Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 153 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhe vāstusthadevānāṃ homaṃ ca vidhinā tataḥ |
harirbhaktāya yaṃ tvāha tathā'nyat karma vacmi te || 1 ||
[Analyze grammar]

śikhyādibhyaśca tatrādau svāhāntāḥ praṇavādikāḥ |
nāmabhirvedamantraiśca pratyekaṃ śatamaṣṭavat || 2 ||
[Analyze grammar]

aṣṭāviṃśatirvāṣṭau vā''hutistilājyapāyasaiḥ |
samidbhiśca pradātavyā audumbarībhireva ca || 3 ||
[Analyze grammar]

tadabhāve'śvatthasamidanyā madhvājyadugdhayuk |
hotavyā ca tilāḥ kṛṣṇā vidhinā mantrapūrvakam || 4 ||
[Analyze grammar]

oṃ śikhine ca vai svāhā idaṃ ca śikhine namama |
oṃ parjanyāya ca svāhā idaṃ parjanyakāya ca || 5 ||
[Analyze grammar]

oṃ jayantāya ca svāhā idaṃ jayantakāya ca |
omindrāya ca vai svāhā idamindrāya namama || 6 ||
[Analyze grammar]

oṃ sūryāya ca vai svāhā idaṃ sūryāya namama |
oṃ satyāya ca vai svāhā iha satyāya namama || 7 ||
[Analyze grammar]

oṃ bhṛśāya ca vai svāhā idaṃ bhṛśāya namama |
omākāśāya ca svāhā idamākāśakāya ca || 8 ||
[Analyze grammar]

oṃ vāyave ca vai svāhā idaṃ vāyave namama |
oṃ pūṣṇe ca namaḥ svāhā idaṃ pūṣṇe ca namama || 9 ||
[Analyze grammar]

oṃ vitathāya ca svāhā idaṃ vitathāya namama |
oṃ gṛhakṣatāya svāhā idaṃ gṛhakṣatāya ca || 10 ||
[Analyze grammar]

oṃ yamāya ca vai svāhā idaṃ yamāya namama |
oṃ gandharvāya ca svāhā idaṃ gandharvāya namama || 11 ||
[Analyze grammar]

oṃ bhṛṃgarājāya svāhā idaṃ bhagāya namama |
oṃ mṛgāya ca vai svāhā idaṃ mṛgāya namama || 12 ||
[Analyze grammar]

oṃ pitṛbhyaśca vai svadhā idaṃ pitṛbhyo namama |
oṃ dauvārikāya svāhā idaṃ dauvārikāya ca || 13 ||
[Analyze grammar]

oṃ sugrīvāya ca svāhā idaṃ sugrīvakāya ca |
oṃ puṣpadantāya svāhā idaṃ puṣpāya namama || 14 ||
[Analyze grammar]

oṃ varuṇāya ca svāhā idaṃ varuṇāya namama |
omasurāya ca svāhā idamasurāya namama || 15 ||
[Analyze grammar]

oॆ śeṣāya ca vai svāhā idaṃ śeṣāya namama |
oṃ pāpayakṣmaṇe svāhedaṃ pāpayakṣmaṇe namama || 16 ||
[Analyze grammar]

oṃ rogāya ca vai svāhā idaṃ rogāya namama |
oṃ sarpāya ca vai svāhā idaṃ sarpāya namama || 17 ||
[Analyze grammar]

oṃ mukhyāya ca vai svāhā idaṃ mukhyāya namama |
oṃ bhallāṭāya ca svāhā idaṃ bhallāṭakāya ca || 18 ||
[Analyze grammar]

oṃ somāya ca vai svāhā idaṃ somāya namama |
oṃ sarpāya ca vai svāhā idaṃ sarpāya namama || 19 ||
[Analyze grammar]

omaditaye ca svāhā idamaditaye namama |
o ditaye ca vai svāhā idaṃ ditaye namama || 20 ||
[Analyze grammar]

omadbhyaśca tathā svāhā ḍadamadbhyaśca namama |
oṃ sāvitrāya ca svāhā idaṃ sāvitrāya namama || 21 ||
[Analyze grammar]

oṃ jayāya ca vai svāhā idaṃ jayāya namama |
oṃ rudrāya ca vai svāhā idaṃ rudrāya namama || 22 ||
[Analyze grammar]

omaryamṇe ca vai svadhā idamaryamṇe namama |
oṃ savitre ca vai svāhā idaṃ savitre namama || 23 ||
[Analyze grammar]

oṃ vivasvate ca svāhā idaṃ vivasvate namama |
oṃ vibudheśāya svāhedaṃ vibudheśāya namama || 24 ||
[Analyze grammar]

oṃ mitrāya ca vai svāhedaṃ mitrāya ca namama |
oṃ rājayakṣmaṇe svāhedaṃ rājayakṣmaṇe namama || 25 ||
[Analyze grammar]

oṃ pṛthvīdhṛge svāhā idaṃ pṛthvīdhṛge namama |
omāpavatsāya svāhedamāpavatsāya namama || 26 ||
[Analyze grammar]

oṃ brahmaṇe ca vai svāhā idaṃ ca brahmaṇe namama |
oṃ carakyai ca vai svāhā idaṃ carakyai namama || 27 ||
[Analyze grammar]

oṃ vidāryai ca vai svāhā idaṃ vidāryai namama |
oṃ pūtanāyai ca svāhā idaṃ pūtanāyai namama || 28 ||
[Analyze grammar]

oṃ pāparākṣasyai svāhedaṃ pāparākṣasyai namama |
oṃ skandāya ca svāhā idaṃ skandāya namama || 29 ||
[Analyze grammar]

omaryamṇe ca vai svadhā idamaryamṇe namama |
oṃ jṛṃbhakāya ca svāhā idaṃ jṛṃbhāya namama || 30 ||
[Analyze grammar]

oṃ pilipicchāya svāhedaṃ pilipicchāya namama |
omindrāya ca vai svāhā idamindrāya namama || 31 ||
[Analyze grammar]

omagnaye ca vai svāhā idamagnaye namama |
o yamāya ca vai svāhā idaṃ yamāya namama || 32 ||
[Analyze grammar]

oṃ nirṛtaye ca svāhā idaṃ nirṛtaye namama |
oṃ varuṇāya ca svāhā idaṃ varuṇāya namama || 33 ||
[Analyze grammar]

oṃ vāyave ca vai svāhā idaṃ vāyave namama |
oṃ kuberāya ca svāhedaṃ kuberāya vai namama || 34 ||
[Analyze grammar]

omīśānāya ca svāhedamīśānāya vai namama |
oṃ brahmaṇe ca vai svāhā idaṃ vai brahmaṇe namama || 35 ||
[Analyze grammar]

omanantāya ca svāhā idamanantāya namama |
omugrasenāya svāhedamugrasenāya namama || 36 ||
[Analyze grammar]

oṃ ḍāmarāya ca svāhā idṃ ḍāmarāya namama |
oṃ mahākālāya vaṣaṭ mahākālāyedaṃ namama || 37 ||
[Analyze grammar]

omaśvibhyāṃ ca vai svāhā idamaśvibhyāṃ namama |
oṃ durgāyai ca vai svāhā idaṃ durgāyai namama || 38 ||
[Analyze grammar]

etaddhomena śikhyādyāḥ prīyantāṃ jalamutsṛjet |
atha vāstoṣpataye ca śataṃ cāṣṭau tathā''hutīḥ || 39 ||
[Analyze grammar]

samittilapāyasājyairjuhuyānmantrayojitāḥ |
ekaikena tu mantreṇa saptaviṃśatikā hi tāḥ || 40 ||
[Analyze grammar]

oṃ vāstoṣpate prati jānīhmasmān svāveśo anamīvo bhavā naḥ |
yatvemahepprati tanno juṣasva śanno bhava dvipade śaṃ catuṣpade svāhā || 41 ||
[Analyze grammar]

idaṃ vāstoṣpataye svāhā vāstoṣpataye namama |
dhūpaṃ dīpaṃ ca naivedyaṃ jalaṃ samarpayāmi ca || 42 ||
[Analyze grammar]

oṃ vāstoṣpate prataraṇo na |
edhi gayasphāno gobhiraśvebhirindo |
ajarāsaste sakhye syāma piteva putrānprati |
tanno juṣasva sanno bhava dvipade śaṃ catuṣpade svāhā || 43 ||
[Analyze grammar]

idaṃ vāstoṣpataye svāhā vāstoṣpataye namama |
dhūpaṃ dīpaṃ ca naivedyaṃ jalaṃ samarpayāmi ca || 44 ||
[Analyze grammar]

oṃ vāstoṣpate śagmayāsaṃ |
sadā te sakṣīmahi hiraṇyayāgātumatyā |
pāhi kṣema uta yoge varanno |
yūyaṃ pāta svastibhiḥ sadā naḥ svāhā || 45 ||
[Analyze grammar]

idaṃ vāstoṣpataye svāhā vāstoṣpataye namama |
dhūpaṃ dīpaṃ ca naivedyaṃ jalaṃ samarpayāmi ca || 46 ||
[Analyze grammar]

oṃ amīvahā vāstoṣpate viśvārūpāṇyāviśan |
sakhā suśeva edhi naḥ svāhā vardhaya sampadā || 47 ||
[Analyze grammar]

idaṃ vāstoṣpataye svāhā vāstoṣpataye namama |
dhūpaṃ dīpaṃ ca naivedyaṃ jalaṃ samarpayāmi ca || 48 ||
[Analyze grammar]

tato vai sthālīpākenā''hutayaḥ ṣaṭ ca tadyathā |
omagnimindraṃ bṛhaspatiṃ viśvān devānupahvaye || 49 ||
[Analyze grammar]

sarasvatīṃ ca vājinaṃ ca vāstu me datta vājinaḥ svāhā |
idamagnaye indrāya bṛhaspataye viśvadevebhyaḥ sarasvatyai vājine || 50 ||
[Analyze grammar]

oṃ sarpyadevajanānsarvān himavantaṃ sudarśanam |
vasūṃśca rudrānādityānīśānaṃ jagadaiḥ saha || 51 ||
[Analyze grammar]

etān sarvān prapadye'haṃ vāstu me datta vājinaḥ svāhā |
idṃ sarpadevajanebhyo himavate sudarśanāya vasubhyo rudrebhya |
ādityebhya īśānāya jagadebhyaśca svāhā namama || 52 ||
[Analyze grammar]

oṃ pūrvāhṇamaparāhṇaṃ cobhau madhyandinā saha |
pradoṣamardharātraṃ ca vyuṣṭāṃ devīṃ mahāpatham || 53 ||
[Analyze grammar]

etān sarvān prapadye'haṃ vāstu |
me datta vājinaḥ svāhā |
idaṃ pūrvāhṇāyā'parāhṇāya pradoṣāyā'rdharātrā |
vyuṣṭyaidevyai mahāpathāya namama || 54 ||
[Analyze grammar]

oṃ kartāraṃ ca vikartāraṃ viśvakarmāṇamoṣadhīśca vanaspatīn |
etānsarvānprapadye'haṃ vāstu me datta vājinaḥ svāhā || 55 ||
[Analyze grammar]

idaṃ kartre vikartre viśvakarmaṇe oṣadhībhyo vanaspatibhyo namama |
oṃ dhātāraṃ vidhātāraṃ nidhīnāṃ ca patiṃ saha || 56 ||
[Analyze grammar]

etānsarvān prapadye'haṃ vāstu me datta vājinaḥ svāhā |
idaṃ dhātre vidhātre ca nidhīnāṃ pataye namama || 57 ||
[Analyze grammar]

oṃ śyonaḥ śivamidaṃ vāstudattabrahma prajāpatīna sarvāśca devatāḥ svāhā |
idaṃ brahmaṇe prajāpataye sarvābhyo devatābhyo namama || 58 ||
[Analyze grammar]

punaḥ vāstoṣpate ceti mantrairekena vā saha |
juhuyād vakṣyamāṇena bilvaṃ sājyaṃ sabījakam || 59 ||
[Analyze grammar]

pañcamaṃ cājyayuktaṃ ca bilvaṃ dhṛtvā manuṃ vadan |
juhuyādvai śataṃ cāṣṭau pratyekaṃ ca vidhānataḥ || 60 ||
[Analyze grammar]

oṃ vāstoṣpate dhruvasthūṇāṃ satraṃ so abhyānādrapso bhettā purāṃ śaśvatīnām |
indro munīnāṃ sakhā śanno bhavadvipadeśaṃ catuṣpade svāhā idṃ vāstoṣpataye || 61 ||
[Analyze grammar]

aghorebhyo'tha ghorebhyo ghoraghoratarebhyaśca |
sarvebhyaḥ sarvaśarvebhyo namaste'stu rudrarūpebhyaḥ || 62 ||
[Analyze grammar]

vāstumarmasusandhānārthaṃ juhuyāt śatātparam |
śikhyādibhyaḥ punarhutvā''pūjya paṃcopacārakaiḥ || 63 ||
[Analyze grammar]

pīṭhasthāṃ pratimāṃ vāstordadhiddarvādibhistathā |
śaivalasaptadhānyaiśca gandhākṣatasumādibhiḥ || 64 ||
[Analyze grammar]

yukte'pakvamṛdo bhāṇḍe saṃsthāpya ca pidhāya ca |
prāsādāgneyakoṇe vā koṇapadāttathottare || 65 ||
[Analyze grammar]

ākāśapade jānugarte jalenāpūrya tatra ca |
prakṣipya gandhapuṣpāṇi mṛdbhāṇḍaṃ ca nidhāpayet || 66 ||
[Analyze grammar]

gṛṇan namo varuṇāya mṛdā mṛdaṃ prapūrayet |
hutvaivaṃ vāstudevebhyo yoginībhyo'rpayettataḥ || 67 ||
[Analyze grammar]

oṃ divyayoginyai svāhā idṃ divyayoginyai namama |
yojanīyaṃ tathā sarvaṃ yoginyai namameti ca || 68 ||
[Analyze grammar]

oṃ mahāśabdāyai siddhyai gaṇeśvaryai svāhā namama |
pretākṣyai ḍākinyai kāmyai kālarātryai svāhā namama || 69 ||
[Analyze grammar]

niśācaryyai ca huṃkāryyai siddhivetālyai svāhā namama |
hrīṃkāryyai bhūtaḍāmaryai ūrdhvakeśyai svāhā namama || 70 ||
[Analyze grammar]

virūpākṣyai ca śuṣkāṃgyai narabhojinyai svāhā namama |
phutakāryai vīrabhadrāyai dhūmrākṣyai ca svāhā namama || 71 ||
[Analyze grammar]

kālapriyāyai rākṣasyai ghorarākṣasyai svāhā namama |
virūpākṣyai bhayaṃkaryai viśālākṣyai svāhā namama || 72 ||
[Analyze grammar]

kaumāryyai caṇḍikāyai vārāhyai muṇḍamatyai svāhā namama |
bhairavyai cakriṇyai krodhāyai durmukhyai svāhā namama || 73 ||
[Analyze grammar]

pretavāhāyai kuraṃgyai pralambauṣṭhyai svāhā namama |
mālinyai mantrayoginyai kālaghnanyai svāhā namama || 74 ||
[Analyze grammar]

mohinyai vakrāyai kuṇḍalinyai bālakyai svāhā namama |
kaumāryyai yamadūtyai karālyai kauśikyai svāhā namama || 75 ||
[Analyze grammar]

yakṣiṇyai bhakṣiṇyai kumārikāyai svāhā namama |
yantravādinyai viśālākṣyai kāmukyai svāhā namama || 76 ||
[Analyze grammar]

vyāghryai rākṣasyai pretabhakṣiṇyai svāhā namama |
dhūrjaṭyai vikaṭāyai ghorāyai kapālyai svāhā namama || 77 ||
[Analyze grammar]

vikalāyai ca mālāyai sarvasiddhyai svāhā namama |
catuṣṣaṣṭiśca yoginyaḥ prīyantāṃ homataḥ khalu || 78 ||
[Analyze grammar]

kṣetrapālahavanaṃ ca kuryādvai vidhinā makhī |
oṃ ajarāya ca svāhedam ajarāya vai namama || 79 ||
[Analyze grammar]

pāvakāya ca caurāya dakṣāya cendramūrtaye |
kuṣmāṇḍāya varuṇāya bāhukāya svāhā namama || 80 ||
[Analyze grammar]

nimuktāya liptakāya tilalopāya svāhā namama |
ekadaṃṣṭrāyairāvatāyauṣadhighnāya svāhā namama || 81 ||
[Analyze grammar]

bandhanāyā''divyāptāya kambalāya svāhā namama |
kṣobhaṇāya bhagavate dharāyā''lāya svāhā namama || 82 ||
[Analyze grammar]

aṇave candravāraṇāya karāṭopāya svāhā namama |
uroṭopāya jaṭilāya ṛtave svāhā namama || 83 ||
[Analyze grammar]

maheśvarāya vikārāya maṇimāya svāhā namama |
guṇabanghāya ḍāmarāya dṛḍhakiraṇāya svāhā namama || 84 ||
[Analyze grammar]

sthavilāya danturāya dhanadāya svāhā namama |
nāgakaraṇāya ca phenakāriṇe svāhā namama || 85 ||
[Analyze grammar]

mahādalāya cirakāya siṃhāya svāhā namama |
mṛgāya pakṣiṇe siṃhavāhanāya svāhā namama || 86 ||
[Analyze grammar]

tīkṣṇauṣṭhāya alābhāya sruktuṇḍāya svāhā namama |
yudhāmanyave alīlāya vavrakāya svāhā namama || 87 ||
[Analyze grammar]

pāvanāya svāhā namama prīyantāṃ kṣetrapālakāḥ |
tataśca mātṛkāhomaḥ gauryai svāhā ca oṃ namama || 88 ||
[Analyze grammar]

padmāyai śacyai medhāyai sāvitryai svāhā namama |
vijayāyai jayāyai devasenāyai svāhā namama || 89 ||
[Analyze grammar]

svadhāyai svāhāyai mātṛbhyaḥ svāhā oṃ namama om |
lokamātṛbhyo hṛṣṭyai puṣṭyai tuṣṭyai svāhā namama || 90 ||
[Analyze grammar]

kuladevyai namaḥ svāhā vasuhomastataḥ param |
dhruvāya ca dharāya ca somāyā'dbhyo'nilāya ca || 91 ||
[Analyze grammar]

nalāya pratyūṣāya prabhāsāya svāhā namama |
ādityahavanaṃ cātha dhātre'ryamṇe svāhā namama || 92 ||
[Analyze grammar]

mitrāya varuṇāyā'pi cāśāya ca svāhā namama |
gabhastimate indrāya vivasvate svāhā namama || 93 ||
[Analyze grammar]

pūṣṇe parjanyakāyā'pi viṣṇave jaghanāya ca |
svāhā namama ca tato rudrāṇāṃ havanaṃ yathā || 94 ||
[Analyze grammar]

oṃ vīrabhadrāya ca svāhā namama śaṃbhave tathā |
girīśāyājaikapāde'hirbudhnyāya pinākine || 95 ||
[Analyze grammar]

aparājitāya bhuvanādhīśvarāya svāhā namama |
kapāline sthāṇave bhagāya svāhā namama || 96 ||
[Analyze grammar]

saptamātṛhavanaṃ ca yathā brāhmyai svāhā namama |
vaiṣṇavyai ca māheśvaryai kumāryai svāhā namama || 97 ||
[Analyze grammar]

kuberāyai ca vārāhyai indrāṇyai svāhā namama |
ṣaḍvināyakahomo'tha modāya svāhā namama || 98 ||
[Analyze grammar]

pramodāya sanmukhāya durmukhāya svāhā namama |
avighnāya vighnahartre svāhā namama oṃ namaḥ || 99 ||
[Analyze grammar]

pitāmahādihomaśca brahmaṇe svāhedṃ namama |
viṣṇave svāhedaṃ namama rudrāya svāhedaṃ namama || 100 ||
[Analyze grammar]

gaṇeśāya svāhedaṃ namama lakṣmyai svāhedaṃ namama |
jātavedase viśvakarmaṇe svāhedaṃ namama || 101 ||
[Analyze grammar]

bhūtagrāmāya ca svāhedaṃ namama ca oṃ namaḥ |
daśāṃśo'tha japānāṃ cāyuto gāyatrīhomakaḥ || 102 ||
[Analyze grammar]

samidājyacaruyavatilaiḥ sadugdhaśarkaraiḥ |
śrīsūktādyairlakṣmīhomaḥ pradhānadevahomakaḥ || 103 ||
[Analyze grammar]

kartavyaśceti bhaktāya devāyatanakāya saḥ |
hariḥ prāha mayā te'pi coktaṃ rādhe yathāyatham || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne vāstudevahavanaṃ yoginīhavanaṃ kṣetrapālahavanaṃ mātṛkāhavanaṃ vasvādityarudramātṛgaṇapatipitāmahaviṣṇulakṣmīsūryādi |
havanamityādinirūpaṇanāmā tripaṃcāśadadhikaśatatamo'dhyāyaḥ || 153 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 153

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: