Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 138 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike 'nādiśrīhariḥ puruṣottamaḥ |
devāyatanakaṃ bhaktaṃ tato yadāha vacmi te || 1 ||
[Analyze grammar]

prāsādasya pramāṇena kartavyo maṇḍapaḥ śubhaḥ |
prāsādamūlakarṇāptasūtreṇa kolikī yathā || 2 ||
[Analyze grammar]

catuṣkī maṇḍapaścā'pi kartavyāḥ śikharaṃ tathā |
gūḍho vā'nāvṛttaścaikadvāro vā'tha tridvārakaḥ || 3 ||
[Analyze grammar]

prāsādāgre sukartavyo maṇḍapo devatāgṛhe |
maṇḍapasyottare dakṣe pūrve rūpacatuṣkikāḥ || 4 ||
[Analyze grammar]

nṛtyamaṇḍapaḥ kartavyaḥ kartavyaśca balāṇakāḥ |
sārdhaikāyatabhāgo vai prāsādācchobhano mataḥ || 5 ||
[Analyze grammar]

catuṣkikāyutaḥ kāryo dviguṇaḥ sumahāniti |
maṇḍapopari ghūmmaṭaścāyatadīrghapramāṇavān || 6 ||
[Analyze grammar]

ucchrāyāḍhyaścārdhagolākāraḥ kartavya eva tu |
aṣṭāṃśo maṇḍapaḥ śreṣṭho bhittibhiścāpi vartitaḥ || 7 ||
[Analyze grammar]

sopānatoraṇāḍhyaśca makarāsyajalasravāḥ |
gavākṣā jālakayuktā yadvā nirjālakā matāḥ || 8 ||
[Analyze grammar]

mūlaprāsādake jaṃghāmekhalāpīṭhakādayaḥ |
yathā syurvai tathā kāryā maṇḍape caikasūtragāḥ || 9 ||
[Analyze grammar]

dalenārdhena pādena dalānāṃ nirgamā matāḥ |
maṇḍapaṃ navabhāgaṃ ca kṛtvā bhāgacatuṣṭayam || 10 ||
[Analyze grammar]

madhyaśālātmakaṃ grāhyaṃ padaṃ kartavyameva ca |
raṃgabhūmirvicitrā ca saśobhā vai padātmikā || 11 ||
[Analyze grammar]

catuṣṣaṣṭistaṃbhayukto maṇḍapo me priyaḥ sadā |
ekaviṃśatisopānāḥ kartavyā maṇḍapāgrataḥ || 12 ||
[Analyze grammar]

hastyaśvagāruḍarūpaiḥ śobhāḍhyā maṇibhistathā |
pārśve catuṣkikāḥ kāryāḥ śobhanā yogyavistarāḥ || 13 ||
[Analyze grammar]

nava catuṣkikāḥ kāryāḥ śobhanā api sarvataḥ |
bahuvitānaśobhāḍhyāścitraśobhānvitāḥ śubhāḥ || 14 ||
[Analyze grammar]

ākṣarabrahmanāmā vai maṇḍapo mama supriyaḥ |
yugmastaṃbhaḥ prakartavyo na tvekīsaṃkhyayā kvacit || 15 ||
[Analyze grammar]

kādambaḥ kamalākāraḥ sūryamukhākṛto'pi ca |
cāndro vā maṇḍapo bodhyaścendradhanuḥsamo'pi ca || 16 ||
[Analyze grammar]

jagatīmaṇḍapau bhadramānena nirgame matau |
pratolyā jagatī cāpi bhadravannirgame matā || 17 ||
[Analyze grammar]

agre kāryāḥ pratihārā mukhyamūrtestu pārśvayoḥ |
narapīṭhasya cordhvāttu yāvadbharaṇīmastakam || 18 ||
[Analyze grammar]

padāni daśasārdhāni kartavyāni tataḥ param |
ekabhāgaṃ rājasenaṃ dvibhāgā vedikā matā || 19 ||
[Analyze grammar]

ardhabhāgā''sannapaṭaḥ staṃbho bhāgacatuṣṭayaḥ |
ardhabhāgaṃ bharaṇaṃ ca carustvekāṃśakastathā || 20 ||
[Analyze grammar]

sārdhaikabhāgaḥ pāṭaśca chādyakaṃ tu tataḥ param |
kammānikāstathā kāryāstoraṇādisurūpikāḥ || 21 ||
[Analyze grammar]

raṃgamaṇḍapapūrve ca kāryā nṛtyasya maṇḍapāḥ |
kathāyā maṇḍapāḥ kāryā homasya maṇḍapāstathā || 22 ||
[Analyze grammar]

udyāpanasya ca kāryā maṇḍapā rāsamaṇḍapāḥ |
vāstuvedho na vai kāryaḥ staṃbhavedho'pi naiva ca || 23 ||
[Analyze grammar]

staṃbhasthaulyaṃ daśāṃśādvai caturdaśāṃ'śakā'vadhim |
prāsādasthaulyasāpekṣaṃ pāṣāṇadṛḍhatānugam || 24 ||
[Analyze grammar]

prāsāde tvekahaste tu stambhaḥ syāccaturaṃgulaḥ |
dvihaste cāṃgulāḥ sapta trihaste nava cāṃgulāḥ || 25 ||
[Analyze grammar]

tato dvādaśahaste ca pratihastaṃ dvayā'ṅgulau |
sapādā'ṅgulavṛddhiśca yāvatṣoḍaśahastake || 26 ||
[Analyze grammar]

aṃgulikābhivṛddhiśca catvāriṃśatkarāvadhim |
pañcāśatkaraparyantaṃ pādonāṃgulikā'dhikā || 27 ||
[Analyze grammar]

svastikā mastake bhadrayutā'ṣṭāsrāśca stambhakāḥ |
mūrtipatrasuvallyāḍhyā bhadrayukkaṃbhikāstathā || 28 ||
[Analyze grammar]

bharaṇe vallikāyuktāścaravaḥ kinnarānvitāḥ |
mama vai mandiraṃ saptaśikharaṃ kāryamuttamam || 29 ||
[Analyze grammar]

tadagre kolikā bodhyā tadagre gūḍhamaṇḍapaḥ |
tato nṛtyamaṇḍapaśca tataḥ sabhākhyamaṇḍapaḥ || 30 ||
[Analyze grammar]

tato vai rūpacokī ca tataḥ sopānakāni ca |
ṣaṭpañcāśaddakṣabhāro ṣaṭpaṃcāśacca vāmake || 31 ||
[Analyze grammar]

mandirāṇi ca kāryāṇi patnīnāṃ mama sarvataḥ |
madhyamandirake cā'haṃ pārśveṣu ṣaṭ prapatnikāḥ || 32 ||
[Analyze grammar]

maṇḍapeṣu ghūmmaṭeṣu bhūmikāḥ sapta sapta ca |
rāsatoraṇavedyādiyutāḥ kāryāḥ suśobhanāḥ || 33 ||
[Analyze grammar]

paścime rathaśālā ca dakṣiṇe maṭhaśālikāḥ |
uttare sūdaśālā ca pūrve cāyudhaśālikā || 34 ||
[Analyze grammar]

vāyau koṣṭhāgārakaṃ cāgnikoṇe tu mahānasaḥ |
īśāne puṣpaśālā ca nairṛtye pātraśālikā || 35 ||
[Analyze grammar]

paścime jalaśālā ca hyupari vācanālayaḥ |
kartavyā api sāpekṣā ālayā mandirā'bhitaḥ || 36 ||
[Analyze grammar]

dvārocchrāyasya tribhāge bhāgadvayaṃ tu jālakam |
gavākṣāśca tathā kāryā hrasvā vā samastakāḥ || 37 ||
[Analyze grammar]

maṇḍapopari cāṣṭāsraṃ tadūrdhve ṣoḍaśāsrakam |
tadūrdhve ghūmmaṭo golaścāyatā''rdhordhvamānataḥ || 38 ||
[Analyze grammar]

ucchraye ṣaṣṭhibhāgān vai kṛtvā tatrādimeṣu vai |
karṇadardarikāḥ saptabhāge samocchranirgamāḥ || 39 ||
[Analyze grammar]

caturbhāge rūpakaṇṭho dvyaṃśe nirgamavānmataḥ |
vidyādhrāḥ ṣoḍaśa kāryāścaturviṃśatihastinaḥ || 40 ||
[Analyze grammar]

vidyādharapṛthutvena saptāṃśe nirgamo mataḥ |
tadūrdhve citrarūpāśca nartikā rāsanartanāḥ || 41 ||
[Analyze grammar]

ādyāste sārdhaṣaḍbhāgā dvitīyāḥ ṣaḍvibhāgikāḥ |
pañcabhāgāstataḥ kolāḥ sārdhacaturgavālakam || 42 ||
[Analyze grammar]

madhyagolavitānaṃ tu kathācamatkṛtiprabhaiḥ |
saṃgītagītanṛtyādiputtalaireva śobhitam || 43 ||
[Analyze grammar]

jīvalokeśvaralokabrahmalokādicitrakaiḥ |
śobhitā ratnagarbhāśca sūryavarṇā vitānakāḥ || 44 ||
[Analyze grammar]

sābharaṇaṃ prakartavyaṃ prathamaṃ bhāgaṣaṭkake |
dvitīyādyāni tānyeva caturbhāgavivṛddhitaḥ || 45 ||
[Analyze grammar]

kartavyāni pañcaviṃśatisābharaṇāni kramāt |
prathame pañcaghaṇṭāśca kartavyāstvatiśobhanāḥ || 46 ||
[Analyze grammar]

dvitīyādau caturvṛddhyā kāraṇīyāstaduttare |
vāme dakṣe tu bhadrārdhe rakṣārdhe navaghaṇṭakam || 47 ||
[Analyze grammar]

rathikā''yatatā'rdhe ca bhāge tu rathikopari |
ghaṇṭāḥ kūṭāḥ prakartavyāstato vai kalaśo bhavet || 48 ||
[Analyze grammar]

prathamā ghaṇṭikā kāryā pañcakalaśaśobhanā |
evaṃ tvekīsaṃkhyayā'pi cāgre kāryāḥ sughaṇṭikāḥ || 49 ||
[Analyze grammar]

ekadvitricatuḥpañcaṣaṭkasaptapadāntare |
prāsādadevatāyāśca vāhanasya catuṣkikā || 50 ||
[Analyze grammar]

kartavyā vāhanasthānarūpā suśobhanā śubhā |
devamūrternavabhāgā āpādaśikhameva tu || 51 ||
[Analyze grammar]

kartavyāḥ pañcaṣaṭsaptabhāgānto vāhanocchrayaḥ |
yadvā vāhananetre ca guhyanābhistanocchraye || 52 ||
[Analyze grammar]

samarekhe bhavetāṃ ca tathocchrayaṃ tu vāhanam |
yadvā pādakaṭijānusamarekhaṃ tu vāhanam || 53 ||
[Analyze grammar]

śivaliṃgasya vāhastu jalādhārīsamucchrayaḥ |
sūryavāhaḥ skandharekhāsamau devasya vai mataḥ || 54 ||
[Analyze grammar]

mukhyaprāsādaparitaḥ prāsādā garbhasaṃkhyayā |
garbhaṃ dhṛtvā tataḥ kāryā nābhivedhaṃ na kārayet || 55 ||
[Analyze grammar]

brahmaviṣṇuśivasaudhaḥ pūrvapaścimakā''nanaḥ |
nagarābhimukhā devāḥ śubhāḥ kṣemakarāḥ sadā || 56 ||
[Analyze grammar]

parāṅmukhāḥ puraṃ ghnanti sarvāsyāstrisurāḥ śubhāḥ |
gaṇeśo bhairavaścaṇḍī nakulīśo navagrahāḥ || 57 ||
[Analyze grammar]

mātaraśca kuberaśca dakṣiṇābhimukhāḥ śubhāḥ |
nairṛtyadakṣiṇamukho hanumān nānyadevatā || 58 ||
[Analyze grammar]

prāsādagarbhatṛtīyabhāgena pratimottamā |
daśabhāgena hīnā yā madhyamā sā prakīrtitā || 59 ||
[Analyze grammar]

pañcabhāgena hīnā yā kaniṣṭhā svastikāsanā |
dvārocchrāyanavabhāge bhāgordhvaika vihāya ca || 60 ||
[Analyze grammar]

śiṣṭāṣṭabhāgake caturbhāgocchrāyā śubhā matā |
caturbhāgāvaṣaṃ tu siṃhāsanaṃ mataṃ tathā || 61 ||
[Analyze grammar]

yadvā dvārocchrayasyaiva dvātriṃśadbhāgakeṣu tu |
ūrdhvaṃ catuṣṭayaṃ tyaktvā'ṣṭāviṃśatiprabhāgake || 62 ||
[Analyze grammar]

siṃhāsanaṃ ca pratimā caturdaśe caturdaśe |
siṃhāsanaṃ trayodaśe mūrtiḥ pañcadaśe smṛtā || 63 ||
[Analyze grammar]

siṃhāsanaṃ pañcadaśe mūrtistrayodaśe smṛtā |
siṃhāsanaṃ dvādaśe cet pratimā ṣoḍaśāṃ'śake || 64 ||
[Analyze grammar]

prāsāde ekahaste tu mūrtirekādaśāṃgulā |
daśāṃgulā vardhanīya yāvaddhastacatuṣṭayam || 65 ||
[Analyze grammar]

dvyaṃgulā vardhanīyā ca yāvadvai daśahastakam |
ardhāṃgulaṃ vardhanīyā pañcāśadaṃgulāvadhim || 66 ||
[Analyze grammar]

madhyā daśāṃśahīnā syāt kaniṣṭhā taddaśāṃśahā |
suptā mūrtirgarbhagehe saptabhāgeṣu pañcagā || 67 ||
[Analyze grammar]

dvau bhāgau varjanīyau ca śayanasthā sukhapradā |
prāsādagarbhakhaṇḍau dvau dvārakhaṇḍaṃ vihāya ca || 68 ||
[Analyze grammar]

śeṣakhaṇḍe paccabhāgāḥ kartavyā āsanārdhakāḥ |
bhittilagne prathame tu bhāge yakṣādikāsanam || 69 ||
[Analyze grammar]

dvitīye tu vibhāge syuḥ sarvadevāsanāni vai |
tṛtīye tu vibhāge vai brahmaviṣṇuharāsanam || 70 ||
[Analyze grammar]

pañcamāṃśe yavamātramīśānyāṃ tu śivāsanam |
prāsādānāṃ tu sarveṣāṃ vibhāgo garbhato mataḥ || 71 ||
[Analyze grammar]

garbhasya madhyabhāgāddhi kramād devāsanāni vai |
caturasrāṇyāyatānyāyatavṛttāni vai tathā || 72 ||
[Analyze grammar]

yathāyogyāni kuryācca vṛttānyaṣṭāsrakāṇyapi |
bhittigāni maṇḍalāni tvaṣṭāviṃśatireva vā || 73 ||
[Analyze grammar]

madhye śivo dvitīye tu maṇḍale viśvasṛḍ bhavet |
nakulīśastṛtīye sāvitrī caturthake matā || 74 ||
[Analyze grammar]

rudramūrtiḥ pañcame ca ṣaṣṭhe svāmī tu kārtikaḥ |
brahmā tu saptame vāsudevo'ṣṭame tu maṇḍale || 75 ||
[Analyze grammar]

janārdanastu navame daśame viśvadevatāḥ |
agnirekādaśe cāpi dvādaśe bhāskarastathā || 76 ||
[Analyze grammar]

durgā trayodaśe caturdaśe vighneśa ādṛtaḥ |
navagrahāḥ pañcadaśe ṣoḍaśe mātṛdevatāḥ || 77 ||
[Analyze grammar]

saptadaśe gaṇāścāpi bhairavo'ṣṭādaśe mataḥ |
kṣetrapālā navadaśe yakṣarājastu viṃśake || 78 ||
[Analyze grammar]

hanumānekaviṃśe ca bhago dvāviṃśake tathā |
trayoviṃśe'paradevāścaturviṃśe tu daityakaḥ || 79 ||
[Analyze grammar]

pañcaviṃśe rākṣasaśca ṣaḍviṃśe tu piśācakaḥ |
saptaviṃśe bhūtavargo'ṣṭāviṃśe riktameva ca || 80 ||
[Analyze grammar]

tattatpatnībhṛtyadāsīkuṭumbabhaktasevitāḥ |
yathāyogyaṃ sthāpanīyā devā svasvālaye sadā || 81 ||
[Analyze grammar]

gajāsanaṃ ca vā siṃhāsanaṃ haṃsāsanaṃ tathā |
vimānaṃ muktadhāryaṃ vā sachatraṃ cottamottamām || 82 ||
[Analyze grammar]

śaivaliṃgaṃ yādṛśaṃ tu tādṛśaṃ yonikāsanam |
yonistvaṣṭādaśabhāgā kartavyocchrayamānataḥ || 83 ||
[Analyze grammar]

kaṇaḥ syāt sārdhabhāgena paṭṭikā cārdhabhāgikā |
dvitīyā paṭṭikā tulyā skandhastribhāgakaḥ smṛtaḥ || 84 ||
[Analyze grammar]

ardhabhāgā paṭṭikānyā cāntarapatraṃ tu sārdhake |
ardhabhāgā paṭṭikānyā dvibhāgaḥ karṇakastathā || 85 ||
[Analyze grammar]

ardhabhāgā paṭṭikānyā sārdhabhāgaṃ tu patrakam |
ardhabhāgā paṭṭikānyā tribhāgaḥ skandha eva ca || 86 ||
[Analyze grammar]

paṭṭikādvayamevāpi tvardhadvayaprabhāgake |
sārdhabhāgaḥ karṇakaśca tato liṃgasya darśanam || 87 ||
[Analyze grammar]

yaddravyaṃ tu bhavelliṃgaṃ taddravyā yonikā matā |
caturasrā vartulā samekhalā bahukoṇikā || 88 ||
[Analyze grammar]

liṃgasthaulyaṃ māpanīyaṃ sūtreṇa paridhirhi saḥ |
sūtrāyatāyataṃ kāryaṃ pīṭhaṃ vai vistṛtaṃ tu tat || 89 ||
[Analyze grammar]

sūtraṃ bhāgatrayaṃ kāryaṃ dvibhāge yonikā matā |
bhāgaike śivaliṃgaṃ cocchraye bodhyaṃ sadā budhaiḥ || 90 ||
[Analyze grammar]

liṃgāt praṇālaṃ sūtreṇa pramītaṃ nirgame matam |
sūtradīrghaṃ dvayameva yoniliṃgaṃ tu nādhikam || 91 ||
[Analyze grammar]

apūrṇaapūrṇaśirasordhvādvai liṃgapraveśa iṣyate |
koṣṭhalādvā prapūrṇādvai liṃgapraveśa ūrdhvataḥ || 92 ||
[Analyze grammar]

praṇālaṃ cottare vāme guptaṃ caṇḍamukhe patet |
bahudeveṣu praṇālaṃ jagatyāṃ vai caturdiśi || 93 ||
[Analyze grammar]

ṣaḍbhāgā dvāraśākhāyāḥ kāryā vai pañcame śubhe |
lakṣmīnārāyaṇādīnāṃ dṛṣṭiḥ kāryā śubhā sadā || 94 ||
[Analyze grammar]

tṛtīyāṃśe śivamūrteḥ śrīśeṣaśāyino'pi ca |
aṣṭabhāgāṃ dvāraśākhāṃ vibhajyaikaṃ tathā'ṣṭakaiḥ || 95 ||
[Analyze grammar]

catuḥṣaṣṭirbhavatyevaṃ bhāgānāṃ tatra sarvathā |
ekībhāge devadṛṣṭirna tu yugme vinirṇayaḥ || 96 ||
[Analyze grammar]

ekī dvātriṃśadaṃśeṣu devadṛṣṭirvidhīyate |
yugmāṃśā devadṛṣṭyarthaṃ niṣiddhā eva hānidāḥ || 97 ||
[Analyze grammar]

dṛṣṭidoṣavipākena sthānanāśo dhanakṣayaḥ |
dṛṣṭidoṣahataṃ yadyanna punaśca prarohati || 98 ||
[Analyze grammar]

ūrdhvadṛṣṭyā dravyanāśo bhogahāniradhaḥsthayā |
samadṛṣṭiḥ sukhadā'sti sarvakāle yathāyatham || 99 ||
[Analyze grammar]

catuḥṣaṣṭiprabhāgeṣu prathame tvāditattvakam |
sṛṣṭistṛtīye tattvaṃ ca pañcameṣṭistu saptame || 100 ||
[Analyze grammar]

āyustu navame caikādaśe lakṣaṃ mataṃ tathā |
vijñaṃ trayodaśe pañcadaśe prājñaṃ mataṃ tathā || 101 ||
[Analyze grammar]

śāntitattvaṃ saptadaśe'vyaktaṃ navadaśe tathā |
vyaktā'vyaktaṃ tvekaviṃśe trayoviṃśe tu vyaktakam || 102 ||
[Analyze grammar]

pañcaviṃśe śeṣanāgaḥ saptaviṃśe śayī hariḥ |
navaviṃśe tu garuḍastvekatriṃśe tu mātaraḥ || 103 ||
[Analyze grammar]

trayastriṃśe kuberaśca pañcatriṃśe varāhakaḥ |
saptatriṃśe hyumārudrau navatriṃśe tu buddhakaḥ || 104 ||
[Analyze grammar]

ekacatvāriṃśake'jastricatvāriṃśake tataḥ |
durvāsā nārado'gastyastrayaste'nye maharṣayaḥ || 105 ||
[Analyze grammar]

pañcacatvāriṃśake śrīlakṣmīnārāyaṇādayaḥ |
saptacatvāriṃśake ca dhātā tato'tha devatā || 106 ||
[Analyze grammar]

navacatvāriṃśake ca śāradā ca gaṇeśakaḥ |
ekapañcāśadaṃke ca brahmā padmāsane sthitaḥ || 107 ||
[Analyze grammar]

tripaṃcāśattame siddhirharasiddhistathā'parāḥ |
pañcapañcāśattame'jo viṣṇuḥ sūryo virāgiṇaḥ || 108 ||
[Analyze grammar]

saptapañcāśattame tu śukrācāryaḥ pare yathā |
navapañcāśattame caṇḍikā cānyāśca devikāḥ || 109 ||
[Analyze grammar]

ekaṣaṣṭitame devā bhairavādyāḥ prakīrtitāḥ |
triṣaṣṭyāṃ vetālakādyāstatparaṃ śūnyameva tu || 110 ||
[Analyze grammar]

arcāyāḥ pādayoḥ kaṭyāṃ vā dṛṣṭirvāhanasya tu |
evaṃ sthānapratiṣṭhānāt puruṣārthacatuṣṭayam || 111 ||
[Analyze grammar]

vaiparītye viparītaṃ phalaṃ vai rādhike bhavet |
kṣayakṛt śrīhariṃ prāha devāyatanakaṃ munim || 112 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prāsādarūpemaṇḍapaghūmmaṭasiṃhāsanataddevāditattadaṃśapramāpaṇādinirūpaṇanāmā'ṣṭatriṃśadadhikaśatatamo'dhyāyaḥ || 138 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 138

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: