsthalam || 75 ||
[Analyze grammar]

tāvad rājā jinavarddhiścāpi śastrasamanvitaḥ |
sajjo'bhavacca hariṇā sārdhaṃ dīnā'vanodyataḥ || 76 ||
[Analyze grammar]

tāvattatra samāyāto rājā nāmnā'lpaketukaḥ |
ālpaparvatarājyeśaḥ prāha natvā hariṃ tadā || 77 ||
[Analyze grammar]

mama rājyaṃ pāvanaṃ tvaṃ kuru śrīparameśvara |
āpyāyano maharṣiśca tathaivā''rthayadīśvaram || 78 ||
[Analyze grammar]

tathā'stviti hariḥ prāha jagādodantakaṃ tathā |
rākṣasasya krūrakarmā'nāthasya parirakṣaṇam || 79 ||
[Analyze grammar]

alpaketuśca tacchrutvā śastrasajjo vimānake |
niṣasāda vimāne'pi hantuṃ rākṣasapuṃgavam || 80 ||
[Analyze grammar]

vimānaiśca tadā sarvasainyānyapi ca satvaram |
śastrāstrayantrayuktāni yuddhārthaṃ cāmbare'bhavan || 81 ||
[Analyze grammar]

rājñā rājñyādibhiścāpi prajābhiḥ pūjitaḥ prabhuḥ |
alpaketorgṛhaṃ yāsyan haniṣyatīti rākṣasam || 82 ||
[Analyze grammar]

vijñāya ca śrīharaye dattānyupāyanānyapi |
gṛhītvā suvidāyaṃ sarvebhyo datvā śubhāśiṣaḥ || 83 ||
[Analyze grammar]

vidāyatūryaninadān yuddhabherīpragarjanāḥ |
śrutvā dhṛtvā puṣpahārān yānamadhyāruroha ca || 84 ||
[Analyze grammar]

anye prāghūṇikavargāḥ sārthāḥ sarve harestadā |
vimānāni samāruhya jayaśabdān pracakrire || 85 ||
[Analyze grammar]

anātho'pi janaḥ kṛṣṇavimāne darśako'bhavat |
tannidarśitamārgeṇa yānāni gatimācaran || 86 ||
[Analyze grammar]

kṣaṇamātreṇa śailaṃ tam apināyaṃ prapedire |
pūrvavārdhikhāḍikāyāḥ paścime cāyatādrikam || 87 ||
[Analyze grammar]

durgamaṃ kaṇṭakāraṇyaiḥ pāṣāṇairgaṇḍaśailakaiḥ |
hiṃsraprāṇinivāsaiśca rākṣasaiśca viśeṣataḥ || 88 ||
[Analyze grammar]

jvālamālāvṛtaśailarasavighnairviśeṣataḥ |
ākāśātparvate'dhityakāyāṃ tu gahvaraṃ mahat || 89 ||
[Analyze grammar]

yanmukhe rākṣasā āsan vṛkṣo'dhaḥkṛtaketanāḥ |
bhayaṃkarā vivastrāśca paśumāṃsāśanā api || 90 ||
[Analyze grammar]

naramāṃsādanāścāpi digambarā bhayaṃkarāḥ |
asthiśastrānvitā mantrajālaśastravidastathā || 91 ||
[Analyze grammar]

vimānastho'nāthabhakto darśayāmāsa tāṃ diśām |
harirvilokya bubudhe rākṣasānāṃ tadālayam || 92 ||
[Analyze grammar]

naranāṭyadharaḥ kṛṣṇo vetti sarvaṃ tathāpi vai |
tadā prāha mahāyuddhaṃ dāruṇaṃ saṃbhaviṣyati || 93 ||
[Analyze grammar]

ime tu rākṣasā ghorā vinā rudraṃ tu śaṃkaram |
aśakyā hantumevātretyuktveśānamuvāca ha || 94 ||
[Analyze grammar]

rudra rudra mahābāho mama bāho sureśvara |
yodhanārthaṃ prarakṣārthaṃ mayā tvamatra vai sadā || 95 ||
[Analyze grammar]

mama pārśve rakṣito'si kāryaṃ te samupasthitam |
dhārayograṃ mahadrūpaṃ saṃharaitān mahāsurān || 96 ||
[Analyze grammar]

mārayaitānīśasaṃjñeśānadevo'rthavān bhava |
ityevaṃ svavimānasthaṃ kṣetrapāleśvaraṃ haram || 97 ||
[Analyze grammar]

mahārudraṃ mahārājaḥ proktvā yuddhārthamairayat |
tāvad rudro maheśānastyaktvā śāntaṃ tu bhāvanam || 98 ||
[Analyze grammar]

vikarālaṃ svarūpaṃ sandadhāra śailasadṛśam |
ākāśe tu vimānāni hariṇā cakrasadṛśam || 99 ||
[Analyze grammar]

vyūhaṃ prakārayitvaiva sthirīkṛtāni sarvathā |
jinavarddhimahārājastathā'lpaketubhūpatiḥ || 100 ||
[Analyze grammar]

ājñāṃ cakraturvādyānāṃ yuddhāvedananardane |
yuddhavādyānyavādyanta śūrā raktadṛśo'bhavana || 101 ||
[Analyze grammar]

śaṃkhā bheryo bigulāni tadā'vādyanta sarvaśaḥ |
jayaśabdāśca vīrāṇāṃ yuddhārthamabhavaṃstadā || 102 ||
[Analyze grammar]

rākṣasā daśasāhasrā mārīśāyāṃ tadā'bhavan |
te ca śarve viditvaivākasmād yuddhaninādakān || 103 ||
[Analyze grammar]

sajjā bhūtvā niryayuśca mārīśānagarīmukhāt |
ākāśamārgagā sarve gahvaraṃ prāpya vismitāḥ || 104 ||
[Analyze grammar]

naṣṭabhānā iva cāsan mahāyuddhajayārthinaḥ |
rādhike tu tadā rudragomukhaṃ vyanadad bahu || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne jinavardhinṛparājye rāmapurīṃ pāvanīkṛtyopadiśya bhuktvā viśramya pūjāṃ prāpya janahārirākṣasavināśārthaṃ savidāyam |
apināyā'driṃ harirjagāmetyādinirūpaṇanāmā dvyaśītyadhikaśatatamo'dhyāyaḥ || 182 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 182

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: