Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 151 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike devāyatāya prāha yaddhariḥ |
pratyadhidevatādyāvāhanādyaṃ kathayāmi te || 1 ||
[Analyze grammar]

madhye sūryasya vai vāme raktapuṣpākṣatādibhiḥ |
oṃ bhūrbhuvaḥ svaśca agnimāvāhayāmyetiṣṭha ca || 2 ||
[Analyze grammar]

oṃ agniṃ dūtaṃ purodadhe havyavāhamupabruve |
devānāsādayayādiha agne'rcayāmi te namaḥ || 3 ||
[Analyze grammar]

āgneyyāṃ candravāme ca śvetapuṣpākṣatairjalam |
oṃ bhūrbhuvaḥ svaśca jalamāhvayāmyehi tiṣṭha ca || 4 ||
[Analyze grammar]

oṃ apsvagne'sadhiṣṭava sauṣadhīranuruddhyase |
garbhe sañjāyase punaḥ jalā'rcayāmi te namaḥ || 5 ||
[Analyze grammar]

dakṣiṇe bhaumapārśve tu bhūmiṃ raktasumā'kṣataiḥ |
oṃ bhūrbhuvaḥ svaḥ kṣite cāhvayāmyehi tiṣṭha ca || 6 ||
[Analyze grammar]

oṃ syonā pṛthivī no bhavānṛkṣarā niveśinī |
yacchā naḥ śarma saprathāḥ bhūme'rcayāmi te namaḥ || 7 ||
[Analyze grammar]

īśānyāṃ budhavāme ca viṣṇuṃ pītasumā'kṣataiḥ |
oṃ bhūrbhuvaḥ svaḥ viṣṇo āhvayāmyehi tiṣṭha ca || 8 ||
[Analyze grammar]

oṃ idaṃ viṣṇurvicakrame tredhā vai nidadhe padam |
samūḍhamasya pāṃsure viṣṇo'rcayāmi te namaḥ || 9 ||
[Analyze grammar]

uttare guruvāme ca indraṃ pītasumākṣataiḥ |
oṃ bhūrbhuvaḥ svaḥ indra āhvayāmyehi tiṣṭha ca || 10 ||
[Analyze grammar]

oṃ sajoṣā indra sagaṇo marudbhiḥ |
somaṃ piba vṛtrahā śūra vidvān |
jahi śatrūṃrapa mṛdho nudasvāthābhayaṃ |
kṛṇuhi viśvato naḥ || 11 ||
[Analyze grammar]

pūrve śukrasya ca vāme pītasumākṣataiḥ śacīm |
oṃ bhūrbhuvaḥ svaḥ indrāṇyāhvayāmyehi pratiṣṭha ca || 12 ||
[Analyze grammar]

oṃ adityai rāsnāsīndrāṇyā uṣṇīṣaḥ |
pūṣāsi gharmmāya dīṣvendrāṇyarcayāmi te namaḥ || 13 ||
[Analyze grammar]

paśce vāme śaneḥ śvetapuṣpākṣataiḥ prajāpatim |
oṃ bhūrbhuvaḥ svaḥ prajāpate hvayāmye hi tiṣṭha ca || 14 ||
[Analyze grammar]

oṃ prajāpate na ttvadetānnyanyo viśvā rūpāṇi paritā babhūva |
yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām || 15 ||
[Analyze grammar]

rāhorvāme ca nairṛtyāṃ nāgaṃ kṛṣṇasumākṣataiḥ |
oṃ bhūrbhuvaḥ svaḥ nāgā''vāhayāmyehi tiṣṭha ca || 16 ||
[Analyze grammar]

oṃ namo'stu sarpebhyo ye ke ca pṛthivīmanu |
ye'ntarīkṣe ye divi tebhyo'rcayāmi vo namaḥ || 17 ||
[Analyze grammar]

ketorvāme ca vāyavyāmajaṃ śvetasumākṣataiḥ |
oṃ bhūrbhuvaḥ svaḥ brahmannāhvayāmyehi tiṣṭha ca || 18 ||
[Analyze grammar]

oṃ vrahmayajñānaṃ prathamaṃ purastād visīmataḥ suruco vena āvaḥ |
sabudhnyā upamā asya viṣṭhāḥ sataśca yonimasataśca vvivaḥ || 19 ||
[Analyze grammar]

atha cāvāhayet pañcalokapālān surakṣakān |
nairṛtyāmuttare rāhoḥ pītapuṣpākṣatādibhiḥ || 20 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ gaṇeśaṃ hvayāmyehi ca tiṣṭha ca |
gandhapuṣpākṣatairnaivedyairabhyarcya namāmi te || 21 ||
[Analyze grammar]

oṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe |
priyāṇāṃ tvā priyapatiṃ havāmahe |
nidhīnāṃ tvā nidhipatiṃ havāmahe |
vaso mama gaṇeśaṃ praṇamāmi ca || 22 ||
[Analyze grammar]

āhamajāni garbhadhamāttvamajāsi garbhadham |
śanyuttare paścime ca durgāṃ raktasumā'kṣataiḥ || 23 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ durge hrayāmyehi ca tiṣṭha ca |
pūjayāmi praṇamāmi sukhaṃ kuru jane namaḥ || 24 ||
[Analyze grammar]

oṃ jātavedase sunavāma |
somamarātīyato nijahāti vedaḥ |
sa naḥ parṣadati durgāṇi viśvā |
nāveva sindhuṃ duritātyagniḥ || 25 ||
[Analyze grammar]

madhye sūryottare vāyuṃ pītapuṣpākṣatādibhiḥ |
oṃ bhūrbhuvaḥ svaḥ vāyo ihāgaccha ca tiṣṭha ca || 26 ||
[Analyze grammar]

oṃ ā no niyudbhiḥ śatinī |
bhiruddharaṃ sahasriṇībhirupayāhi yajñam |
vāyo asmin savane mādayasva |
yūyaṃ pāta svastibhiḥ sadā naḥ || 27 ||
[Analyze grammar]

pūrve śukrapūrvabhāge hyākāśaṃ nīmapuṣpakaiḥ |
oṃ bhūrbhuvaḥ svaḥ ākāśa āgacchātra ca tiṣṭha ca || 28 ||
[Analyze grammar]

oṃ ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasa |
pāvānaḥ pibatāntarikṣasya havirasi svāhā |
diśaḥ pradiśaḥ ādiśo vidiśa uddiśo |
digbhyaḥ svāhā pūjayāmi namāmi ca || 29 ||
[Analyze grammar]

rāhordakṣe ca nairṛtyāṃ śvetapuṣpākṣatādibhiḥ |
oṃ bhūrbhuvaḥ svo'śvināvihāgacchata tiṣṭhatam || 30 ||
[Analyze grammar]

oṃ yā vāṃ kaśā madhumatyaśvinā sūnṛtāvatī |
tayā yajñaṃ mimikṣatāmaśvinau pūjayāmi ca || 31 ||
[Analyze grammar]

dhūpaṃ dīpaṃ ca naivedyaṃ devān prārpya namāmi ca |
atha pūrvādikāṣṭhāsu cendrādīnāhvayenmakhī || 32 ||
[Analyze grammar]

pūrve oṃ bhūrbhuvaḥ svaścendra ihāgaccha ca tiṣṭha ca |
pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca || 33 ||
[Analyze grammar]

āgneyyāṃ oṃ bhūrbhuvaḥ svaragne āgaccha tiṣṭha ca |
pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca || 34 ||
[Analyze grammar]

dakṣiṇe oṃ bhūrbhuvaḥ svaḥ yama cāgaccha tiṣṭha ca |
pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca || 35 ||
[Analyze grammar]

nairṛtyāmoṃ bhūrbhuvaḥ svaḥ nirṛte caihi tiṣṭhā ca |
pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca || 36 ||
[Analyze grammar]

paścime oṃ bhūrbhuvaḥ svaḥ varuṇāgaccha tiṣṭha ca |
pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca || 37 ||
[Analyze grammar]

vāyavyāmoṃ bhūrbhuvaḥ svaḥ vāyo āgaccha tiṣṭha ca |
pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca || 38 ||
[Analyze grammar]

uttare oṃ bhūrbhuvaḥ svaḥ kuberāgaccha tiṣṭha ca |
pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca || 39 ||
[Analyze grammar]

īśānyāmoṃbhūrbhuvaḥ svaḥ īśānāgaccha tiṣṭha ca |
pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca || 40 ||
[Analyze grammar]

īśānapūrvayormadhye brahmāṇamāhvayāmi ca |
oṃ bhūrbhuvaḥ svaḥ brahmannatrāgaccha ca tiṣṭha ca || 41 ||
[Analyze grammar]

pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca |
nirṛtivāruṇamadhye'nantaṃ hvayāmi naumi ca || 42 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaścānanta ihāgaccha ca tiṣṭha ca |
pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca || 43 ||
[Analyze grammar]

atha maṇḍalamadhyasthapitāmahādi cāhvayet |
oṃ bhūrbhuvaḥ svaḥ brahmannihāgaccha ca tiṣṭha ca || 44 ||
[Analyze grammar]

pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca |
oṃ bhūrbhuvaḥ svaḥ śiva ihāgaccha ca tiṣṭha ca || 45 ||
[Analyze grammar]

pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca |
oṃ bhūrbhuvaḥ svaḥ viṣṇo ihāgaccha ca tiṣṭha ca || 46 ||
[Analyze grammar]

pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca |
oṃ bhūrbhuvaḥ svaḥ gaṇapate ihāgaccha ca tiṣṭha ca || 47 ||
[Analyze grammar]

pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca |
oṃ bhūrbhuvaḥ svaḥ lakṣmi ihāgaccha ca tiṣṭha ca || 48 ||
[Analyze grammar]

pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca |
oṃ pañcanadyaḥ sarasvatīmapiyanti sasrotasaḥ || 49 ||
[Analyze grammar]

sarasvatī tu pañcadhā sā vai deśe'bhavat sarit |
oṃ bhūrbhuvaḥ svaḥ sarasvati ihāgaccha ca tiṣṭha ca || 50 ||
[Analyze grammar]

pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca |
oṃ ambe'mbike'mbālike na mā nayati kaścana || 51 ||
[Analyze grammar]

sasastyaśvakaḥ śubhadrikāṃ kāṃpīlavāsinīm |
oṃ bhūrbhuvaḥ svaḥ durge ihāgaccha ca tiṣṭha ca || 52 ||
[Analyze grammar]

pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca |
oṃ bhūrbhuvaḥ svaḥ kṣetrapāla ihāgaccha ca tiṣṭha ca || 53 ||
[Analyze grammar]

pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca |
oṃ bhūrbhuvaḥ svaḥ bhūtāni ihāgacchata tiṣṭhata || 54 ||
[Analyze grammar]

pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca |
oṃ bhūrbhuvaḥ svaḥ viśvakarmannihāgaccha ca tiṣṭha ca || 55 ||
[Analyze grammar]

pūjayāmi ca gandhādyaiḥ saṃsmarāmi namāmi ca |
deśakālau prasaṃkīrtya yajñasiddhyarthamuttamam || 56 ||
[Analyze grammar]

karomi pūjanaṃ sarvadevānāṃ candanādibhiḥ |
oṃ sūryādinavagrahebhyo namaḥ śāntidā hi naḥ || 57 ||
[Analyze grammar]

oṃ rudrādidevatābhyo namaḥ rakṣāpradā hi naḥ |
omagnyādidevatābhyo namastejaḥpradā hi naḥ || 58 ||
[Analyze grammar]

oṃ gaṇeśādilokaprapālebhyo nama iṣṭadāḥ |
omindrādidikprapālebhyo namaḥ puṣṭidā hi naḥ || 59 ||
[Analyze grammar]

brahmādiviśvakarmāntebhyo namaḥ sampadāṃpradāḥ |
iti sampūjya ca makhī grahavedīsamīpataḥ || 60 ||
[Analyze grammar]

bhūmau tattannāmamantrairbaliṃ dadyācca tadyathā |
guḍaudanaṃ tu sūryāya somāya ghṛtapāyasam || 61 ||
[Analyze grammar]

masūrānnaṃ maṃgalāya budhāya kṣīramodanam |
dadhyodanaṃ tu gurave śukrāya ca ghṛtaudanam || 62 ||
[Analyze grammar]

śanaye tilapiṣṭaṃ ca pāyasaṃ rāhave tathā |
citraudanaṃ ketave ca hyanyebhyaḥ pāyasaṃ balim || 63 ||
[Analyze grammar]

datvā tataścaiśakoṇe kalaśaṃ sthāpayenmakhī |
oṃ bhūrasītimantreṇa bhūmisparśanamācaret || 64 ||
[Analyze grammar]

oṃ dhānyamasīti manunā bhūmau dhānyaṃ kṣinpemakhī |
omājighretimantreṇa dhānyopari nyased ghaṭam || 65 ||
[Analyze grammar]

oṃ varuṇasyetyudakaṃ ca kalaśe paripūrayet |
oṃ vasoḥ pavitreti manunā vastraṃ kaṇṭhe ca veṣṭayet || 66 ||
[Analyze grammar]

oṃ yāḥ phalinīti manunā pūgīphalaṃ samarpayet |
oṃ parivājetimanunā pañcaratnāni nikṣipet || 67 ||
[Analyze grammar]

oṃ hiraṇyagarbheti manunā hiraṇyaṃ ca samarpayet |
oṃ gandhadvāretimanunā gandhādikaṃ samarpayet || 68 ||
[Analyze grammar]

oṃ yā oṣadhīriti ca savauṣadhīḥ samakṣipet |
aśvasthānād gajasthānād valmīkāt saṃgamād hṛdāt || 69 ||
[Analyze grammar]

rājadvārād gokulācca mṛdamānīya nikṣipet |
oṃ kāṇḍātkāṇḍamiti durvāṃ kalaśe tu samakṣipet || 70 ||
[Analyze grammar]

omaśvatthetimantreṇa pañcapallavakān kṣipet |
oṃ pavitreṇasthamantreṇa pavitrāṇi vinikṣipet || 71 ||
[Analyze grammar]

oṃ pūrṇā darvīti tandulapātraṃ ca kalaśe kṣipet |
oṃ śrīśca ta itimantreṇa śrīphalaṃ kalaśe kṣipet || 72 ||
[Analyze grammar]

evaṃ ghaṭaṃ pratiṣṭhāpya varuṇaṃ salile hvayet |
oṃ tattvāyāmīti mantreṇa varuṇaṃ prasamāhvayet || 73 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ varuṇa ihāgaccha ca tiṣṭha ca |
pūjayāmi namaste ca ṣoḍaśopasuvastubhiḥ || 74 ||
[Analyze grammar]

sarve samudrāḥ saritastīrthānyapi sarāṃsi ca |
jaladāśca samāyāntu sarvadurītanāśakāḥ || 75 ||
[Analyze grammar]

sarve devāḥ kalaśe tu pratitiṣṭhanti pāvakāḥ |
kalaśasya mukhe ceti kalaśaṃ cābhimantrayet || 76 ||
[Analyze grammar]

devadānavamantreṇa kalaśaṃ prārthayet tataḥ |
atha vai sarvatobhadramaṇḍalasya ca pūjanam || 77 ||
[Analyze grammar]

prāgudīcyāṃ gatā rekhāḥ kuryādekonaviṃśatim |
khaṇḍendustripadaḥ koṇe śṛṃkhalā pañcabhiḥ padaiḥ || 78 ||
[Analyze grammar]

ekādaśapadā vallī bhadraṃ tu navabhiḥ padaiḥ |
caturviṃśatpadā vāpī viṃśatyā paridhiḥ padaiḥ || 79 ||
[Analyze grammar]

madhye ṣoḍaśabhiḥ koṣṭhaiḥ padmaṣṭadalaṃ smṛtam |
śvetenduḥ śṛṃkhalā kṛṣṇā vallīrnīlena pūrayet || 80 ||
[Analyze grammar]

bhadrā'ruṇā sitā vāpī paridhiḥ pītavarṇakaḥ |
bāhyāntaradalaśvetā karṇikā pītavarṇakā || 81 ||
[Analyze grammar]

paridhyāveṣṭitaṃ padmaṃ bāhye sattvaṃ rajastamaḥ |
tanmadhye sthāpayeddevān brahmādyāṃśca sureśvarān || 82 ||
[Analyze grammar]

deśakālau ca saṃkīrtya devasthāpanakarmasu |
sarvatobhadrake ṣaṭapañcāśaddevān samāhvayet || 83 ||
[Analyze grammar]

gṛhītvā cākṣatānmadhye brahmāṇaṃ tu samāhvayet |
oṃ bhūrbhuvaḥ svaḥ brahmannihāgaccha ca tiṣṭha ca || 84 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmi gṛhṇa pūjanam |
uttare oṃ bhūrbhuvaḥ svaḥ somamāvāhayāmi ca || 85 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmyāgaccha tiṣṭha ca |
īśānyām oṃ bhūrbhuvaḥ svaḥ īśānamāhvayāmi ca || 86 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmyāgaccha tiṣṭha ca |
pūrvasyāṃ oṃ bhūrbhuvaḥ svaḥ indramāvāhayāmi ca || 87 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmyāgaccha tiṣṭha ca |
āgneyyāṃ oṃ bhūrbhuvaḥ svaḥ agnimāvāhayāmi ca || 88 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmyāgaccha tiṣṭha ca |
dakṣiṇe oṃ bhūrbhuvaḥ svaḥ yamamāvāhayāmi ca || 89 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmyāgaccha tiṣṭha ca |
nairṛtyām oṃ bhūrbhuvaḥ svaḥ nirṛtimāhvayāmi ca || 90 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmyāgaccha tiṣṭha ca |
paścime oṃ bhūrbhuvaḥ svaḥ varuṇamāhvayāmi ca || 91 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmyāgaccha tiṣṭha ca |
vāyavyām oṃ bhūrbhuvaḥ svaḥ vāyumāvāhayāmi ca || 92 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmyāgaccha tiṣṭha ca |
uttare oṃ bhūrbhuvaḥ svaḥ kuberamāhvayāmi ca || 93 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmyāgaccha tiṣṭha ca |
īśāne oṃ bhūrbhuvaḥ svaḥ īśānamāhvayāmi ca || 94 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmyāgaccha tiṣṭha ca |
īśānapūrvayormadhye brahmāṇamāhvayāmi ca || 95 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ brahmannihāgaccha ca tiṣṭha ca |
pūjayāmi saṃsmarāmi namāmi sukhado bhava || 96 ||
[Analyze grammar]

vāyusomāntarāle'ṣṭavasūnāvāhayāmi ca |
oṃ bhūrbhuvaḥ svaḥ vasava ihāgacchata tiṣṭhata || 97 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmi sukhadā hi naḥ |
someśānāntarāle ca rudrānāvāhayāmi ca || 98 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ rudrā ihāgacchata tiṣṭhata |
pūjayāmi saṃsmarāmi namāmi sukhadā hi naḥ || 99 ||
[Analyze grammar]

īśānapūrvayormadhye ādityānāhvayāmi ca |
oṃ bhūrbhuvaḥ sva ādityā ihāgacchata tiṣṭhata || 100 ||
[Analyze grammar]

indrāgnyāntarabhāge'śvikumārāvāhvayāmi ca |
oṃ bhūrbhuvaḥ svaḥ aśvināvihāgacchataṃ tiṣṭhatam || 101 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmi sukhadau hi naḥ |
omagniyamayormadhye viśvedevān sapitṛkān || 102 ||
[Analyze grammar]

āhvayāmi bhūrbhuvaḥ svaḥ pitarastiṣṭhatā'tra ca |
pūjayāmi saṃsmarāmi namāmi sukhadā hi naḥ || 103 ||
[Analyze grammar]

yamanairṛtayormadhye yakṣānāvāhayāmi ca |
oṃ bhūrbhuvaḥ svaḥ yakṣāḥ samāgacchata tiṣṭhata || 104 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmi sukhadā hi naḥ |
nairṛtivaruṇāntarbhvāṃ bhūtanāgān hvayāmi ca || 105 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ bhūtā ihāgacchata tiṣṭhata |
pūjayāmi saṃsmarāmi namāmi sukhadā hi naḥ || 106 ||
[Analyze grammar]

tatraiva bhūrbhuvaḥ svaḥ sarpānāhvayāmi tiṣṭhata |
pūjayāmi saṃsmarāmi namāmi sukhadā hi naḥ || 107 ||
[Analyze grammar]

varuṇavāyvantare ca gandharvāpsarasastathā |
bhūrbhuvaḥ svaścārcayāmi smarāmi ca namāmi ca || 108 ||
[Analyze grammar]

tatraiva bhūrbhuvaḥ svaścāpsarasaścāpi tiṣṭhata |
pūjayāmi saṃsmarāmi namāmi sukhadā hi naḥ || 109 ||
[Analyze grammar]

oṃ puñjikasthalī kratusthalī cāpsarasau daṃkṣṇavaḥ |
paśavo hetiḥ pauruṣeyo vadhaḥ prahetistebhyo namo astu || 110 ||
[Analyze grammar]

brahmasomayormadhye skandaṃ śūlaṃ ca nandinam |
bhūrbhuvaḥ sva āhvayāmi smarāmi ca namāmi ca || 111 ||
[Analyze grammar]

pūjayāmi iha sthāne samāgacchata tiṣṭhata |
nandīśvarāya śkrāya mahākālāya vo namaḥ || 112 ||
[Analyze grammar]

brahmeśānāntarāle ca saptaprajāpatīn śubhān |
bhūrbhuvaḥ svaḥ prajeśānā ihāgacchata tiṣṭhata || 113 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmi sukhadā hi naḥ |
brahmendrayormadhyabhāge durge cāgaccha tiṣṭha ca || 114 ||
[Analyze grammar]

bhūrbhuvaḥ svaḥ durgāmāhvayāmi naumyarcayāmi ca |
durgāpūrve bhūrbhuvaḥ svaḥ viṣṇumāvāhayāmi ca || 115 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi naumyāgaccha ca tiṣṭha ca |
brahmāgnyormadhyake pitṝnāhvayāmi ca tiṣṭhata || 116 ||
[Analyze grammar]

bhūrbhuvaḥ svaḥ pitaraścāgacchatārcayāmi ca |
brahmayamayormadhye ca mṛtyurogān hvayāmi ca || 117 ||
[Analyze grammar]

oṃ paraṃ mṛtyo anupare hi panthā yaste |
anya itaro devayānāt |
cakṣuṣmate śṛṇvate bravīmi mānaḥ |
prajāṃ rīriṣo mota vīrān || 118 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi naumyāgacchata tiṣṭhata |
brahmanirṛtyantarāle gaṇeśaṃ cāhvayāmi ca || 119 ||
[Analyze grammar]

bhūrbhuvaḥ svaḥ gaṇeśa ihāgaccha ca tiṣṭha ca |
pūjayāmi saṃsmarāmi namāmi sukhado bhava || 120 ||
[Analyze grammar]

brahmavaruṇayormadhye apaścāhvayāmi ca |
bhūrbhuvaḥ svaḥ āpa ihāgacchata tiṣṭhata || 121 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmi sukhadā hi naḥ |
brahmavāyavyantarāle ca maruta āhvayāmi ca || 122 ||
[Analyze grammar]

brahmapāde pṛthivīmāvāhayāmi namāmi ca |
bhūrbhuvaḥ svaḥ pṛthivī ihāgaccha ca tiṣṭha ca || 123 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmi sukhadā bhava |
tatraiva saptanadyaśca ihāgacchata tiṣṭhata || 124 ||
[Analyze grammar]

bhūrbhuvaḥ svaśca gaṃgādyāḥ pūjayāmi namāmi ca |
gaṃge ca yamune sarasvati śatadrutāpike || 125 ||
[Analyze grammar]

uṣṇā'siknī saptanadīḥ smarāmi ca namo namaḥ |
tatraiva saptavārdhīṃśca āhvayāmi namāmi ca || 126 ||
[Analyze grammar]

bhūrbhuvaḥ svaḥ sāgarāśca samāgacchata tiṣṭhata |
pūjayāmi saṃsmarāmi tṛptidāḥ sukhadā hi naḥ || 127 ||
[Analyze grammar]

tadūrdhve merumāhvayāmyāgaccha cātra tiṣṭha ca |
bhūrbhuvaḥ svaśca mero tvāṃ naumi me sukhado bhava || 128 ||
[Analyze grammar]

atha vai maṇḍalād bāhye somādisannidhau kramāt |
uttare tu gadāmāvāhayāmi sthāpayāmi ca || 129 ||
[Analyze grammar]

bhūrbhuvaḥ svaśca gade ihāgaccha ca tiṣṭha ca |
īśānyāṃ tu śūlamāvāhayāmi sthāpayāmi ca || 130 ||
[Analyze grammar]

bhūrbhuvaḥ svaśca śūlaka ihāgaccha ca tiṣṭha ca |
pūrve vajramāhvayāmi sthāpayāmi namāmi ca || 131 ||
[Analyze grammar]

bhūrbhuvaḥ svaśca vajra tvamihāgaccha ca tiṣṭha ca |
āgneyyāṃ śaktimāvāhayāmi saṃsthāpayāmi ca || 132 ||
[Analyze grammar]

bhūrbhuvaḥ svaścaihi cātrāgaccha tiṣṭha namāmi te |
dakṣiṇasyāṃ daṇḍamāvāhayāmi sthāpayāmi ca || 133 ||
[Analyze grammar]

nairṛtyāṃ khaṇḍahetiṃ cāvāhayāmi namāmi ca |
paścime pāśamāvāhayāmi saṃsthāpayāmi ca || 134 ||
[Analyze grammar]

vāyavyāmaṃkuśamāvāhayāmi sthāpayāmi ca |
bhūrbhuvaḥ svaśca daṇḍādyā ihāgacchata tiṣṭhata || 135 ||
[Analyze grammar]

pūjayāmi saṃsmarāmi namāmi sukhadā hi naḥ |
tadbāhye cottare gautamamāhvayāmi naumi ca || 136 ||
[Analyze grammar]

īśānyāṃ bhāradvājaṃ cāhvayāmi praṇamāmi ca |
viśvāmitraṃ ca pūrvasyāmāhvayāmi namāmi ca || 137 ||
[Analyze grammar]

āgneyyāṃ kaśyapamāvāhayāmi praṇamāmi ca |
dakṣiṇe jamadagniṃ cāvāhayāmi namāmi ca || 138 ||
[Analyze grammar]

nairṛtyāṃ ca vaśiṣṭhaṃ cāvāhayāmi namāmi ca |
paścime'trimāhvayāmi pūjayāmi namāmi ca || 139 ||
[Analyze grammar]

vāyavyāṃ cārundhatīmāhvayāmi praṇamāmi ca |
pūrve caindryai namaścāgnau kumāryai tu namo namaḥ || 140 ||
[Analyze grammar]

dakṣe brāhmyai namo vārāhyai nairṛtyāṃ namo namaḥ |
paścimāyāṃ cāmuṇḍāyai vaiṣṇavyai vāyuke namaḥ || 141 ||
[Analyze grammar]

māheśvaryai cottare ceśāne vaināyakīśriyai |
namaḥ prapūjayāmi saṃsmarāmi sukhadā hi naḥ || 142 ||
[Analyze grammar]

ṣaḍpaṃcāśaddevagaṇānāvāhya paripūjayet |
ityāha śrīharirbhaktadevāyatanakāya tat || 143 ||
[Analyze grammar]

mayā te'bhihitaṃ rādhe ūhyā mantrāstadarthagāḥ |
dhūpadīpasunaivedyaistarpayed devatāgaṇān || 144 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pratyadhidevatāvāhanalokapālatridevadevīgrahāvāhanādighaṭasthāpanasarvatobhadrapūjanaṣaṭpañcāśaddevapūjanādipradarśananāmaika |
pañcāśadadhikaśatatamo'dhyāyaḥ || 151 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 151

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: