Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 152 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
tato yadāha bhagavān bhaktaṃ rādhe vadāmi te |
vedimadhye tu kamale tāmraghaṭaṃ nidhāpayet || 1 ||
[Analyze grammar]

oṃ bhūrasīti vai bhūmiṃ spṛṣṭvā prakṣipya tandulān |
yavān vā samiti tatra oṣadhīḥ sanniyujya ca || 2 ||
[Analyze grammar]

omājighreti kalaśaṃ sthāpayet tatra vai sthale |
oṃ varuṇasyetyudakaṃ kṣiptvā vastreṇa veṣṭayet || 3 ||
[Analyze grammar]

oṃ yāḥ phalinīti pūgīphalaṃ ca pañcaratnakam |
hiraṇyaṃ ca kṣipedgandhaṃ kṣipet sarvauṣadhīṃstathā || 4 ||
[Analyze grammar]

kṣipet saptamṛdaścāpi dūrvā ca pañcapallavān |
pavitrāṇi kṣipettandulasthālīṃ ca nidhāpayet || 5 ||
[Analyze grammar]

śrīphalaṃ sannidhāyai va pratiṣṭhāpya ca devatām |
oṃ bhūrbhuvaḥ svaḥ varuṇa ihāgaccha ca tiṣṭha ca || 6 ||
[Analyze grammar]

namāmi ṣoḍaśadravyaiḥ pūjayāmi ca te namaḥ |
samprārthya tanmukhe svarṇamūrtiṃ nārāyaṇīṃ nyaset || 7 ||
[Analyze grammar]

agnyuttāraṇapūrvāṃ cācchādya paṭṭāmbarādibhiḥ |
ehyehi bhagavan viṣṇo lokānugrahakāraka || 8 ||
[Analyze grammar]

yajñabhāgaṃ gṛhāṇemaṃ vāsudeva namo'stu te |
oṃ viṣṇave namo madhusūdanāya namo namaḥ || 9 ||
[Analyze grammar]

oṃ namastrivikramāya vāmanāya ca oṃ namaḥ |
śrīdharāya nama oṃ śrīhṛṣīkeśāya oṃ namaḥ || 10 ||
[Analyze grammar]

padmanābhāya ca namo dāmodarāya oṃ namaḥ |
anādiśrīkṛṣṇanārāyaṇāya oṃ namo namaḥ || 11 ||
[Analyze grammar]

śrīkṛṣṇāya nama oṃ ca nārāyaṇāya oṃ namaḥ |
naranārāyaṇāya oṃ namo vai haraye ca om || 12 ||
[Analyze grammar]

etaiśca nāmabhiḥ kṛṣṇaṃ sampūjya praṇametpunaḥ |
gururācamya ca dvārapālān gandhaiḥ samarcayet || 13 ||
[Analyze grammar]

paṭhadhvaṃ ca yajadhvaṃ ca viprān vai prerayettathā |
ācārya ṛtvijaḥ kuṇḍe'gniṃ smṛtvā kuryurāvidhim || 14 ||
[Analyze grammar]

pratikuṇḍaṃ kuṇḍadakṣe yajamāno niṣadya ca |
dhṛtvā kuśayavajalānyadya kālādike śubhe || 15 ||
[Analyze grammar]

etaddevapratiṣṭhārthayajñakarmasvidaṃ haviḥ |
dravyaṃ sarvagrahebhyo'dhidevatābhyaśca vai tathā || 16 ||
[Analyze grammar]

pratyadhidevatābhyaśca lokapālebhya ityapi |
dikpālebhyastridevebhyo gaṇeśāya tathā hyapi || 17 ||
[Analyze grammar]

ambikābhūtayūthebhyastathā ca viśvakarmaṇe |
varuṇāgnivāyusūryaprajāpatibhya ityapi || 18 ||
[Analyze grammar]

sviṣṭakṛdādidevebhyaḥ sarvebhyaśca namama om |
ityuccārya pratikuṇḍaṃ dravyatyāgaṃ samācaret || 19 ||
[Analyze grammar]

jāpakānāṃ jape jāyamāne homaṃ samācaret |
kraṇeṇa varaṇaṃ kuryād deśakālau prakīrtya vai || 20 ||
[Analyze grammar]

amukaṃ brāhmaṇaṃ brahmatvena tvāmahamāvṛṇe |
vṛto'smīti prativākyaṃ vihitaṃ karma cācara || 21 ||
[Analyze grammar]

yathājñānaṃ karavāṇi vahnerdakṣiṇatastataḥ |
tyaktvā paristaraṇārthabhuvaṃ datvā tu vedhase || 22 ||
[Analyze grammar]

vāraṇādidārurūpāsanaṃ prāgagragān kuśān |
āsane tu samāstīrya vahnipradakṣiṇakramāt || 23 ||
[Analyze grammar]

brahmāṇaṃ tu samānīya pratiṣṭhākarmaṇi svayam |
brahmā bhavetyabhidhāyā''sane samupaveśayet || 24 ||
[Analyze grammar]

tadabhāve tu pañcāśatkuśātmakaṃ prakalpayet |
agneruttarataḥ prāgagrakuśairāsanadvayam || 25 ||
[Analyze grammar]

kalpayitvā vāraṇaṃ dvādaśāṃgulasudīrghakam |
caturaṃgulavistāraṃ caturaṃgulakhātakam || 26 ||
[Analyze grammar]

camasaṃ purataḥ kṛtvā dakṣahastasthapātragam |
jalaṃ prapūrya ca kuśairācchādya brahmaṇo mukham || 27 ||
[Analyze grammar]

vīkṣyā'gneruttarataḥ paścimāsane kuśopari |
nidadhyādvai tataḥ paristaraṇaṃ syād yathā tu tat || 28 ||
[Analyze grammar]

barhiṣo vai caturthāṃśaṃ dhṛtvā prāgagrakaiḥ kuśaiḥ |
caturbhiśca caturbhiścā''gneyādīśānakāvadhim || 29 ||
[Analyze grammar]

brahmataścāgniparyantaṃ nairṛtyād vāyakāvadhim |
agnitaḥ praṇītakāntaṃ paristaraṇamiṣyate || 30 ||
[Analyze grammar]

kṛtvā tacca tato'gneruttarataḥ paścime khalu |
pavitracchedanārthaṃ tu kuśatrayaṃ samādadet || 31 ||
[Analyze grammar]

pavitrakaraṇārthaṃ ca dvau kuśastabakau nayet |
vāraṇaṃ prokṣaṇīpātra dvādaśāṃguladīrghakam || 32 ||
[Analyze grammar]

ājyasthālī taijasī dvādaśāṃgulaviśālikā |
prādeśoccā'tha carusthālī sammārgatridarbhikāḥ || 33 ||
[Analyze grammar]

upayamakuśāstriprabhṛtayaśca samit trayam |
pālāśyaḥ prādeśamātryaḥ sruvo hastaśca khādiraḥ || 34 ||
[Analyze grammar]

ājyaṃ gavyaṃ vrīhitandulakā dravyaṃ hiraṇyakam |
ṣaṭapaṃcāśattathā śatadvayaṃ taṇḍulamuṣṭikāḥ || 35 ||
[Analyze grammar]

tandulapūrṇapātra ca rakṣaṇīyāni maṇḍape |
āsādanaṃ pavitracchittidarbhānāṃ tu pūrvataḥ || 36 ||
[Analyze grammar]

tataḥ kuśaistribhiścāgre hitvā prādeśamātrakam |
dve kuśataruṇe pracchidya pavitravidhāpanam || 37 ||
[Analyze grammar]

sapavitrakareṇaiva prokṣaṇīpātrake tadā |
praṇītodakamākṣipyā'nāmikāṃ'guṣṭhacippyayā || 38 ||
[Analyze grammar]

uttarāgre pavitre gṛhītvā trirutyavaṃ tathā |
prokṣaṇīpātrasya vāme haste vidhāpanaṃ tathā || 39 ||
[Analyze grammar]

anāmikāṃguṣṭhacippyā pavitre prāpya vai tataḥ |
triruddiṃganamādheyaṃ tataḥ praṇītavāriṇā || 40 ||
[Analyze grammar]

prokṣaṇīprokṣaṇaṃ cātha prokṣaṇīvāriṇā tataḥ |
ājyasthālyādīni pūrṇapātraparyantakāni vai || 41 ||
[Analyze grammar]

krameṇaikaikaśaḥ prokṣya prokṣaṇīpātrakaṃ tataḥ |
asañcare praṇītāgnyorantarāle nidhāya ca || 42 ||
[Analyze grammar]

ājyamāsāditaṃ cājyasthālyāmagnestu paścake |
nihitāyāṃ samākṣipya carusthālyāṃ tataḥ param || 43 ||
[Analyze grammar]

praṇītodakamāsicyā''sāditān nyasya tandulān |
brahmā'dhiśrayati cājyaṃ taduttarataśca svayam || 44 ||
[Analyze grammar]

carumevaṃ ca yugapadagnāvāropya vai tataḥ |
īṣacchṛte carau jvaladulmukaṃ tu pradakṣiṇam || 45 ||
[Analyze grammar]

ājyacarvoḥ samantādvai bhrāmayecca tataḥ punaḥ |
dakṣiṇapāṇinā sruvamādāya prāñcameva ca || 46 ||
[Analyze grammar]

adhomukhaṃ tathā'gnau tāpayitvā savyahastake |
kṛtvā ca dakṣiṇenaiva sammārgāgraiśca mūlataḥ || 47 ||
[Analyze grammar]

agraparyantakaṃ mūlairagramārabhya cāpyadhaḥ |
saṃmṛjya mūlaparyantaṃ praṇītavāriṇā tataḥ || 48 ||
[Analyze grammar]

abhiṣicya punaḥ pūrvavatpratāpya ca dakṣataḥ |
nidadhyādvai tata ājyamutthāpya pūrvataścaroḥ || 49 ||
[Analyze grammar]

nītvā'gneruttarataśca sthāpayitvā caruṃ tataḥ |
utthāpyājyasya paścādvai nītvā''jyasyottarāttataḥ || 50 ||
[Analyze grammar]

sthāpayitvā cā''jyamagneḥ paścādānīya vai carum |
ānīyā''jyasyottarato nidhāya pūrvavat tataḥ || 51 ||
[Analyze grammar]

pavitrābhyāmājyamutpūyā'valokya ca vai tataḥ |
apadravyanirāsaśca punaḥ prokṣiṇikotpavaḥ || 52 ||
[Analyze grammar]

tataścopayamakuśāt dakṣahastena vāmake |
haste kṛtvā samuttiṣṭhan dhyātvā prajāpatiṃ hṛdi || 53 ||
[Analyze grammar]

tūṣṇīmagnau ghṛtāktāstrisamidhaḥ prakṣipenmakhī |
upaviśya prokṣaṇīvāriṇā pavitrayojinā || 54 ||
[Analyze grammar]

dakṣiṇena culukena gṛhītenāgnimeva ca |
īśānādyudagapavargaṃ pariṣicya vai tataḥ || 55 ||
[Analyze grammar]

dakṣiṇajānvavācyakuśāgreṇa brahmaṇā'pi ca |
anvārabdho yajamānenā'nvārabdhaśca vai tataḥ || 56 ||
[Analyze grammar]

samiddhe'gnau sruveṇā''jyāhutīśca juhuyānmakhī |
ādhārāttu samārabhya dvādaśāhutikāsu ca || 57 ||
[Analyze grammar]

tattadāhutiśeṣasya sruvalagnaghṛtasya tu |
prokṣaṇīpātrake kṣepaḥ kartavyo vidhirīdṛśaḥ || 58 ||
[Analyze grammar]

homastatra yathāyogyaḥ kartavyaḥ syād yadiṣṭakaḥ |
oṃ prajāpataye svāhedaṃ prajāpataye namama || 59 ||
[Analyze grammar]

omindrāya svāhedamindrāyāghārakau namama |
omagnaye svāhedamagnaye om oṃ namama || 60 ||
[Analyze grammar]

oṃ somāya svāhedaṃ somāyājyabhāgakau namama |
oṃ bhūḥ svāhedaṃ bhūḥ namama bhuvaḥ svāhā idaṃ bhuvaḥ || 61 ||
[Analyze grammar]

oṃ svaḥ svāhā idaṃ svaśca mahāvyāhṛtayastvimāḥ |
oṃ tvanno'gneityagnivaruṇābhyāṃ ca namama om || 62 ||
[Analyze grammar]

oṃ satvano'gna idamagnivaruṇābhyāṃ namaśca om |
omayāścāgne iti ca idamagnaye namaśca om || 63 ||
[Analyze grammar]

oṃ ye te śatamiti svāhā savitre viṣṇave idam |
idaṃ ca viśvadevebhyo marudbhyo'rkebhya omidam || 64 ||
[Analyze grammar]

oṃ uduttameti ca svāhedaṃ varuṇāya namama |
varmavad devavighnānāṃ vāraṇaṃ śāntirucyate || 65 ||
[Analyze grammar]

oṃ āpaḥ śivāḥ śivatamāḥ śāntāḥ |
śāntatamāstāste kṛṇvantu bheṣajam |
evaṃ kuryāt prokṣaṇaṃ sarvakuṇḍeṣva |
gniprokṣaṇāntakaṃ karma bhūsuraiḥ || 66 ||
[Analyze grammar]

athā''cāryo'gniṃ saṃpūjya grahahomaṃ samācaret |
arkaḥ palāśaḥ khadiraścāpāmārgo'tha pippalaḥ || 67 ||
[Analyze grammar]

audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt |
navagrahāṇāṃ boddhavyā dadhikṣīraghṛtā''ktakāḥ || 68 ||
[Analyze grammar]

samidhaḥ śākalyayutā juhuyādvai gṛṇan manūn |
aṣṭottaraśataṃ vā'ṣṭāviṃśatirvā'ṣṭavārakam || 69 ||
[Analyze grammar]

oṃ ākṛṣṇeneti vai svāhā idaṃ sūryāya vai namama |
o imaṃ deveti vai svāhā idaṃ candramase namama || 70 ||
[Analyze grammar]

oṃ agniritivai svāhā idaṃ bhaumāya vai namama |
o udvuddhyasveti svāhā idaṃ budhāya vai namama || 71 ||
[Analyze grammar]

oṃ bṛhaspate iti svāhā idaṃ bṛhaspataye namama |
oṃ annāditi vai svāhā idaṃ śukrāya vai namama || 72 ||
[Analyze grammar]

o śanna iti vai svāhā idaṃ śaniścarāya namama |
oṃ kayāna iti vai svāhā idaṃ vai rāhave namama || 73 ||
[Analyze grammar]

oṃ ketumiti vai svāhā idaṃ vai ketave namama |
atha haste jalaṃ dhṛtvā homena grahadevatāḥ || 74 ||
[Analyze grammar]

prīyantāṃ ca namameti jalaṃ bhūmāvavāsṛjet |
tato navagrahādhidevānāṃ homaṃ samācaret || 75 ||
[Analyze grammar]

pālāśya īśvarādibhyaḥ prādeśamātrikāḥ śubhāḥ |
sājyāḥ samidhaḥ pratyekaṃ cāṣṭau catasra eva vā || 76 ||
[Analyze grammar]

saghṛtāḥ sayavāstilā hotavyāśca vidhānataḥ |
oṃ tryambakaṃ yajāmahe svāhedamīśvarāya namama || 77 ||
[Analyze grammar]

oṃ śrīśca te lakṣmīśca svāhedaṃ hmumāyaiḥ namama |
oṃ yadakrandaḥ prathamaṃ svāhedaṃ skandāya namama || 78 ||
[Analyze grammar]

oṃ viṣṇorarāṭamasi svāhedaṃ viṣṇave namama |
oṃ brahmayajñānaṃ prathamaṃ svāhedaṃ brahmaṇe namama || 79 ||
[Analyze grammar]

oṃ trātāramindraṃ svāhedaṃ cendrāya namama |
oṃ yamāya tvā makhāya svāhedṃ yamāya namama || 80 ||
[Analyze grammar]

oṃ kārṣirasi svāhedaṃ kālāya oṃ namama |
oṃ citrāvaso svāhedaṃ citraguptāya namama || 81 ||
[Analyze grammar]

anena dravyahomena prīyantāṃ cādhidevatāḥ |
namameti samuccārya jalaṃ samutsṛjenmakhī || 82 ||
[Analyze grammar]

atha pratyadhidevānāṃ homaḥ kramāt tataḥ param |
oṃ agniṃ dūtamiti svāhā idaṃ tu cāgnaye namama || 83 ||
[Analyze grammar]

auṃ apsvagne iti svāhā idamadbhyaśca oṃ namam |
oṃ syonāpṛthivīti svāhedaṃ dharaṇyai oṃ namama || 84 ||
[Analyze grammar]

oṃ viṣṇorarāṭamiti svāhedaṃ viṣṇave oṃ namama |
oṃ sajoṣā iti svāhedaṃ cendrāya oṃ namama || 85 ||
[Analyze grammar]

oṃ ādityaireti svāhedamindrāṇyai oṃ namama |
oṃ brahmayajñānamiti svāhedaṃ brahmaṇe oṃ namama || 86 ||
[Analyze grammar]

oṃ namo'stu iti svāhedaṃ sarpebhya oṃ namama |
oṃ prajāpate iti svāhedaṃ prajāpataye namama || 87 ||
[Analyze grammar]

anena dravyahomena prīyantāṃ pratyadhīśvarāḥ |
namameti samuccārya jalaṃ samutsṛjen makhī || 88 ||
[Analyze grammar]

atha homaḥ pañcalokapālānāṃ vidhinā tataḥ |
oṃ gaṇānāmitisvāhedaṃ gaṇeśāya oṃ namama || 89 ||
[Analyze grammar]

oṃ ambe'mbālike svāhedaṃ cāmbikāyai namama |
oṃ vāto vāmana svāhedaṃ vāyave oṃ namama || 90 ||
[Analyze grammar]

oṃ ghṛtaṃghṛteti svāhedaṃ ākāśāya ca oṃ namama |
oṃ yāvāṃkaśetisvāhedaṃ aśvibhyāṃ ca oṃ namama || 91 ||
[Analyze grammar]

anena dravyahomena prīyantāṃ lokapālakāḥ |
namameti samuccārya jalaṃ samutsṛjenmakhī || 92 ||
[Analyze grammar]

atha homo daśadikprapālānāṃ vidhinā tataḥ |
oṃ trātāramindraṃ svāhedaṃ cendrāya namama om || 93 ||
[Analyze grammar]

omagnidūtamiti svāhedaṃ cāgnaye namama om |
oṃ yamāya tveti svāhā idaṃ yamāya vai namama || 94 ||
[Analyze grammar]

oṃ asunvanteti svāhā idaṃ nirṛtaye namama |
oṃ varuṇasyeti svāhā idaṃ varuṇāya namama || 95 ||
[Analyze grammar]

oṃ vāyo ye te iti svāhā idaṃ ca vāyave namama |
oṃ kuvidaṃ ceti svāhā idaṃ kuberāya namama || 96 ||
[Analyze grammar]

oṃ tamīśānamitisvāhā idamīśānāya namama |
oṃ asmerudrā iti svāhā idaṃ vai brahmaṇe namama || 97 ||
[Analyze grammar]

oṃ syonā pṛthivīti svāhā idaṃ cānantāya namama |
anena dravyahomena prīyantāṃ dikprapālakāḥ || 98 ||
[Analyze grammar]

namameti samuccārya jalaṃ samutsṛjenmakhī |
gandhaṃ puṣpaṃ jalaṃ naivedyakaṃ dīpaṃ ca dhūpakam || 19 ||
[Analyze grammar]

arpayāmi ca tāmbūlaṃ prīyantāṃ parameśvarāḥ |
ityevaṃ vidhinā kuryātpūjanaṃ rādhike tathā || 100 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ prāha vidhānataḥ |
devāyatanabhaktāya taduktaṃ ca mayāpi te || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kalaśataddevadvārapālapūjanaṃ varaṇaṃ prokṣaṇīpātrādi caruḥ ājyāhutiḥ vāraṇaṃ grahahomam adhidevapratyadhi |
devānāṃ homaḥ lokapāladikpālānāṃ homa ityādinirūpaṇanāmā dvāpañcāśadadhikaśatatamo'dhyāyaḥ || 152 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 152

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: