Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 179 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike rājā viyānānagarīpatiḥ |
uṣṭrālaśca tathā tasya bhrātā'nujo'pi bhaktarāṭ || 1 ||
[Analyze grammar]

nāmnā haṃkārakaḥ saumyo guḍākeśīpurīpatiḥ |
tathā bhrātā tṛtīyaśca nāmnā tu jayakāṣṭhalaḥ || 2 ||
[Analyze grammar]

prayāganagarīrājo dhārmikaḥ śubhabhāvanaḥ |
trayāṇāṃ bhūbhṛtāṃ kulaguruśca yugaśāvakaḥ || 3 ||
[Analyze grammar]

rājñāṃ sarvaṃ kuṭumbaṃ ca bandhavo'nye suhṛjjanāḥ |
śreṣṭhinaśca prajāḥ sarvāḥ svāgatārthaṃ harestadā || 4 ||
[Analyze grammar]

dīnapāsaritastīre mahodyānasuśobhite |
viyānākhyanagaryāstu nātidūre kṛtasthale || 5 ||
[Analyze grammar]

svāgatārthaṃ kṛṣṇanārāyaṇasya paramātmanaḥ |
dhvajapatākikāḍaṃkāniśānavādyakānvitāḥ || 6 ||
[Analyze grammar]

yānavāhanaśakaṭīvimānarathasaṃhitāḥ |
puṣpamālā'kṣatadravyacandanagandhadhāriṇaḥ || 7 ||
[Analyze grammar]

rājasainyaiḥ prajāklṛptasvasevāmaṇḍalairyutāḥ |
āsan vai tatparā vyomni pratīkṣantaḥ śubhāgamam || 8 ||
[Analyze grammar]

vimānaṃ ca vimānāni sūryatulyāni tāvatā |
lulokire'titejobhiścakruste tu jayadhvanīn || 9 ||
[Analyze grammar]

svāgatadhvajadānāni darśayāmāsurambare |
tadā vādyānyavādyantā'jāyanta yantragarjanāḥ || 10 ||
[Analyze grammar]

vimānāvataraṇārthaṃ sūcakāḥ sūcanāṃ daduḥ |
prajāḥ sarvā jayakārān jaguḥ kīrtanamiśritān || 11 ||
[Analyze grammar]

harekṛṣṇa bālakṛṣṇa kṛṣṇanārāyaṇaprabho |
parabrahma ramākānta rādhākānta harevibho || 12 ||
[Analyze grammar]

ityevaṃ kīrtanaṃ cābhūllakṣādhimānavaiḥ kṛtam |
nadītīraśca gaganaṃ kīrtanoddhoṣitaṃ hyabhūt || 13 ||
[Analyze grammar]

prajā draṣṭuṃ tadā''saṃśca udvelā iva vārdhayaḥ |
pūrṇimenduṃ pratīśeśeśvareśvaraṃ prati prabhum || 14 ||
[Analyze grammar]

mahodyāne viśāle tu hareryānamavā'tarat |
tato yānāni sarvāṇi vyomnastatra hyavātaran || 15 ||
[Analyze grammar]

nṛpatrayaṃ tadamātyāḥ svāgataṃ cakrurādarāt |
prajāḥ sarvāḥ svāgataṃ ca cakrustadā hareḥ śubham || 16 ||
[Analyze grammar]

agrajena hareḥ kaṇṭhe maṇihāraḥ samarpitaḥ |
dvitīyena hīramālā harergale'rpitā tadā || 17 ||
[Analyze grammar]

tṛtīyena tu sāmudramauktikasrak samarpitā |
rājñībhiśca tadā svarṇamālā haraye cārpitā || 18 ||
[Analyze grammar]

putraputryādibhiḥ puṣpamālāḥ kaṇṭhe samarpitāḥ |
puṣpākṣataiścandanādyaiḥ satkṛtaḥ pūjito hariḥ || 19 ||
[Analyze grammar]

prajābhiśca dhanāḍhyaiścāmātyavargaiḥ prapūjitaḥ |
śrīharistatpitarau ca bhrātṝn svasāramityapi || 20 ||
[Analyze grammar]

ṛṣīn maharṣīn bhaktāṃśca brahmapriyāśca sevikāḥ |
sarvān sarvāstadā rājakuṭumbādyā hyapūjayan || 21 ||
[Analyze grammar]

gajāsane samāsīnaṃ natvā rājakuṭumbakam |
kṛtvā ca daṇḍavat pādau prakṣālya caraṇāmṛtam || 22 ||
[Analyze grammar]

papau krameṇa rājādyāḥ pradhānāśca prajāstataḥ |
evaṃ susvāgataṃ kṛtvā kārayitvā ca pāyasam || 23 ||
[Analyze grammar]

pānaṃ phalādanaṃ sarvān nagaryāṃ cāpyabhrāmayan |
rājyaśobhitasainyaiśca vādyairvividhakaistathā || 24 ||
[Analyze grammar]

kīrtanairnāmagānaiśca bhrāmayāmāsurutsukāḥ |
hastiyānaṃ suśobhaṃ ca viśālaṃ prāsarat puraḥ || 25 ||
[Analyze grammar]

gopure kanyakābhiśca vardhitaḥ kusumā'kṣataiḥ |
lājābhirjalakalaśairduḥkhahāñjalibhistathā || 26 ||
[Analyze grammar]

ghaṇṭāpathe cāpaṇasthairdhanikaiḥ pūjito hariḥ |
mauktikaiḥ prokṣitaścāgre catuṣke vanitāgaṇaiḥ || 27 ||
[Analyze grammar]

prajābhiḥ sarvathā sarvābhiśca candanavāribhiḥ |
puṣpākṣatādibhirnārikelaiḥ phalaiśca kuṃkumaiḥ || 28 ||
[Analyze grammar]

śarkarābhiḥ puṣpahāraiḥ pūjito vardhito hariḥ |
sarveṣu rājamārgeṣu paurastrībhiḥ prapūjitaḥ || 29 ||
[Analyze grammar]

nirīkṣitaśca bahudhāsvarūpastṛptidaḥ prabhuḥ |
kumārīṇāṃ kamanīyaḥ kumāro viditastadā || 30 ||
[Analyze grammar]

yuvatīnāṃ mugdhamūrtiryuvā suviditaḥ prabhuḥ |
vṛddhānāṃ bālarūpaḥ saḥ putravadviditastadā || 31 ||
[Analyze grammar]

vidhavānāṃ prabhuḥ sākṣāt prāpyaḥ sa viditastadā |
satīnāṃ satsvarūpaścā'nāthānāṃ vidito'vitā || 32 ||
[Analyze grammar]

kumārāṇāṃ śikṣakaśca yūnāṃ praśāsakastathā |
jaraṭhānāṃ prāpyarūpo viditaḥ parameśvaraḥ || 33 ||
[Analyze grammar]

bhaktānāṃ premapātrāṇāṃ svāmī sa vidito hariḥ |
darśakānāṃ surūpaśca yogināṃ brahmamūrtimān || 34 ||
[Analyze grammar]

ṛṣīṇāṃ śaṃkhacakrādidhṛgacyutaḥ prabodhitaḥ |
sādhūnāṃ ca tadā'nādikṛṣṇanārāyaṇaḥ prabhuḥ || 31 ||
[Analyze grammar]

jñāto'bhūt sarvalokānāṃ dvibhujaḥ parameśvaraḥ |
ityevaṃ nagare datvā darśanaṃ bhrāmaṇena vai || 36 ||
[Analyze grammar]

ākṛṣya janatācittānyāyayau sve nṛpālaye |
viśaśrāma kṣaṇaṃ tatropadeśaṃ lomaśo dadau || 37 ||
[Analyze grammar]

ayaṃ nārāyaṇaḥ sākṣād rājan śrīpuruṣottamaḥ |
prāgbhavīyamanūnāṃ ca ravīṇāṃ bhavatāṃ kṛte || 38 ||
[Analyze grammar]

bhaktavaśyaḥ prabhuḥ sākṣād bhaktān smṛtvā'tra cāgataḥ |
yajño homo japo mālāvartanaṃ bhajanaṃ tapaḥ || 39 ||
[Analyze grammar]

jñānaṃ dānaṃ sevanaṃ ca sākṣāt kṛṣṇe virājate |
sarvadharmāśrayaḥ kṛṣṇaḥ sarvapuṇyanidhiḥ svayam || 40 ||
[Analyze grammar]

yeṣāṃ sa militaḥ sākṣānmānavarṣisvarūpavān |
teṣāṃ tāsāṃ bhavet sevā kṛṣṇarañjanakāriṇī || 41 ||
[Analyze grammar]

yathā patyau yathā patnyāṃ yathā vṛddhe ca mātari |
gurau jyeṣṭhe pūjyavarge yathā sevā tathā harau || 42 ||
[Analyze grammar]

sākṣātkṛtā divyarūpā puruṣārthacatuḥpradā |
gṛhadharmo yatidharmo yatra bhaktiḥ suvidyate || 43 ||
[Analyze grammar]

nityaṃ tatraiva vasatastāvubhau parameśvare |
sarvātmanā'rpaṇe kāryaṃ parameśe parātpare || 44 ||
[Analyze grammar]

satpātraṃ bhagavān sākṣātprāpyate puṇyakoṭibhiḥ |
kṣaṇaṃ vittaṃ kṣaṇaṃ cittaṃ kṣaṇo deho dhanaṃ kṣaṇam || 45 ||
[Analyze grammar]

kṣaṇena sādhanīyaḥ sa bhagavān puruṣottamaḥ |
kiṃ rājyena dhanenāpi kuṭumbena janena vā || 46 ||
[Analyze grammar]

kiṃ lakṣmyā cāpi sampattyā kiṃ mānena ca vidyayā |
kiṃ kṣetreṇa striyā strībhiḥ putraiḥ putryādibhiśca kim || 47 ||
[Analyze grammar]

kiṃ yānena vimānaiśca kiṃ kīrtyā yaśasāpi kim |
kiṃ puṣṭena surūpeṇa śarīreṇa balena kim || 48 ||
[Analyze grammar]

yadyanādikṛṣṇanārāyaṇo bhāvena sevayā |
arpaṇena ca bhaktyāpi toṣito nahi janmani || 49 ||
[Analyze grammar]

ātmā deyastvātmano yat sarvaṃ tatrā''rpyameva ha |
bhuktirmuktiścārjanīye sarvārpaṇena cācyutāt || 50 ||
[Analyze grammar]

bhavadbhiḥ rājabhiścātra kṛto yajñaḥ śubho mahān |
ayaṃ śrīkambharābālo bālakṛṣṇaḥ pratoṣitaḥ || 51 ||
[Analyze grammar]

kṛtakṛtyā bhavanto vai sarvaṃ prāptaṃ śubhāspadam |
kartavyaṃ śiṣyate naiva yato'yaṃ suprasāditaḥ || 52 ||
[Analyze grammar]

ityuktvā virarāmā'sau lomaśaśca tataḥ param |
śrīhareścaraṇau dhṛtvā rājā svamastake nyadhāt || 53 ||
[Analyze grammar]

rājñī rājakumārāśca rājaputryo hṛdi nyadhuḥ |
ājñāṃ prāpya yayuḥ sarve harirviśrāntimāpa ha || 54 ||
[Analyze grammar]

bhojanādi saṃvidhāya sarve nidrāṃ prajagṛhuḥ |
prātarutthāya ca nityaṃ vidhiṃ kṛtvā haristataḥ || 55 ||
[Analyze grammar]

niṣasādāsane ramye maharṣikulapūjitaḥ |
tāvad rājā tathā rājñī putryaḥ putrāḥ samāyayuḥ || 56 ||
[Analyze grammar]

uṣṭrālaścāpi haṃkāro jayakāṣṭhala ityapi |
prārthayāmāsuratyarthaṃ ciravāsārthamīśvaram || 57 ||
[Analyze grammar]

hariḥ prāhā'dya bhavatāṃ janmasāphalyameva tu |
darśanātpūjanājjātaṃ prasannatā'rjitā mama || 58 ||
[Analyze grammar]

yenā'haṃ samprasannaḥ syāṃ tadvidheyaṃ sadā'naghāḥ |
ciravāsāya samayo vidyate nahi sarvathā || 59 ||
[Analyze grammar]

haṃkārasyā''laye rāṣṭre gantavyamapi vidyate |
jayakāṣṭhalarājye ca gantavyamapi vidyate || 60 ||
[Analyze grammar]

atra lābho gṛhītaśca santuṣṭo'smyatra pūjayā |
caraṇasparśanaṃ bhūmau rājyālaye bhavediti || 61 ||
[Analyze grammar]

bhavatāṃ kāmanāpūrtiṃ karomyadyaiva dhāryatām |
adya prātardugdhapānaṃ kṛtvā vimānayānakaiḥ || 62 ||
[Analyze grammar]

sarvairgantavyamevā''dye haṃkārālayarāṣṭrake |
madhyāhne bhojanaṃ tatra nagarabhramaṇaṃ tathā || 63 ||
[Analyze grammar]

pādanyāsādikaṃ kṛtvā madhyāhnottarameva tu |
jayakāṣṭhalarājye vai gantavyaṃ tu tadālaye || 64 ||
[Analyze grammar]

tatra puryāṃ bhramitvā ca pāvayitvā tadālayam |
rātrau ca bhojanaṃ kṛtvā viśramya ca niśāṃ tataḥ || 65 ||
[Analyze grammar]

aruṇodayavelāyām ālvīnarasya rāṣṭrakam |
gantavyaṃ ceti tadrītyā kurvantu cānukūlatām || 66 ||
[Analyze grammar]

mamā''jñā sarvathā pālyā sukhaṃ tatraiva vidyate |
svalpe'pi samaye dāsye saukhyaṃ saṃkhyāvivarjitam || 67 ||
[Analyze grammar]

ityāśrutya hareścājñāṃ bhrātarastraya eva te |
prasannā bhagavadvākye tathaiva cakrurādarāt || 68 ||
[Analyze grammar]

uṣṭrālasyā'rhaṇāṃ prāpya prasthānāya samudyatam |
bhagavantaṃ kṛṣṇanārāyaṇaṃ vai rādhike tadā || 69 ||
[Analyze grammar]

uṣṭrālasya sutāḥ pañca pūjanaṃ cakrurādarāt |
putryo daśa hareḥ pāṇiṃ jagṛhuḥ patikāmyayā || 70 ||
[Analyze grammar]

pitṛbhyāṃ moditāstatra vivāhavidhinā harim |
prāpurbrahmapriyāṇāṃ maṇḍale'milansamutsukāḥ || 71 ||
[Analyze grammar]

āśīrvādāṃstadā nītvā prasthānamāsthitāstadā |
prasthitena ca hariṇā sārdhaṃ kanyāśca bhūbhṛtaḥ || 72 ||
[Analyze grammar]

vimānānyadhiruhyā'tha vyomnā śīghraṃ pratasthire |
guḍākeśīṃ rājadhānīṃ haṃkārarājapālitām || 73 ||
[Analyze grammar]

kṣaṇamātreṇa saṃprāpuḥ śṛṇvanto jayaghoṣaṇām |
tyaktaiḥ purogataiścāpi śrāvitāṃ maṃgalānvitām || 74 ||
[Analyze grammar]

dīnapāyāḥ saritaśca taṭe sthitāṃ suśobhitām |
guḍākeśīṃ tu nagarīṃ mahodyānasamanvitām || 75 ||
[Analyze grammar]

śṛṃgāritāṃ gopurādyaistoraṇaiḥ kalaśādibhiḥ |
raṃgavallīsvastikādyairdhvajacihnairalaṃkṛtām || 76 ||
[Analyze grammar]

sammārjitāṃ gandhajalaiḥ saṃsiktāṃ vādyanāditām |
svāgatārthaṃ prajābhiśca pura āgatya garjitām || 77 ||
[Analyze grammar]

haṃkāraḥ sakuṭumbaścā'nujena saha pūrvagaḥ |
svāgataṃ sainyasahitaścakre jayadhvajādibhiḥ || 78 ||
[Analyze grammar]

vimānaṃ tatsūcanānusāreṇa yugaśāvakaḥ |
ṛṣiḥ saudhasya nikaṭe vyomno'vā'tārayattadā || 79 ||
[Analyze grammar]

vimānāni cāvaterustathānyāni tadāmbarāt |
tūpaśabdāstadā jātā jayanādāḥ sakīrtanāḥ || 80 ||
[Analyze grammar]

harirvimānatastūrṇaṃ cāvatīrṇo mahītale |
rājā haṃkārakeṇāpi kuṭumbena haristadā || 81 ||
[Analyze grammar]

vardhito vai jayadhvānaiḥ pūjitaścandanādibhiḥ |
hareścaraṇau prakṣālya rājādyāśca papurjalam || 82 ||
[Analyze grammar]

tato'śvayāne śrīkṛṣṇaṃ samāropya purīṃ prati |
utsavena saha ninye rājā tadrājamārgakam || 83 ||
[Analyze grammar]

sthale sthale hariṃ natvā prajāḥ pupūjurādarāt |
upadāḥ pradaduścakrurdarśanaṃ vandanādikam || 84 ||
[Analyze grammar]

amātyāḥ svagṛhān nītvā cakruścārārtrikaṃ prabhoḥ |
prajāḥ svasvagṛhān nītvā pupūjuḥ parameśvaram || 85 ||
[Analyze grammar]

evaṃ kṛtvā pāvanīṃ ca guḍākeśīṃ purīṃ tataḥ |
rājālayaṃ yayuḥ sarve hariḥ svarṇarathāttadā || 86 ||
[Analyze grammar]

avatīrya drutaṃ snātvā madhyāhnavidhimācarat |
devāya bhojanaṃ cārpya svayaṃ sarvān nijāśritān || 87 ||
[Analyze grammar]

bhojayitvā ca bubhuje viśaśrāma kṣaṇaṃ tataḥ |
rājānaṃ suprasannaṃ ca kṛtvā datvā śubhāśiṣaḥ || 88 ||
[Analyze grammar]

madhyāhnottaravelāyāṃ vimānena sasārthakaḥ |
jigamiṣurhariḥ rājñyā prārthitaḥ kanyakādibhiḥ || 89 ||
[Analyze grammar]

pūjitaśca tataḥ pañca kanyakā nṛpatestadā |
pāṇiṃ jagrāha kṛṣṇasya mātrā cājñāpitāstadā || 90 ||
[Analyze grammar]

kṛtakṛtyā abhavaṃśca kuṭumbaṃ harṣitaṃ tvabhūt |
brahmapriyāsu tāḥ pañca mimīlurdivyavigrahāḥ || 91 ||
[Analyze grammar]

atha rājānamāpṛṣṭvā rājñīṃ ca tatprajājanān |
harirvimānamāruhya sasārthaścāmbaraṃ yayau || 92 ||
[Analyze grammar]

tadā vādyānyavādyanta jayaśabdāstadā'bhavan |
datvā sa darśanaṃ śīghraṃ yayau prayāgapattanam || 93 ||
[Analyze grammar]

jayakāṣṭhalanṛpateḥ rājadhānīṃ śubhāśrayām |
mahodyānānvitāṃ ramyāṃ sāyaṃ prāpa prabhustataḥ || 94 ||
[Analyze grammar]

jayo rājā puro gatvā svāgataṃ prajayā saha |
ācarad vādyaghoṣādyairdhvajaiḥ sainyaiḥ suśobhitaiḥ || 95 ||
[Analyze grammar]

sāyaṃ dṛṣṭvā purīṃ ramyāṃ prayāgākhyāṃ vimānakam |
yugaśāvoktamārgeṇa vyomnastadā bhuvaṃ prati || 96 ||
[Analyze grammar]

avātārayadīśeśaḥ śrīhariḥ kṛṣṇavallabhaḥ |
vimānāni cāvateruḥ saudhasya sannidhau tadā || 97 ||
[Analyze grammar]

jalena rājā caraṇau hareḥ prakṣālya vai papau |
hāramālādibhiḥ kṛtvā svāgataṃ sujalaṃ dadau || 98 ||
[Analyze grammar]

sarvān jalāni miṣṭāni pāyayitvā sasainyakaḥ |
rājā svanagarīṃ kṛṣṇaṃ bhrāmayāmāsa sotsavaḥ || 99 ||
[Analyze grammar]

prajābhirmukhyavargaiśca pūjitaḥ parameśvaraḥ |
caraṇairdarśanadānaiḥ pāvayitvā purībhuvam || 100 ||
[Analyze grammar]

rājasaudhaṃ samāyācca bhojanādi tato'karot |
sarvān vai bhojayitvaiva viśaśrāma niśāmukhe || 101 ||
[Analyze grammar]

tadrājyagāyakairgānaistoṣitaḥ parameśvaraḥ |
tebhyo dadau copahārān pāritoṣikahīrakān || 102 ||
[Analyze grammar]

rātrau suptvā prage tūryaiḥ prabubodha haristataḥ |
nityaṃ vidhiṃ brāhmakāle śīghraṃ cakāra mādhavaḥ || 103 ||
[Analyze grammar]

rājā prajāḥ samāgatyopadā nyadhurhareḥ puraḥ |
bhrātṛtrayasya tatsarvaṃ yugaśāvāya sandadau || 104 ||
[Analyze grammar]

atha rājñī vaiṣṇavī ca pañcaputrīsamāyutā |
āyayau pūjanārthaṃ ca pañcakanyāḥ prapūjya tam || 105 ||
[Analyze grammar]

hariṃ jagṛhuḥ kāntaṃ svaṃ matvā mohavaśaṃgatāḥ |
kumāradānavidhinā vivāhya parameśvaram || 106 ||
[Analyze grammar]

kṛtakṛtyāśca tā jātāstato dugdhāni vai papuḥ |
pāyayāmāsuratyarthaṃ bhagavantaṃ kuṭumbinam || 107 ||
[Analyze grammar]

rājānaṃ ca prajāḥ sarvāḥ pāyayāmāsa mādhavaḥ |
ṛṣīn devādikān sarvān brahmapriyādikāstathā || 108 ||
[Analyze grammar]

dugdhādi pāyayāmāsa paramātmā sanātanaḥ |
atha gantumanāḥ kṛṣṇaścāśīrvādān dadau tadā || 109 ||
[Analyze grammar]

sajjo'bhūcchīghramevātha prasthāpitaḥ prajādibhiḥ |
vimānaṃ śīghramevādau divyaṃ samāruroha saḥ || 110 ||
[Analyze grammar]

anye'pyāruruhurnaijavimānāni tadā drutam |
jayamaṃgalaśabdaiśca prasthānaṃ cakrire tataḥ || 111 ||
[Analyze grammar]

valgurāyapradeśānāṃ rājā tīrāṇanāmakaḥ |
sakuṭumbastathā ṛṣirvalgurāyaḥ kuṭumbavān || 112 ||
[Analyze grammar]

vimānena hariṃ śritvā saha pūrvaṃ yayau tadā |
valgurāyapradeśāṃśca harirdadarśa cāmbarāt || 113 ||
[Analyze grammar]

ramaṇīyān sevikāyā nadyāstaṭe suśobhanām |
tīrāṇāṃ rājadhānīṃ ca tato dadarśa cāmbarāt || 114 ||
[Analyze grammar]

rādhike ca vimānasthā aśṛṇvan maṃgalasvanān |
jayadhvānān tūpaśabdān jayaśabdān prajoditān || 115 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne uṣṭrālayasya haṃkārasya jayakāṣṭhalasya ca nṛpasya rājadhānīṣu vimānairgamanaṃ nagareṣu bhrāmaṇaṃ pūjanaṃ pratipadi prātastī |
rāṇārājadhānīṃ prati gamanamityādinirūpaṇanāmā navasaptatyadhikaśatatamo'dhyāyaḥ || 179 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 179

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: