Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 181 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike gopi saśrīkṛṣṇanarāyaṇaḥ |
bhādrakṛṣṇadvitīyāyāmalvīnarabhuvaṃ prabhuḥ || 1 ||
[Analyze grammar]

girīśamuninā''diṣṭasthale nijavimānakam |
paśyan prajāḥ pratīkṣantīrvyomno'vātārayanmudā || 2 ||
[Analyze grammar]

vimānāni tadā'nyāni cāvaterustato'mbarāt |
arthaśrīrājadhanyāḥ sannidhāvudyānabhūstare || 3 ||
[Analyze grammar]

girīśarṣistathā rājā'lvīnaraḥ sakuṭumbakaḥ |
cakāra svāgataṃ vādyaiḥ pūjanairhāracandanaiḥ || 4 ||
[Analyze grammar]

vimānāt klṛptasopānaniḥśreṇyā bahiraṃgaṇe |
niḥsarantaṃ hariṃ svarṇahārān kaṇṭhenyadhurjanāḥ || 5 ||
[Analyze grammar]

jayaśabdā vetradhārayaśaḥśabdāstadā'bhavan |
sūtamāgadhabandīnāṃ cāraṇānāṃ yaśośritam || 6 ||
[Analyze grammar]

ślokaśravaṇamutkṛṣṭaṃ vāṇījanyaṃ tadā'bhavat |
puṣpākṣataiśca lājābhiḥ svarṇamudrādibhistathā || 7 ||
[Analyze grammar]

godhūmaiḥ pūjanaṃ kṛṣṇasyā'kurvan janatāstadā |
rājasaudhe hariṃ nītvā rājā sahakuṭumbakam || 8 ||
[Analyze grammar]

jalapānādi tāmbūlaṃ dadau neme ca pādayoḥ |
pādaprakṣālanaṃ cakre rājā sutasutādiyuk || 9 ||
[Analyze grammar]

caraṇāmṛtapānaṃ ca pracakre sakuṭumbakaḥ |
dugdhapānaṃ dadau tatra sarvebhyaśca tataḥ param || 10 ||
[Analyze grammar]

śīghraṃ sainyena sahito nagaryāṃ bhramaṇārthakam |
yānaṃ sāśvaṃ suvarṇotthamānināya hareḥ kṛte || 11 ||
[Analyze grammar]

vyarājad bhagavāṃstatra pitṛbhyāṃ sahito mudā |
bhrātaraścānyamunayo brahmapriyādayastadā || 12 ||
[Analyze grammar]

yāneṣu śibikāyāṃ ca ratheṣu hastiyantrake |
niṣeduśca tadā vādyānyavādyanta jayaiḥ saha || 13 ||
[Analyze grammar]

vāhinī sarvaśobhāḍhyā prayayau nagaraṃ prati |
arthaśryākhyanagaryāṃ sā rājamārgagatā'bhavat || 14 ||
[Analyze grammar]

amātyai rājapuruṣaiḥ śreṣṭhibhiḥ prajayā tathā |
vardhitaḥ pūjitaḥ sākṣād dṛṣṭaḥ spṛṣṭaḥ prabhurmuhuḥ || 15 ||
[Analyze grammar]

vanditaścopadābhiśca suprasādita ityatha |
sarvāṃ nagarīṃ parito bhramitvā bhagavān punaḥ || 16 ||
[Analyze grammar]

udyāne rājasaudhe ca samāgatya nijāsane |
viśrāntimāpa ca sasnāvanye'pi śrāntimāgatāḥ || 17 ||
[Analyze grammar]

viśaśramuḥ svabhavane tataśca bubhujuḥ sukham |
pakvānnāni hyanekāni bubhujuḥ paramādarāt || 18 ||
[Analyze grammar]

tadā''ścaryamabhūd rādhe śṛṇu tatkathayāmi te |
krītadvipasya vāstavyo hyartheṣṭo rākṣaso mahān || 19 ||
[Analyze grammar]

āgato vai parīkṣārthaṃ laukituṃ tu harerbalam |
prathamaṃ tena miṣṭānne miṣṭānnasadṛśīḥ śilāḥ || 20 ||
[Analyze grammar]

ghṛtāktā bhojane dattā pariveṣakarūpiṇā |
jñātavāṃstaddhariḥ śīghraṃ śilāḥ sarvā harīcchayā || 21 ||
[Analyze grammar]

miṣṭānnatāmavāpurvai hitvā tāḥ śailatāṃ tadā |
sa tvāścaryaṃ gatastatra tataścakre parīkṣaṇam || 22 ||
[Analyze grammar]

aparaṃ tacchṛṇu rādhe śayyārūpo babhūva ha |
upari mañcake ramyaṃ gendukaṃ sa pradarśya vai || 23 ||
[Analyze grammar]

guptaṃ cādhaḥ śūlaśayyāmakarot śrīhareḥ kṛte |
haristāṃ śūlaśayyāṃ cā'dhyāruroha kṛtādaraḥ || 24 ||
[Analyze grammar]

śūlāḥ suvarṇapuṣpāṇi kaisarāṇyabhavaṃstadā |
tatrā'pyāścaryamāpyaiva nirgato rākṣasastataḥ || 25 ||
[Analyze grammar]

upānahau viṣeṇāpi yojite kṛtavāṃstadā |
parīkṣaṇaṃ tṛtīyaṃ sa cakre'tha bhagavānapi || 26 ||
[Analyze grammar]

upānahau paridhāyā'mṛtarūpe vidhāya vai |
acalat sukhatastatra saudhe ca paritaḥ prabhuḥ || 27 ||
[Analyze grammar]

athāpi ca caturthī sa parīkṣāṃ rākṣaso'karot |
sabhāyāmāsanaṃ divyaṃ sauvarṇaṃ cāgnimāvyadhāt || 28 ||
[Analyze grammar]

haristatra sabhāyāṃ ca gatvā''sanaṃ tadāgnikam |
spṛṣṭvā ca śītalaṃ cakre sauvarṇaṃ punareva tat || 29 ||
[Analyze grammar]

tadāścaryaṃ paraṃ prāpto rākṣaso mānavarjitaḥ |
mokṣaṃ svasya nijaṃ gehamāyātuṃ kṛṣṇamārthayat || 30 ||
[Analyze grammar]

haristathāstvitiprāha rākṣasaṃ mūrdhni vai tadā |
dadau svacaraṇau yāvat tāvad devo babhūva ha || 31 ||
[Analyze grammar]

tuṣito nāma divyaḥ saḥ svargavāsakaraḥ sadā |
pṛṣṭo janaistadā so'pi vṛttāntamāha cātmanaḥ || 32 ||
[Analyze grammar]

tuṣito nāma devo'haṃ pṛthvyāmatra yadṛcchayā |
bhramituṃ tvāgatastvatra mayā dṛṣṭā'tra sundarī || 33 ||
[Analyze grammar]

artheṣṭā nāmataścātra purā samudrasannidhau |
pradharṣitā mayā sā cā'kasmācchāpaṃ dadau ca me || 34 ||
[Analyze grammar]

rākṣaso bhava duśceṣṭa kanyādharṣaṇatatpara |
ahaṃ drāgeva tu jāto rākṣasaḥ krītabhūmigaḥ || 35 ||
[Analyze grammar]

tava sparśena bhagavannadyā'haṃ śāpavarjitaḥ |
jāto devaḥ punaḥ kṛṣṇanārāyaṇa jagatprabho || 36 ||
[Analyze grammar]

ājñā cedahametasyāt sthalād yāsye nijaṃ gṛham |
hariḥ prāha prayāhi tvaṃ kurūnuttaradiksthitān || 37 ||
[Analyze grammar]

lālāyano mayā pūrvaṃ saccidānandabhāvanaḥ |
preṣito'sti mārgayitvā sūcanāṃ me pradehi tam || 38 ||
[Analyze grammar]

gṛhāṇa mantrā deva tvaṃ mamājñayā prayāhi ca |
ityuktvā sampradāyā'smai mantrān apreṣayat suram || 39 ||
[Analyze grammar]

vyomnā cottarakenāṭān deśān sūcayituṃ munim |
hariḥ svayaṃ samāyātaḥ ketumāle tu paścime || 40 ||
[Analyze grammar]

māsānte'trā'pi bhagavānāgamiṣyati niścayaḥ |
uvāca taṃ muniṃ gatvā pālipārasarastaṭe || 41 ||
[Analyze grammar]

sthitaṃ pūrvataṭe śeṣakāṣṭhavanānadīyute |
jaharṣā'tīva cākarṇya nijanāthāgamaṃ muniḥ || 42 ||
[Analyze grammar]

svāgataṃ sa muniścakre tuṣitasya tadā bahu |
tuṣitena samaṃ deśeṣvevottare munirdrutam || 43 ||
[Analyze grammar]

janebhyaścāha kṛṣṇasyāgamanaṃ cotsukastadā |
dvau tu babhramatuḥ kenāṭakeṣu sarvatodiśi || 44 ||
[Analyze grammar]

nāmamantrān dadaturvai prajābhyaścādarāt prabhū |
atha śrībhagavān rādhe 'lvīnarasyā''laye tataḥ || 45 ||
[Analyze grammar]

rātrau sabhāṃ sumahatīṃ pracakre tatra mādhavaḥ |
sammānitaḥ pūjitaścopādideśa prajājanān || 46 ||
[Analyze grammar]

prajā vā rājavargo vā yatayo vā gṛhasthitāḥ |
kurvanto yogyakarmāṇi samarpayanti cenmayi || 47 ||
[Analyze grammar]

bandhanaṃ na bhavet teṣāṃ karmaṇāṃ ca phalasya ca |
ahaṃ phalapradasteṣāṃ naiṣkarmyaṃ tatkaromi vai || 48 ||
[Analyze grammar]

vittāni dharmalabdhāni ye kratuṣūtsṛjanti ca |
kṛtātmānaḥ karmiṇaste tyāgāśramiṇa eva te || 49 ||
[Analyze grammar]

na tyāgaṃ tyāgamityāhurabandhastyāga ucyate |
audāsīnyaṃ parigṛhya vṛkṣavāsastu yo janaḥ || 50 ||
[Analyze grammar]

na karoti ca vā kiñcit tāmaso hi sa ucyate |
yadīśvare bhavedvāsaḥ sa tu nairguṇyamāpnuyāt || 51 ||
[Analyze grammar]

kurvan karmāṇi sarvāṇi sukhecchayā muhurmuhuḥ |
na devaṃ saṃsmaret tatra rājasāni tu tāni vai || 52 ||
[Analyze grammar]

sukhārthaṃ karmaṇāṃ tyāgo rājasaḥ sa mato bhavet |
kurvan karmāṇi sarvāṇi mayi kṛṣṇe parātpare || 53 ||
[Analyze grammar]

yaścārpayati sarvasvaṃ sukhecchayā phalecchayā |
sāttvikaṃ tad bhavet karma tyāgo'pi sāttvikaḥ sa tu || 54 ||
[Analyze grammar]

phalecchāvarjitaṃ kṛtvā mayi nyasyati yo janaḥ |
tadbhavennirguṇaṃ sarvaṃ matsambaddhaṃ madarthakam || 55 ||
[Analyze grammar]

yathāguṇaṃ ca yatkarma tathā gṛhī nibadhyate |
aguṇaṃ ced bhavet karma mucyate na tu badhyate || 56 ||
[Analyze grammar]

ekataścāśramāścānye gṛhasthāśrama ekataḥ |
gṛhadharmī kṛṣṇadharmī bhavet sa nirguṇāśramī || 57 ||
[Analyze grammar]

mayi tyaktaṃ sarvakarma madātmakaphalaṃ dadet |
śamo damastathā dhairyaṃ satya śaucaṃ tathā''rjavam || 58 ||
[Analyze grammar]

yajño dhṛtiśca dharmaśca nā'sya pārthakyamāpnuyuḥ |
abhimānakṛtaṃ karma mama smṛtivivarjitam || 59 ||
[Analyze grammar]

yamadvārā mṛtyupāśaṃ kaṇṭhe kārayati drutam |
tasmānmānaṃ vihāyaiva kurvantu karma matparam || 60 ||
[Analyze grammar]

gārhasthye'pi tu mokṣārthaṃ kariṣyāmi mayi dhṛtam |
asṛjaddhi prajāḥ sarvāḥ brahmā mamā''jñayā purā || 61 ||
[Analyze grammar]

karmapravāharakṣārthaṃ mama pūjārthamityapi |
virudhaścāpi vṛkṣāṃśca yajñārthaṃ ca tathauṣadhīḥ || 62 ||
[Analyze grammar]

rasān phalāni patrāṇi yajñārthāni havīṃṣi ca |
gārhasthyaṃ patnikāyuktaṃ yajñaṃ kartuṃ sadā matam || 63 ||
[Analyze grammar]

yugalaṃ devadevīnāṃ pūjārthaṃ vai praśasyate |
tatsaṃprāpya gṛhasthā ye dhanadhānyarasānvitāḥ || 64 ||
[Analyze grammar]

na yajante yadi devān kilbiṣaṃ bhuñjate tu te |
jñānayajñā viduṣāṃ ca satāmārādhanā makhāḥ || 65 ||
[Analyze grammar]

ṛṣīṇāṃ svādhyāyayajñā dravyayajñāstu bhūbhṛtām |
annayajñāḥ kṛṣīśānāṃ dhyānayajñāstu yoginām || 66 ||
[Analyze grammar]

sevāyajñāḥ sevakānāṃ strīṇāṃ śuśrūṣaṇaṃ kratuḥ |
putrāṇāṃ pitṛvākyāni brahma vai brahmacāriṇām || 67 ||
[Analyze grammar]

gṛhasthānāṃ dānayajñāstāpasānāṃ tapomayāḥ |
evaṃ yajñāśca vividhā bhavanti yogyatāvaśāḥ || 68 ||
[Analyze grammar]

sarveṣāntu harerbhaktiyajñāḥ santi vibandhanāḥ |
tasmāt kāryā yathāyogyaṃ yajñā māṃ vīkṣya tadgatam || 69 ||
[Analyze grammar]

dāsye muktiṃ na sandehastuṣṭo bhūtvā samarpaṇaiḥ |
rājabhiḥ khalu dātavyā aśvā gajā gavādayaḥ || 70 ||
[Analyze grammar]

dāsā dāsyo'laṃkṛtāśca grāmā janapadāstathā |
vāṭikāśca gṛhakṣetrodyānāni vividhāni ca || 71 ||
[Analyze grammar]

tatphalaṃ śāśvataṃ proktaṃ rājñāṃ tattu viśeṣataḥ |
adātāro'śaraṇyāśca nṛpāḥ kilbiṣabhāginaḥ || 72 ||
[Analyze grammar]

doṣāṇāmeva bhoktāro na sukhānāṃ kadācana |
aniṣṭvā tu mahāyajñairakṛtvā tarpaṇādikam || 73 ||
[Analyze grammar]

tīrtheṣvanabhisaṃplutyā'nārādhya parameśvaram |
yadi prayāti panthānaṃ punarāvartate sa vai || 74 ||
[Analyze grammar]

chinnābhramiva vā gantā layaṃ yāti vinaśyati |
dvyakṣaraṃ tu bhavenmṛtyustryakṣaraṃ brahma cā'mṛtam || 75 ||
[Analyze grammar]

mameti mṛtyurevāsti namameti sadā'mṛtam |
taddvayaṃ sarvadā cāste nije mūrdhni ca vā hṛdi || 76 ||
[Analyze grammar]

tatra cāghaṃ parityajya paraṃ prāpyaṃ tu dehibhiḥ |
mārgo'yaṃ sevitaḥ sadbhirbhavadbhiḥ sevyatāṃ sadā || 77 ||
[Analyze grammar]

labdhvā rājyaṃ sukuṭumbaṃ dhanāni sampadastathā |
yajate na prabhuṃ yajñe niṣphalaṃ tasya tat khalu || 78 ||
[Analyze grammar]

anārādhitadevasya svārthamātraṃ prajīvataḥ |
dravyādau mamabhāvasya mṛtyuḥ śikhāṃ na muñcati || 79 ||
[Analyze grammar]

bāhyābhyantaravartī yo bhūtānāṃ nityasākṣikaḥ |
yairihārādhito dravyaistān mṛtyuḥ pravimuñcati || 80 ||
[Analyze grammar]

api smṛddhaṃ bhogapūrṇaṃ mānasaṃ tṛṣṇayā sthitam |
klībaṃ tanmānasaṃ proktaṃ brahmarājyaṃ na vindati || 81 ||
[Analyze grammar]

na klībo brahmavasudhāṃ bhuṃkte bhaktidhanaṃ na ca |
na tu klībālaye devārcanamāṃgalyamasti hi || 82 ||
[Analyze grammar]

tasmānna klībatā kāryā pareśārādhane kvacit |
vṛddhaiḥ sadā hariḥ sevyastānanye'nusaranti hi || 83 ||
[Analyze grammar]

vṛddhonmādādāśritāśca syuḥ sadonmādino yataḥ |
tasmādunmattatā tyājyā māyārāgādisaṃbhavā || 84 ||
[Analyze grammar]

bhajanīyaḥ sadā kṛṣṇo'nādinārāyaṇaprabhuḥ |
yajñaḥ kṛto yathā tadvat kartavyaḥ sarvadā gṛhe || 85 ||
[Analyze grammar]

brahmayajñaḥ sadā kāryo mokṣaṃ dāsye na saṃśayaḥ |
ityuktvā pradadau mantrān prajābhyaśca tadā prabhuḥ || 86 ||
[Analyze grammar]

rādhike'tha sabhāyāstu parihāro'bhavattataḥ |
rātrau viśramya bhagavān prātaḥ kṛtavidhistataḥ || 87 ||
[Analyze grammar]

gantumiyeṣa vai śīghraṃ jinavarddhinṛpārthitaḥ |
iṣṭalavarṣiṇā cāpyarthita iṣṭālirāṣṭrakam || 88 ||
[Analyze grammar]

rājā pūjāṃ bhojanādi cānayat sakuṭumbakaḥ |
alvīnarastataḥ kṛṣṇo jagrāha tasya ceṣṭakṛt || 89 ||
[Analyze grammar]

anye'pi jagṛhuḥ sarve hareḥ sārthāstataḥ param |
rājñī tasya pañcakanyāsahitāścārcayaddharim || 90 ||
[Analyze grammar]

pañcāpi kanyakāstatra jagṛhuḥ śrīhareḥ karam |
vivāhavidhinā kṛṣṇo dadau tābhyaḥ karaṃ nijam || 91 ||
[Analyze grammar]

pūjāṃ cāśīrvacaḥ prāpya gantuṃ sajjo'bhavaddhariḥ |
pañcakanyā brahmapriyādibhiḥ saha sutatparāḥ || 92 ||
[Analyze grammar]

yayuḥ śrīhariṇā sārdhaṃ vimāne samupāviśan |
vidāyaṃ prāpya bhagavān yānamadhyāruroha ca || 93 ||
[Analyze grammar]

anye'pi ca tadā sarve'rohan vimānakāni vai |
tadā vādyānyavādyanta jayaśabdāstathā'bhavan || 94 ||
[Analyze grammar]

prajāḥ sarvā harekṛṣṇa harenārāyaṇaprabho |
nāmasaṃkīrtanaṃ cakrurvimānāni tadāmbare || 95 ||
[Analyze grammar]

iṣṭalavaproktadiśāṃ gatiṃ cakrurjalopari |
vārdhikhāḍīṃ vyatyakrāman prāpuḥ rāmapurīṃ tataḥ || 96 ||
[Analyze grammar]

paścime khāḍikātīre jinavarddhinṛpaḥ purā |
avā'tarad vimānād svāt svāgatārthaṃ kuṭumbavān || 97 ||
[Analyze grammar]

iṣṭalavo maharṣiśca prajāḥ sarvāstadā taṭe |
udyānasannidhau cāsan svāgatārthaṃ prabhorhareḥ || 98 ||
[Analyze grammar]

aśrūyanta vilokyaiva vimānāni jayānvitāḥ |
prajānādāstūpanādāḥ saṃkīrtanaravāstathā || 99 ||
[Analyze grammar]

ityevaṃ rādhike sarvaṃ rāṣṭraṃ svāgatatatparam |
tatrā'bhūt saṃhitaṃ pṛthvī janavārdhisamā'bhavat || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne harirbhādrapadakṛṣṇadvitīyāyām alvīnararājyaṃ gatvā'rthaśrīnagarīṃ bhramitvā bhuktvā rākṣasamuktiṃ kṛtvā taṃ tuṣitadevam uttarān kurūn sampreṣayitvā sabhāyāmupadiśya pūjāṃ saṃgṛhya viśramya prātarbhojanottaraṃ jinavarddhinṛparājadhānīṃ pratipratasthe cetyādinirūpaṇanāmaikāśītyadhikaśatatamo'dhyāyaḥ || 181 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 181

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: