Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 183 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike śrutvā raṇabherīstu rākṣasāḥ |
kṛtvā kilakilāśabdān sakthisphoṭān bhayaṃkarān || 1 ||
[Analyze grammar]

kampayantaśca pṛthivīṃ nādayanto diśastathā |
aṭṭahāsān prakurvanto yuddhārthaṃ kṛtaniścayāḥ || 2 ||
[Analyze grammar]

bhallān śūlānasīn khaḍgān mudgarān muśalāni ca |
prastarān sarjavṛkṣāṃścopalāḥ saṃgṛhya cāmbare || 3 ||
[Analyze grammar]

yodhanārthaṃ samutpeturdhṛtaparvatavigrahāḥ |
astraśastrānvitāḥ sarve daśasāhasrasaṃkhyakāḥ || 4 ||
[Analyze grammar]

mārayantu khādayantu carvayantu vimānagān |
bandhayantu mardayantu mocayantyasubhiśca tān || 5 ||
[Analyze grammar]

chindantu karapādādi śirāṃsi pātayantu ca |
bhakṣayantu naradehān harantu kanyakāstvimāḥ || 6 ||
[Analyze grammar]

prajvālayantu yānāni yantrāṇi bhañjayantu ca |
cūrṇayantu mastakāni vimānāni harantu ca || 7 ||
[Analyze grammar]

ityevaṃ bahujalpāste rākṣasāḥ sainyasadṛśāḥ |
ākāśe parito bhūtvā gatvordhvaṃ kṣepaṇaistadā || 8 ||
[Analyze grammar]

pāṣāṇamāraṃ cakruśca bāṇavṛṣṭiṃ bhayaṃkarīm |
nārācavṛṣṭiṃ golānāṃ vṛṣṭiṃ cakruḥ pradāhikām || 9 ||
[Analyze grammar]

tadā hariḥ samudraṃ ca tathā candramasaṃ drutam |
sasmāra tāvubhau mūrtimantāvāgatya nematuḥ || 10 ||
[Analyze grammar]

hariḥ prāha jalaiścāpyamṛtaiḥ śamayataṃ tvimam |
vahniṃ śīghraṃ golakānāṃ tau tathā cakraturmudā || 11 ||
[Analyze grammar]

samudro varṣaṇaṃ cakre bāṣpāṇāṃ jalasaṃbhṛtām |
candro'mṛtaṃ drutaṃ tatra varṣayāmāsa vahnihṛt || 12 ||
[Analyze grammar]

atha rājā jinavarddhiścālpaketurmahābalau |
nārācaiḥ śatasāhasrainijaghnuḥ rākṣasāṃstadā || 13 ||
[Analyze grammar]

ardhacandraistathā bhallaidvedhā chinnāḥ patanti tai |
rākṣasā bhūtale pādakarān kṣiptvā jalaṃ jalam || 14 ||
[Analyze grammar]

pralapantastyajantyeva prāṇān pārvatadurgame |
rājasainyāni bhūsthāni tūpagolaistadā'mbare || 15 ||
[Analyze grammar]

rākṣasān mārayantyeva pātayanti ca jīvataḥ |
dṛṣṭvaivaṃ ghorakadanaṃ mantramālinyakārikāḥ || 16 ||
[Analyze grammar]

rākṣasyo gahvarāttatra bahirāgatya satvaram |
śatasāhasrasaṃkhyāstā utpetuścāmbare tadā || 17 ||
[Analyze grammar]

mantrakṛtairmṛṣodbhūtaiḥ rākṣasaiḥ khaṅgadhāribhiḥ |
pātayāmāsurevaitau rājānau cāmbarād bhuvi || 18 ||
[Analyze grammar]

sainyāni mārayāmāsuḥ kṛtrimaiḥ rākṣasaistu tāḥ |
mānavānāṃ tu sainyānāṃ mardanaṃ samajāyata || 19 ||
[Analyze grammar]

hāhākāro vimāneṣu tadā'bhavat samantataḥ |
mriyamāṇau nṛpau dṛṣṭvā drutaṃ kṛṣṇanarāyaṇaḥ || 20 ||
[Analyze grammar]

vimānādavatīryaiva vāyuvegena bhūbhṛtau |
dhṛtvā bhujābhyāṃ ca punarvimānaṃ svaṃ samāyayau || 21 ||
[Analyze grammar]

karasparśena rājānau jīvayāmāsa mādhavaḥ |
candramājñāpayāmāsā'rpayā'mṛtaṃ samantataḥ || 22 ||
[Analyze grammar]

mānavānāṃ tu sainyeṣu mṛtān jīvaya satvaram |
candraścakre tathā śīghraṃ sainyāni jīvanaṃ hyaguḥ || 23 ||
[Analyze grammar]

atha kṛtrimasainyānāṃ rakṣasāṃ nāśanāya vai |
jaṭātaḥ susamutpādya māyāṃ mṛṣādinīṃ tadā || 24 ||
[Analyze grammar]

īśānadevo vyasṛjat mṛṣāsainyaṃ jagāma sā |
pratirakṣo'bhavad rākṣasīsvarūpā'tyasaṃkhyakā || 25 ||
[Analyze grammar]

bhakṣayāmāsa sarvāṃśca rākṣasānatha śaṃkaraḥ |
prerayāmāsa durgā svāṃ samutpādya tu vāmataḥ || 26 ||
[Analyze grammar]

rākṣasīnāṃ nāśanārthaṃ natvā durgā tu śaṃkaram |
koṭirūpadharā bhūtvā'ṣṭādaśahastaśobhanā || 27 ||
[Analyze grammar]

siṃhārūḍhā bahuśastrā mahābalaparākramā |
sarvarūpaiḥ sahakāle nipapātā'mbare'bhitaḥ || 28 ||
[Analyze grammar]

pratyekāṃ rākṣasīṃ dhṛtvā gale'nayad yamālayam |
hāhākāro mahānāsīttadā rākṣasamaṇḍale || 29 ||
[Analyze grammar]

harṣanādā vimāneṣu sainyeṣu mānaveṣu ca |
dṛṣṭvā durgākṛtaṃ kāryaṃ jaharṣa parameśvaraḥ || 30 ||
[Analyze grammar]

jahṛṣuḥ kanyakā brahmapriyādyā labdhalālasāḥ |
tāvad dṛṣṭvā rākṣasāśca patnīnāṃ yamagāmitā || 31 ||
[Analyze grammar]

kruddhāścātīva vidhurā durgāsainyaṃ prati drutam |
strīnāśārthaṃ cāmbarādvai durgāḥ prati pradudruvuḥ || 32 ||
[Analyze grammar]

śaṃkaraḥ svagaṇān kṣetrapālānāha dharantu vai |
rākṣasān vyomamārgeṇa ekaikaśo gale drutam || 33 ||
[Analyze grammar]

kṣetrapālāstadā vyomnā dadhruḥ pṛṣṭhaṃ tu rakṣasām |
prāpya prāpya gale dadhrurmārayāmāsureva tān || 34 ||
[Analyze grammar]

padbhyāṃ ca gadayā mudgareṇa bhallādibhistathā |
muṣṭibhyāṃ jānumāreṇa kaphoṇikābhighātakaiḥ || 35 ||
[Analyze grammar]

asthibhagnaṃ mahābhāraṃ mārayāmāsurīśvarāḥ |
kāṃścicchastraistathā khaḍgaiḥ śūlaiḥ śaktyā ca bhallakaiḥ || 36 ||
[Analyze grammar]

prāṇairviyojayāmāsuḥ rakṣāṃsīśānapārṣadāḥ |
mṛtāḥ pañcasahasrāṇi rākṣasā narayodhinaḥ || 37 ||
[Analyze grammar]

hṛtāśca śatasāhasryo rākṣasyo vyasavastadā |
avaśiṣṭā vicāryaiva jīvane ko'rtha eva naḥ || 38 ||
[Analyze grammar]

hateṣu kulavargeṣu martavyaṃ sarvathā hyanu |
ityevaṃ saṃvicāryaiva sannaddhāḥ sarvathā'mbare || 39 ||
[Analyze grammar]

māyājālāni racayāmāsustā vividhāni vai |
mohanānyapyasaṃkhyānyaracayan māyikāni ca || 40 ||
[Analyze grammar]

yathā vimānasainyāni vaimānikāni cāpyapi |
vināśaṃ prāpurevā'trā'mbare tathā vyadhurmṛṣā || 41 ||
[Analyze grammar]

rākṣasānāṃ mahān rājā māyājālaparāyaṇaḥ |
nāmnā mārīcaśārdūlo roṣatāmrekṣaṇo daśan || 42 ||
[Analyze grammar]

dantān jihvāmoṣṭhakau ca māyāmantrānavāsṛjat |
avijñāya mahārudraṃ nārāyaṇaṃ satīṃ tadā || 43 ||
[Analyze grammar]

vijñāya mānavaṃ sainyaṃ balavad vā tathāvidham |
rakṣasāṃ tvanyabhūjānāṃ māyāmantrānavāsṛjat || 44 ||
[Analyze grammar]

prathamaṃ pañcasāhasrān saṃrakṣya chāyayā svayā |
tato mantrān mumocā'yaṃ śālabheyān bhayaṃkarān || 45 ||
[Analyze grammar]

śalabhānāṃ samudro vai tadā''kāśe'bhavannavaḥ |
yadbhāreṇa vimānāni nimnāni tu tadā'bhavan || 46 ||
[Analyze grammar]

yoddhāraścāvṛtāḥ sarve śalabhairvṛṣṭisadṛśaiḥ |
abhraiḥ śālabharūpairna vyadṛśyanta tadā mithaḥ || 47 ||
[Analyze grammar]

tadvināśāya rudraśca kilahā'stramavāsṛjat |
asaṃkhyāḥ pakṣiṇo jātāḥ kilahākhyāstadā'mbare || 48 ||
[Analyze grammar]

śalabhādrāḥ sarvatastān bhakṣayāmāsurambare |
karbūrīṇāṃ samūhāśca vīkṣya rākṣasapuṃgavāḥ || 49 ||
[Analyze grammar]

tāsāṃ kalahajātīnāṃ vināśārthaṃ mano dadhe |
māyayā śyenajālāni racayāmāsa mārgaṇaiḥ || 50 ||
[Analyze grammar]

śyenāścābjābjasaṃkhyāste bhakṣayāmāsurambare |
kilahāṃśca tato bhūtvā yānatulyāḥ śarīrataḥ || 51 ||
[Analyze grammar]

vimānāni pakṣabalaistāḍayāmāsurulbaṇāḥ |
kecidvimānatulyāśca kecitparvatadehinaḥ || 52 ||
[Analyze grammar]

anyānyasthaulyavantaste babhañjurvai samantataḥ |
vimānāni tu bhinnāni kṣiptāni peturambarāt || 53 ||
[Analyze grammar]

evaṃ vicitre ghāte ca jāyamāne hariḥ svayam |
vāyudevaṃ tadā cājñāpayāmāsa dhṛteḥ kṛte || 54 ||
[Analyze grammar]

bhagnānyapi vimānāni dhārayāmāsa vāyurāṭ |
ambare eva tu viśvakarmā smṛto hyupāyayau || 55 ||
[Analyze grammar]

śilpena karmaṇā śīghraṃ bhagnabhāgānayojayat |
yathāsaṃsthānayānāni vidhāya parameśvaram || 56 ||
[Analyze grammar]

cakāra suprasannaṃ ca tasthau tatraiva yodhane |
atha rudro'nalamantraiḥ pakṣiṇo'nalasaṃjñitān || 57 ||
[Analyze grammar]

koṭyabjasaṃkhyakān śīghraṃ janayāmāsa mārgaṇaiḥ |
analāḥ pakṣiṇaḥ śyenān bhakṣayāmāsurulbaṇāḥ || 58 ||
[Analyze grammar]

rākṣasānapi cāttuṃ te dudruvuḥ rudranoditāḥ |
rākṣasā māyayā tatra tirodhānaṃ gatāḥ kṣaṇam || 59 ||
[Analyze grammar]

sarjayāmāsurugrāṃśca nāgān viṣolbaṇāṃstadā |
sapakṣāṃste vimānasthān gatvā''viśya daśanti hi || 60 ||
[Analyze grammar]

rudro gāruḍamantreṇotpādayāmāsa bhakṣakān |
garuḍān nāgasaṃhārakartṝn koṭisahasraśaḥ || 61 ||
[Analyze grammar]

garuḍāstānanudrutya bhakṣayāmāsureva ca |
garuḍānāṃ vināśārthaṃ rākṣaso vahnimāsṛjat || 62 ||
[Analyze grammar]

agniragnirmahāgniścāmbare tvālāmayo'bhavat |
rudro netraṃ tṛtīyaṃ coddhāṭayāmāsa tatkṣaṇe || 63 ||
[Analyze grammar]

tatrotpannaḥ pralayāgnirmṛṣāgniṃ rākṣasotthitam |
ākṛṣya cā''jahāraiva naije rūpe'tidāruṇam || 64 ||
[Analyze grammar]

śaśāmā'gnistadā śīghraṃ rākṣasā bhayamāvahan |
gahvarasya drumādhastād guptā bāṇān śarāṃstathā || 65 ||
[Analyze grammar]

mumucurbhallakāṃścāpi yoddhavyamiti niścitāḥ |
rudragaṇā vyomamārgāt kṣetrapālāḥ samantataḥ || 66 ||
[Analyze grammar]

cakrustadā bāṇavṛṣṭiṃ hantuṃ rākṣasapuṃgavān |
atha te rākṣasāḥ prāptāḥ prāṇasandehatāṃ yadā || 67 ||
[Analyze grammar]

tadā pāṣāṇamantraiste mumucurmārgaṇān bahūn |
śilā vyomni samutpannā gaṇḍaśailasamāstadā || 68 ||
[Analyze grammar]

utpatyotpatyā'narīkṣe jaghnurvimānakāni vai |
jñātvā rudraśceṣṭitaṃ tad vajrāstraṃ pramumoca ha || 69 ||
[Analyze grammar]

śilāścūrṇībhūya sarvā vāyunoḍḍiḍyire diśaḥ |
vyalīyanta tato daityā meghānugrānavāsṛjan || 70 ||
[Analyze grammar]

vāyvastreṇa tadā rudro meghān līnānakārayat |
atha te rākṣasā bhītā mṛtaśeṣāstu vāridhim || 71 ||
[Analyze grammar]

praveṣṭuṃ dudruvustāvacchaṃkaro lokaśaṃkaraḥ |
gaṇān vimocayāmāsa tatpṛṣṭhe dhartumeva tān || 72 ||
[Analyze grammar]

parāvṛtya tadā daityā gaṇairyuddhaṃ vyadhuḥ punaḥ |
tadā rudro mumocātha śūlaṃ lokabhayaṃkaram || 73 ||
[Analyze grammar]

bhramad vegena vahnīṃśca muñcat samantataśca tat |
mārayāmāsa daityāṃstān mārīśeśo tiro'bhavat || 74 ||
[Analyze grammar]

dhṛtvā tu māyikaṃ rūpaṃ vāhneyaṃ śūlameva tat |
mukhe samāgrasattatra sarveṣāṃ paśyatāṃ tadā || 75 ||
[Analyze grammar]

vīkṣyā''ścaryaṃ paraṃ prāptāḥ śaṃkarādyā gaṇāstathā |
tadvilokya paraṃ karma rākṣasasya narāyaṇaḥ || 76 ||
[Analyze grammar]

praśaśaṃsā'surasyaitatkarma lokabhayaṃkaram |
śaṃbhuṃ vīkṣya haristūrṇaṃ cakraṃ karānmumoca ha || 77 ||
[Analyze grammar]

urmikāsadṛśaṃ cakraṃ nirgataṃ cāṃguleryadā |
śīghraṃ vahniṃ vimuñcaccā'vardhatā'tibhayaṃkaram || 78 ||
[Analyze grammar]

sahasrāraṃ sūryatulyaṃ raktavarṇaṃ ca vegavat |
ninādayaddiśaḥ sarvāḥ prajvālayad vanāni ca || 79 ||
[Analyze grammar]

parvataṃ bhasmasāt kurvat cāgrasad rākṣasān drutam |
pṛthivī kampitā tasya vegena vāyumaṇḍalam || 80 ||
[Analyze grammar]

kampitaṃ ca samudrā vai stabdhāścodvelatāṃ gatāḥ |
vimānānyambare sthairyaṃ samatāṃ tatyajuḥ kṣaṇam || 81 ||
[Analyze grammar]

sarvadehihṛdayāni tresurdhairyaṃ pratatyajuḥ |
hāhākārastadā jāto mumuhurnirbalāḥ kṣaṇam || 82 ||
[Analyze grammar]

satvāni mūrchitānyeva kṣaṇaṃ cakre'tivegite |
rākṣasāḥ stabdhatāṃ yātā jñātavantaḥ sudarśanam || 83 ||
[Analyze grammar]

tāvaccakraṃ prāptameva vyadārayacchirāṃsi hi |
hatāḥ śeṣā rākṣasā ye māriśeśo'pi nāśitaḥ || 84 ||
[Analyze grammar]

gaṇḍaśailā iva teṣāṃ dehāḥ petuḥ kṣitau tadā |
atha cakraṃ gaṇarakṣākaraṃ śūlaṃ pragṛhya tu || 85 ||
[Analyze grammar]

nyavartata mahāghoraṃ vahnimaṇḍalasadṛśam |
ativegaṃ samāpannaṃ śāntiṃ nā'vāpa satvaram || 86 ||
[Analyze grammar]

parvatāraṇyabhogeṣu śanaiḥ śanairapā'sarat |
parvatasya bhūmikā yāḥ pradeśā bahavastadā || 87 ||
[Analyze grammar]

cakrāgnināṃ pradagdhāśca rasabhāvaṃ gatāstadā |
śvetasphaṭikabhasmāḍhyāḥ kṛṣṇamaṇisamā api || 88 ||
[Analyze grammar]

pītāḥ svarṇasamāścāpi pradeśāstvabhavan priyāḥ |
pāṣāṇaparvatarasā dagdhāścakrasya vahninā || 89 ||
[Analyze grammar]

punaḥ pāṣāṇatāṃ prāptā maṇayo vai yathā śubhāḥ |
āsamantād rasotpannaḥ pāṣāṇā ārasāratmakāḥ || 90 ||
[Analyze grammar]

cakrasaṃgena saṃjātā marmarāḥ saṃgamarmarāḥ |
śilpakāryā'rhadehāste pradeśā vikṛtiṃ gatāḥ || 91 ||
[Analyze grammar]

cakre śāntaṃ hyabhūccāpi mūrtiṃ dadhāra pārṣadīm |
śūlaṃ tu gaṇamūrtiṃ ca dadhārāpi trilocanām || 92 ||
[Analyze grammar]

gaṇānāhūya ca senāṃ mānavānāṃ vanasthitām |
dhairyaṃ ca dadatuścobhau vijayaṃ ca śaśaṃsatuḥ || 93 ||
[Analyze grammar]

tāvad vijayatūryāṇi tvavādyanta samantataḥ |
puṣpavṛṣṭiścābhavattvambarād devādibhiḥ kṛtā || 94 ||
[Analyze grammar]

bheryo ninādān cakruśca śaṃkhāśca bigulāni ca |
sainye tu mānave harṣo mūrtimān praviveśa ha || 95 ||
[Analyze grammar]

gaṇeṣvapi tu sarveṣu vaimānikeṣu vai tathā |
ubhayornṛpayoścāpi hṛtsvānando na vai mamau || 96 ||
[Analyze grammar]

jayaśabdā vimāneṣu prābhavan bahuharṣataḥ |
atha cakraṃ tathā śūlaṃ pārṣadau dvau ca parvate || 97 ||
[Analyze grammar]

yayaturgahvaradvāraṃ rakṣonivāsabhūmikām |
vilokayāmāsatuścāntare gatvā'ndhakārite || 98 ||
[Analyze grammar]

prakāśaṃ svaṃ prasāryaiva tāvattatra ca gahvare |
bhakṣitānāṃ narāṇāṃ nārīṇāṃ śeṣāsthisaṃcayān || 99 ||
[Analyze grammar]

vilokya duḥkhamāpannau dayāparau hi pārṣadau |
agre gatvā punastatrālokayāmāsatustadā || 100 ||
[Analyze grammar]

kanyakāśca striyaścāpi rākṣasairyā apahṛtāḥ |
śate dve ca sahasraṃ ca yuvatyo rurudustadā || 101 ||
[Analyze grammar]

tāvubhau vedayāmāsurvṛttāntāni hi rakṣasām |
pārśve ca vidyate vṛkṣasamūhe nagarī vane || 102 ||
[Analyze grammar]

droṇyāmadṛśyarūpā tu yatra santi hyanekaśaḥ |
apahṛtā narā nāryo bālā bālyaśca bandhane || 103 ||
[Analyze grammar]

tāḥ sarvāstau gahvarācca bahirniṣkāsya satvaram |
yayaturnagarī rākṣasaiḥ prāk kṛtā yathā || 104 ||
[Analyze grammar]

tatra dṛṣṭānigaḍasthā bahavo yuvamūrtayaḥ |
anye vimuktabhāvāśca prākārāntarniveśitāḥ || 105 ||
[Analyze grammar]

narā nāryaśca bahavo bhakṣyāḥ kramāttu rakṣasām |
pāresahasramāvīkṣya mocayāmāsatuśca tān || 106 ||
[Analyze grammar]

atha cakraṃ sthitaṃ tatra śūlaṃ yayau hariṃ haram |
jagāda sarvaṃ vṛttāntaṃ tadā nārāyaṇo haraḥ || 107 ||
[Analyze grammar]

vimānaṃ satvaraṃ tyaktvā nagarīṃ yayaturdrutam |
rudanto'pi gatā harṣaṃ dṛṣṭvā hariṃ haraṃ prabhum || 108 ||
[Analyze grammar]

prajāstāśca praṇemurbandhanamuktāḥ punaḥ punaḥ |
hariḥ sarvāḥ prajāstatrā''śvāsayāmāsa pitṛvat || 109 ||
[Analyze grammar]

anāthasya sutaścāpi sutā'pi ca praṇematuḥ |
parameśaṃ haraṃ cāpi rurudatuḥ punaḥ punaḥ || 110 ||
[Analyze grammar]

haristebhyo rādhike vai dhairyaṃ nirbhayatāṃ dadau |
śaṃkarāya hariḥ prāha nistārārthaṃ sukhāvaham || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne rākṣasānāṃ rājabhyāṃ tatsainyaiḥ saha yodhanaṃ rākṣasīnāṃ durgayā saha yodhanaṃ rudreṇa rākṣasānāṃ nāśanaṃ nigaḍasthaprajānāṃ rakṣaṇaṃ parvatasya sudarśanatejasā rasaśilāmayatvaṃ cetyādinirūpaṇanāmā tryaśītyadhikaśatatamo'dhyāyaḥ || 183 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 183

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: