Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 180 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
tataḥ śrīmaddhariḥ svāmī rādhike svavimānakam |
valgurāyarṣiṇā sārdhaṃ tīrāṇena ca bhūbhṛtā || 1 ||
[Analyze grammar]

pradarśitena mārgeṇa samavātārayat kṣitau |
tataścānyavimānāni tvavaterustu pṛṣṭhataḥ || 2 ||
[Analyze grammar]

jayaśabdāstu tūryāṇāṃ ninādāśca tadā'bhavan |
harṣaśabdāśca nārīṇāṃ bālānāṃ kalaghoṣaṇāḥ || 3 ||
[Analyze grammar]

prajānāṃ svāgataśabdāścābhavam paritastadā |
puṣpavarṣā'kṣatavarṣā cāndanī vṛṣṭirityapi || 4 ||
[Analyze grammar]

abhūttadā vimānādvai yadā harirbarhiryayau |
anye cāpi mahīmānāścāvaterurvimānataḥ || 5 ||
[Analyze grammar]

tīrāṇākhyanṛpastatra neme caraṇayorhareḥ |
kuṭumbaṃ rājakīyaṃ ca neme caraṇayorhareḥ || 6 ||
[Analyze grammar]

prakṣālya caraṇau pānaṃ vyadhuḥ sarve kuṭumbinaḥ |
hemahārān ratnahārān mauktikamaṇisañjitān || 7 ||
[Analyze grammar]

hareḥ kaṇṭhe nyadhuḥ sarve parabrahmaparātmanaḥ |
svāgataṃ puṣpamālābhirjayaśabdaiḥ pracakrire || 8 ||
[Analyze grammar]

reṇḍiyārasaptavāhye rathe rājā hariṃ tadā |
śvete niṣādayāmāsa tathā'nyān vājivāhane || 9 ||
[Analyze grammar]

rājasainyaiḥ kṛtamānaḥ pradhānaiharipūjitaḥ |
chatracāmaraśobhāḍhyo reje śrīkṛṣṇavallabhaḥ || 10 ||
[Analyze grammar]

tīrāṇākhyanagaryāṃ vai bahumānapuraḥsaram |
śrīhariṃ sārthasahitaṃ bhrāmayāmāsa bhūpatiḥ || 11 ||
[Analyze grammar]

pūjayāmāsuratyarthaṃ prajāḥ sarvāḥ sthale sthale |
āmadhyāhnaṃ pradāyaiva darśanaṃ ca nṛpālayam || 12 ||
[Analyze grammar]

devasabhāsamaṃ cendrasaudhāmaṃ prāpa vai prabhuḥ |
viśrāntiṃ ca kṣaṇaṃ kṛtvā snānādikamathācarat || 13 ||
[Analyze grammar]

dugdhapānādikaṃ sarvānakārayadati nṛpaḥ |
kṛtapūjo hariścāpi bhojayitvā kuṭumbinaḥ || 14 ||
[Analyze grammar]

mahīmānān ṛṣīn sarvān brahmapriyāśca sevakān |
svayaṃ ca bubhuje svāmikṛṣṇanārāyaṇaḥ prabhuḥ || 15 ||
[Analyze grammar]

rājādyāśca prasādaṃ śrīharerāpustadāśubham |
ārāmaṃ kṛtavantaśca sarve madhyāhnakottaram || 16 ||
[Analyze grammar]

rājā kuṭumbasahitaḥ kṛṣṇapādāvamardayat |
dehasaṃvāhanaṃ cakre sevālābhamavāpa ha || 17 ||
[Analyze grammar]

atha sāyaṃ sabhāsthāne viśālā'bhūt sabhā tadā |
lakṣaśo mānavā yatra niṣeduḥ sannidhau hareḥ || 18 ||
[Analyze grammar]

nāryo narāśca parito niṣedustasthurityapi |
atha rājā pupūjainaṃ copadābhiḥ pareśvaram || 19 ||
[Analyze grammar]

niṣasādā''sane rājā papraccha vinayānvitaḥ |
kathaṃ kṛṣṇa kṛte rājye bandhanaṃ nopasarpati || 20 ||
[Analyze grammar]

bhavatprāptyā bandhanāni chinnānīti ca vedmyaham |
tathāpi baddhabhāvatvād yathā na bandhanaṃ bhavet || 21 ||
[Analyze grammar]

tathā śādhi mahārāja kuṭumbaṃ vada śāntidam |
śrutvaivaṃ bhagavānāha sabhāyāṃ sarvaśṛṇvatām || 22 ||
[Analyze grammar]

bhavasāgaratīrasya prāpakaṃ pravadāmi te |
yathā na bandhanaṃ madhye kutracit syāt kadācana || 23 ||
[Analyze grammar]

prāṇasyā'nnamidaṃ sarvaṃ nātmanastu kadācana |
sthāvaraṃ jaṃgamaṃ sarvaṃ prāṇasyaivāsti bhojanam || 24 ||
[Analyze grammar]

sthite prāṇe tu tattvānāmapekṣā varṣmaṇi sthitā |
prāṇo vai prakṛteḥ kāryaṃ gate prāṇe na tṛṣṇikā || 25 ||
[Analyze grammar]

matvaivaṃ tu budho bhakṣye bhogye varteta nispṛhaḥ |
lubdhavannaiva varteta virāgasya na bandhanam || 26 ||
[Analyze grammar]

yathā''ruhya mahāvṛkṣamapahṛtya tato madhu |
vṛkṣaṃ tyajati tatraiva bhuktvā madhu tataḥ param || 27 ||
[Analyze grammar]

malaṃ tyajati tatpaścād dehastyājyo bhaviṣyati |
ityevaṃ cānusandhāya vartate na sa badhyate || 28 ||
[Analyze grammar]

yathā mārgaṃ mahāntaṃ vai janastvāśāśatākulaḥ |
patan phalaṃ na vindeta nirāśaḥ samprajāyate || 29 ||
[Analyze grammar]

smṛtvā sarvaṃ tathā vijñaścalaṃ matvā na badhyate |
āpatkāle yathā śaktajano'pi yāti mārdavam || 30 ||
[Analyze grammar]

tathā varteta māyāyāṃ mārdavena na badhyate |
yathā ca jarayā vyāptaḥ śanuhastagato'pi vā || 31 ||
[Analyze grammar]

bhogyāśāṃ prajahātyeva tathāvṛttirna badhyate |
parvatāśca drumāścāpi nityasaṃnyāsayoginaḥ || 32 ||
[Analyze grammar]

mamakāraṃ parityajya vartante niṣparigrahāḥ |
tathāvṛttiḥ rājyakartā nirlepo nahi badhyate || 33 ||
[Analyze grammar]

audakāḥ sṛṣṭayaḥ sarvā ātmabharaṇatatparāḥ |
parigrahaṃ na kurvanti tathāvṛttirna badhyate || 34 ||
[Analyze grammar]

śṛṇu cātretihāsaṃ tvaṃ tāpasānāṃ hitāvaham |
purā gṛhān parityajya dvijāḥ kecana vaiṣṇavāḥ || 35 ||
[Analyze grammar]

vanamabhyāgaman dhīrā brahmacaryaparāyaṇāḥ |
yatitulyā rūpavanto hyajātaśmaśravo'pi ha || 36 ||
[Analyze grammar]

indro dayāparo bhūtvā''babhāṣe pakṣirūpadhṛk |
aho bhavanto bālyādvai tyāgamārgamupāśritāḥ || 37 ||
[Analyze grammar]

kathaṃ gatā na gārhasthye ko hetustyajane'naghāḥ |
śrutvā tadṛṣayaḥ prāhurnispṛhasya tṛṇaṃ jagat || 38 ||
[Analyze grammar]

gārhasthye vā vane vāpi tasya bandho na vidyate |
vayaṃ vai nispṛhāstasmādvanamārgamupāśritāḥ || 39 ||
[Analyze grammar]

prakṣālanāddhi paṃkena paṃkā'sparśo hi cottamaḥ |
pakasparśo yasya jātastasyā'pekṣā jalasya vai || 40 ||
[Analyze grammar]

jalātmakena jñānena prakṣālanaṃ varaṃ matam |
yadvā cātapayogena śuṣkabhāvo varo mataḥ || 41 ||
[Analyze grammar]

kardamaḥ kṛkacībhūtvā svayaṃ viyogamāśrayet |
ārādhanaṃ hareścāstyātaparūpaṃ viśodhakam || 42 ||
[Analyze grammar]

yadvā ca vāyunā śuṣkabhāvo'pi cottamo mataḥ |
guruṃ vāyuṃ samāśrityā'vidyākardamanāśanam || 43 ||
[Analyze grammar]

tasmād guruṃ mahāntaṃ vai santaṃ vā parameśvaram |
tadvijñānaṃ samāśliṣya māyāṃ vināśayet sudhīḥ || 44 ||
[Analyze grammar]

karmā'pi sarvamevaitallaukikaṃ vaidikaṃ ca vā |
kurvannaiṣkarmyabhāvena siddhiṃ vindati mānavaḥ || 45 ||
[Analyze grammar]

siddhikṣetramidaṃ puṇyaṃ pakṣin karmaphalapradam |
devavaṃśān pitṛvaṃśān brahmavaṃśān sato janān || 46 ||
[Analyze grammar]

anusṛtyaiva yatkarma tatkarma phaladaṃ nṛṇām |
vayaṃ vartāmahe brahmavaṃśamāśritya vaidikam || 47 ||
[Analyze grammar]

gārhasthyaṃ cet tapoyuktaṃ yujyate mokṣadāyakam |
kintu vighnagṛhaṃ tadvai vayaṃ śāntā yatastataḥ || 48 ||
[Analyze grammar]

nairbalye sati sāralyaṃ cātmamārgasya saṃśrayet |
sabalānāṃ mahāmārgo gārhasthyaṃ bahutāpinām || 49 ||
[Analyze grammar]

na vayaṃ prabhavo voḍhuṃ gṛhadharmānato yamān |
sādhudharmān saṃśritāḥ smo yatra śreyo dhruvaṃ bhavet || 50 ||
[Analyze grammar]

saṃśaye nirṇaye cādyaṃ tyaktvā nirṇayamāśrayet |
śrutvaivaṃ vacanaṃ teṣāmṛṣīṇāṃ pakṣirāṭ svayam || 51 ||
[Analyze grammar]

jagāda tān gṛhadharmān kaṭhinān paramottamān |
jale nimajjitaścāpi jalasparśātirekavān || 52 ||
[Analyze grammar]

vahnau tu patitaścāpi dāhabhāvātirekavān |
kāmadharme sthitaścāpi kāmanāṃśavivarjitaḥ || 53 ||
[Analyze grammar]

kaścideva bhavelloke samarthaḥ puṇyāvānapi |
tādṛśaḥ syād gṛhasthaścellabhate śreya uttamam || 54 ||
[Analyze grammar]

tyāgena tvātmamātrasya kalyāṇaṃ labhate janaḥ |
gṛhadharmairasaṃkhyānāṃ kalyāṇakṛdbhavejjanaḥ || 55 ||
[Analyze grammar]

yathā sarvāstu sarito viśrāntiṃ yānti vāridhau |
tathā sarvāṇi bhūtāni viśramante gṛhigṛhe || 56 ||
[Analyze grammar]

tyāgavanto mahātmāno nispṛhā api yoginaḥ |
gṛhadharmasthitān vṛkṣān saphalānāśrayanti vai || 57 ||
[Analyze grammar]

paropakaraṇaṃ tatra gṛhadharme prajāyate |
atithīnāmāśrayo vai pakṣiṇāṃ gṛhadharmavān || 58 ||
[Analyze grammar]

arjitaṃ gṛhadharmaiśca nītyā satyena yuktayā |
vibhajyaiva gṛhī bhuṃkte kuṭumbāśritabhikṣukān || 59 ||
[Analyze grammar]

nṛpaṃ cāgantukaṃ cāpyanāthaṃ pipīlikādikān |
smṛtvā tebhyo yathāyogyaṃ datvā bhuṃkte gṛhī sadā || 60 ||
[Analyze grammar]

prātardevā hi tṛpyanti madhyāhne'tithibhikṣukāḥ |
tataḥ paraṃ ca pitaraścānte vai kṣudrajantavaḥ || 61 ||
[Analyze grammar]

gṛhiṇā randhitaṃ cānnaṃ bhuñjate sarvadehinaḥ |
vighasāśī gṛhī tasmād datvā gṛhṇāti nānyathā || 62 ||
[Analyze grammar]

ghasaṃ pāpaṃ svātmamātrodaraṃbharatvamucyate |
vigataṃ tu ghasaṃ pāpaṃ yatrā'nye yānti tarpaṇam || 63 ||
[Analyze grammar]

yajño dānaṃ tapo homaḥ svādhyāyaśceśvarārpaṇam |
ṣaḍetāni yatra santi vighasāśitvameva tat || 64 ||
[Analyze grammar]

śreṣṭhaṃ vai sarvadharmebhyo vighasāśitvamuttamam |
pālayitvā ca taddharmaṃ śreyaḥ paramamarjayet || 65 ||
[Analyze grammar]

loko'yaṃ bhogadasteṣāṃ svargo'pi cātisaukhyakṛt |
tato'pi ca phalādhikye paraṃ śreyo bhavedapi || 66 ||
[Analyze grammar]

sarvārpaṇavidhānena prāptavyaṃ paramaṃ padam |
nedṛśaṃ karmabhūmau vai śreṣṭhaṃ tvanyad gṛhāśramāt || 67 ||
[Analyze grammar]

ahamindro'smi yatayaḥ karmaṇā''ptaḥ sureśatām |
sūryacandrādayaḥ sarve'bhavan prāg vighasāśinaḥ || 68 ||
[Analyze grammar]

vartante tvadhunā svarge vighasāśina eva te |
vaikuṇṭhastho hariḥ sākṣād vighasāśī virājate || 69 ||
[Analyze grammar]

goloke'pi tathā kṛṣṇo vighasāśī virājate |
caturbhujo vāsudevo viṣṇuśca vighasāśanaḥ || 70 ||
[Analyze grammar]

haro brahmā vasiṣṭhādyā vighasāśina eva te |
vartante bhogamārgasthā api dvandvavivarjitāḥ || 71 ||
[Analyze grammar]

īśvarārpaṇadharmāṇo gamiṣyanti paraṃ padam |
evaṃ vai yatayo brahma gacchanti vighasāśinaḥ || 72 ||
[Analyze grammar]

sāyaṃ prātarvibhajyā'nnaṃ kuṭumbe'tithibhikṣuke |
pareśe ca sure bhūte pitari svajane'pi ca || 73 ||
[Analyze grammar]

anāthe cāśrite bhṛtye śvādau cānāthake tathā |
nāryāṃ gavi ca samprāpte yācake ca gurāvapi || 74 ||
[Analyze grammar]

dāse dāsyāṃ karmacāre prajāyāṃ bhautikātmasu |
vibhajyānnādikaṃ sarvaṃ yathāyogyaṃ tu dharmataḥ || 75 ||
[Analyze grammar]

avaśiṣṭaṃ samaśnanti ye te syurvighasāśinaḥ |
te lokaguravo bhūtvā jāyante śāśvatāśinaḥ || 76 ||
[Analyze grammar]

tridivaṃ ca mahadrājyaṃ prāpya śāśvatavārṣikam |
īśvarārpaṇapuṇyena prayāntyapunarāgamam || 77 ||
[Analyze grammar]

tasmād vighasabhoktāro bhavanti bandhanojjhitāḥ |
gṛhadharmān samāśritya bahavastatpadaṃ yayuḥ || 78 ||
[Analyze grammar]

tasmād bhavanto bālāśca bhavantu vighasāśinaḥ |
etad vidustapo viprāḥ saptarṣayastathā pare || 79 ||
[Analyze grammar]

ityuktāste dharmayuktaṃ vacaḥ śrutvā yatīśvarāḥ |
tyāgāśramaṃ vihāyaiva gārhasthyaṃ samupāśritāḥ || 80 ||
[Analyze grammar]

cakruḥ sarvārpaṇaṃ kṛṣṇe vighasāśā maharṣayaḥ |
ātmanivedanadharmāśrayāḥ sarve tato'bhavan || 81 ||
[Analyze grammar]

sastrīputrakuṭumbāḍhyāścānte brahma yayuḥ purā |
tasmād rājan gṛhadharmaḥ kaṭhino'pi sukhāvahaḥ || 82 ||
[Analyze grammar]

paropakārapuṇyāḍhyaḥ satsevāprāpakaḥ sadā |
parameśvarasevāderlābhadaḥ śreṣṭhako yataḥ || 83 ||
[Analyze grammar]

vighasāśī bhavān nityaṃ vartayatu sahāśritaiḥ |
sarvendriyakriyāsveva kṛṣṇaṃ dhyāyatu māṃ muhuḥ || 84 ||
[Analyze grammar]

bandhanaṃ te na vai bhāvi mama yogāt kadācana |
mama yogāt sadā śāntistava rājan bhaviṣyati || 85 ||
[Analyze grammar]

rakṣā'tra pratimāṃ me ca kuru sarvārpaṇaṃ mayi |
ananyabhaktaṃ tvāṃ bhūbhṛt nayiṣye brahmadhāma te || 86 ||
[Analyze grammar]

ye ye mamārpaṇadharmaparāyaṇā janā iha |
teṣāmahaṃ samuddhartā karmabandhanasāgarāt || 87 ||
[Analyze grammar]

ityuktvā bhagavāṃstatra virarāma prajāstu tāḥ |
pupūjuḥ paramātmānaṃ mantrān jagṛhurādarāt || 88 ||
[Analyze grammar]

vighasāśivratavatyo jātāḥ sarvāśca taddināt |
ityevaṃ rādhike sabhāṃ samāpya bhagavāṃstataḥ || 89 ||
[Analyze grammar]

snānasandhyādikaṃ cakre tataśca bhojanādikam |
sarve te mahīmānāśca bhuktavanto viśaśramuḥ || 90 ||
[Analyze grammar]

rājā kuṭumbasahitaṃ siṣeve nidritaṃ harim |
prātarbubodha ninadairvādyānāṃ śrīharistataḥ || 91 ||
[Analyze grammar]

kṛtvā nityavidhiṃ siṃhāsane cāgatya saṃsthitaḥ |
tāvad rājādayaḥ sarve tvāyan pūjayituṃ harim || 92 ||
[Analyze grammar]

bahupadā arpitāśca rājñā tīrāṇakena vai |
tasya rājñyastathā kanyāḥ samājagmuḥ kareṣu tu || 93 ||
[Analyze grammar]

dhṛtvā pūjanapātrāṇi pupūjuḥ parameśvaram |
rādhike kanyakāḥ ṣaṭ ca jagṛhuḥ śrīhareḥ karam || 94 ||
[Analyze grammar]

kumāradānamāsādya kṛtakṛtyāstadā'bhavan |
atha viśrāntimāsādya kṛtvā vai bhojanādikam || 95 ||
[Analyze grammar]

alvīnaranareśena prārthito gantumutsukaḥ |
girīśarṣivanditaśca sajjo'bhavaddharistadā || 96 ||
[Analyze grammar]

tadā vādyānyavādyantā'gāyanta gītikāstathā |
jayaśabdān praśṛṇvānaḥ prāpya satkaraṇādikam || 97 ||
[Analyze grammar]

harirnaijaṃ vimānaṃ cādhyāruroha tathā pare |
āruruhurvyomamārge vimānānyabhavaṃstadā || 98 ||
[Analyze grammar]

māṃgalikaninādaiśca yantraśabdādibhistathā |
vardhitaścāśiṣā kṛṣṇanārāyaṇastathā pare || 99 ||
[Analyze grammar]

pratasthire'tivegena vimānaiḥ kṣaṇamātrataḥ |
girīśākhyāṃ bhuvaṃ prāpyā'bdhiyutaṃ rāṣṭramuttamam || 100 ||
[Analyze grammar]

prasanno'bhūddhariḥ śṛṇvan jayaśabdān vilokayan |
alvīnaraḥ puro gatvā svāgatārthamupasthitaḥ || 101 ||
[Analyze grammar]

eti harirmahārāja iti prajāḥ samutsukāḥ |
draṣṭuṃ svāgatamādhātuṃ sajjāścāsan bhuvastale || 102 ||
[Analyze grammar]

vilokayantyaścākāśaṃ kīrtanaṃ cakrurutsukāḥ |
rādhike'kṣatapuṣpādidhṛtahastāḥ striyo narāḥ || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne tīrāṇanṛparājyaṃ gatvā tīrāṇānagaryāṃ sasainyasvāgatarūpeṇa bhramitvā bhojanādi kṛtvā sāyaṃ sabhāyāṃ vighasāśitvadharmopadeśena nirbandhanatāmuktvā rātrau viśramya prātaḥ pūjāṃ pragṛhya bhuktvā sajjo bhūtvā harirdvitīyāyām alvīnararājyamājagāmetyādinirūpaṇanāmā'śītyadhikaśatatamo'dhyāyaḥ || 180 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 180

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: