Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 139 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śrūyatāṃ ca tvayā rādhe hariṇā daivatāya tu |
kathitaṃ śikharādyaṃ tat kathayāmi samāsataḥ || 1 ||
[Analyze grammar]

atha prāsādaśikharāṃ sabhedaṃ citrabandhanam |
kathayāmi samāsena bahujātīyakaṃ śubham || 2 ||
[Analyze grammar]

bahuśṛṃgaṃ bahughūmmaṭakaṃ bahupraphālaṇam |
bahubhadragavākṣaṃ ca bahurūpaṃ hi naiṣṭhikam || 3 ||
[Analyze grammar]

bahuvedībahupīṭhaṃ bahuvallīprapatrakam |
bahurekhaṃ bahucitraṃ bahvagaṃ gṛhadharmi tat || 4 ||
[Analyze grammar]

sāptabhaumaṃ śatabhaumaṃ śikharaṃ bahuputralam |
candraśālāntakaṃ bahukalaśaṃ vānaprasthakam || 5 ||
[Analyze grammar]

ekaśṛṃgaṃ tu sannyastamaśṛṃgaṃ sādhujātikam |
lambagolaṃ tathā golaṃ aṃgaṃ yatheṣṭakaṃ bhavet || 6 ||
[Analyze grammar]

āyatatve caturbhāgaṃ dairghye tu pañcabhāgakam |
ūrdhve trikalaśaṃ siṃhayuktaṃ tu lambagolakam || 7 ||
[Analyze grammar]

lambagole dakṣavāmabhāgau sārdhaikavistarau |
phālanānirgamaścāṣṭabhadrakaṃ lambagolakam || 8 ||
[Analyze grammar]

ekāṇḍaṃ golaśikharaṃ karṇe śreṇyaṇḍakāni ca |
caturbhāgaṃ samārabhya dvādaśottarakaṃ śatam || 9 ||
[Analyze grammar]

talānāṃ darśanaṃ kṛtvā bhavanti śikharāṇi vai |
ekasyāpi talasyordhve bahūni śikharāṇi hi || 10 ||
[Analyze grammar]

chādyasyordhve prahāraḥ syācchṛṅge śṛṃgaṃ taduttaram |
ekadvitriśikharāṇi rekhayaiva bhavanti vai || 11 ||
[Analyze grammar]

garbhāntare śṛṃgabhittirekhā naiva tu śasyate |
vipulā vistṛtā bāhye sarvasaukhyapradā tu sā || 12 ||
[Analyze grammar]

śṛṃgarekhordhvatā rekhā''yatatāpekṣayā kila |
sapādā sārdhakā vā ca grāhyā na nyūnikā kvacit || 13 ||
[Analyze grammar]

śṛṃgaskandhordhvake ghaṇṭā kartavyā phaladā śubhā |
pahārāṃśaṃ punardadyāt punaḥ śṛṃgāṇi tatra ca || 14 ||
[Analyze grammar]

śṛṃgā'dho vādyayuktā vai pratimāḥ śobhanā matāḥ |
śṛṃgapārśve ca śṛṃgordhve śṛṃgikāḥ śobhanāstathā || 15 ||
[Analyze grammar]

uruśṛṃgāṇi kāryāṇi nava vā samarekhayā |
ādyoruśṛṃgatalataḥ paroruskandhakāvadhim || 16 ||
[Analyze grammar]

bhāgāstrayodaśa kāryāḥ saptabhāgādyaśṛṃgakam |
kṛtvā dvitīyakamuruśṛṃgaṃ pramardayet tataḥ || 17 ||
[Analyze grammar]

evaṃ vai nava kāryāṇi mṛdyamūlāni cordhvataḥ |
rekhāmūle daśabhāgān kṛtvordhve tu ṣaḍaṃśakaḥ || 18 ||
[Analyze grammar]

skandho ramyaḥ prakartavyo nā'dhikāṃśaḥ sadoṣakaḥ |
pañcabhāgānna vā nyūnaḥ sudṛśyo yo na jāyate || 19 ||
[Analyze grammar]

mūlaskandhe dhvajadaṇḍaścāviśet svāmināśakṛt |
pratigajaṃ cāṃgulena dhvajadaṇḍāsanaṃ bahiḥ || 20 ||
[Analyze grammar]

ādyaśṛṃge gavākṣaṃ ca dvitīye māḍhameva ca |
tṛtīyamastakaṃ yāvat siṃhasthānaṃ mataṃ śubham || 21 ||
[Analyze grammar]

caturthamastakaṃ yāvat śukasiṃhaḥ samucyate |
yadvā vai navaparyantaṃ tathā'nyādivyamūrtayaḥ || 22 ||
[Analyze grammar]

gavākṣeṣu devatāśca hyagre śuko haristraye |
bhadre sthāpyastena sarvaṃ saukhyaṃ syāt śikharodbhavam || 23 ||
[Analyze grammar]

chādyādvai skandhaparyantaṃ bhāgā vai caikaviṃśitaḥ |
navatrayodaśamadhye siṃhā vai śukanāsakāḥ || 24 ||
[Analyze grammar]

pañcadhā tatra kartavyāḥ śukanāsā śubhā matāḥ |
kolyāmekānnava yāvat siṃhā dairghyasya sūtrataḥ || 25 ||
[Analyze grammar]

maṇḍape stambhakān kuryānmadhyagarbhānusārataḥ |
śukanāsasamā ghaṇṭā kartavyā nimnikā'thavā || 26 ||
[Analyze grammar]

śṛṃgoruśṛṃgapratyaṃgairaṇḍān dadyāddhi tāvataḥ |
karṇeṣu navakoṇeṣu tilakaṃ saudhabhūṣaṇam || 27 ||
[Analyze grammar]

aṃgānāṃ saṃkhyayā vāryantarāḥ kāryāḥ śubhāvahāḥ |
yadvā mūlaśilā''rambhāt kalaśāntaṃ samucchraye || 28 ||
[Analyze grammar]

bhāgāstu viṃśatiḥ kāryā aṣṭabhāge hi cottamam |
maṇḍovaraṃ dvisārdhā'ṣṭe madhyaṃ nave kaniṣṭhakam || 29 ||
[Analyze grammar]

maṇḍovarāduparyeva śikharodaya ucyate |
prāsāde daśabhāgeṣu dvitracaturthake tathā || 30 ||
[Analyze grammar]

pāde cārdhe tribhāge vā śṛṃgodayo mataḥ sadā |
daśāṃśān śikhare mūle kṛtvā daśāśakāṃstataḥ || 31 ||
[Analyze grammar]

dvau dvau bhāgau dvikarṇau ca sārdhau sārdhau paḍhārakau |
tribhāgaṃ bhadrakaṃ kāryaṃ bandhanāmastake tvapi || 32 ||
[Analyze grammar]

navāṃśāśca prakartavyā dvau dvau bhāgau dvikarṇakau |
sārdhau sārdhau tu paḍharau dvibhāgaṃ bhadrakaṃ tataḥ || 33 ||
[Analyze grammar]

karṇāt sapādaṃ śikharaṃ sārdhaikaṃ śikharaṃ ca vā |
sapādakarṇayormadhye rekhāḥ syuḥ pañcaviṃśatiḥ || 34 ||
[Analyze grammar]

udaye karṇayormadhye rekhāśca pañcaviṃśatiḥ |
aṣṭādito'ṣṭaṣaṣṭyantaṃ rekhā bhavanti ṣoḍaśa || 35 ||
[Analyze grammar]

ūrdhve pañcā''yatatve ca pañceti pañcaviṃśatiḥ |
aṃśavṛddhiḥ kalā kāryā tena bhedāstathāvidhāḥ || 36 ||
[Analyze grammar]

aṣṭādito'ṣṭaṣaṣṭhyantaṃ caturvṛddhyā tu ṣoḍaśa |
aṣṭadvādaśaṣoḍaśaviṃśā ūrdhve tathā''yate || 37 ||
[Analyze grammar]

yadvā'ṣṭādaśa cordhve cāyate ṣoḍaśa eva ca |
evaṃ rekhāḥ ṣaṭpañcāśad dve śate ca bhavanti vai || 38 ||
[Analyze grammar]

trikhaṇḍebhyaḥ khaṇḍavṛddhiryāvadaṣṭādaśaiva tu |
ekaikasya kalā aṣṭau samārcāstena ṣoḍaśa || 39 ||
[Analyze grammar]

caturviṃśatiḥ prathamā dvitīyā saptaviṃśatiḥ |
triṃśadbhāgā tṛtīyā ca tatra tatrāpi ṣoḍaśa || 40 ||
[Analyze grammar]

sūtraṃ caturguṇaṃ dhṛtvā rekhātaḥ padmakośavat |
śikharā''yatatā golā kāryocchrayaḥ sapādakaḥ || 41 ||
[Analyze grammar]

pañca bhāgāśca ṣaṭ saptāṣṭau dvādaśā'tha ṣoḍaśa |
atha dhvajapuruṣaṃ vai kathayāmi tu rādhike || 42 ||
[Analyze grammar]

śṛṃgarekhā samārabhya yāvadbandhanikocchraye |
ṣaḍbhāgān saṃvidhāyaiva ṣaṣṭhe bhāgacatuṣṭayam || 43 ||
[Analyze grammar]

ūrdhvabhāgaṃ vihāyaiva śeṣabhāgatrayāṃśakaḥ |
dhvajādhāraḥ prakartavyaḥ pratirathe tu dakṣiṇe || 44 ||
[Analyze grammar]

yadvā rekhāṃ samārabhya śṛṃgaskandhāntakeṃ'śakau |
dvau kṛtvordhveṃ'śake bhāgatrayaṃ kṛtvā tadardhakaḥ || 45 ||
[Analyze grammar]

vaṃśādhāraḥ prakartavyastadvāme tu kare dhvajaḥ |
pradātavyo dhvajastaṃbhaḥ pradātavyastu dakṣiṇe || 46 ||
[Analyze grammar]

prāsādapṛṣṭhadeśe tu dakṣiṇe vai paḍhārake |
dhvajādhāraḥ prakartavyaḥ pūrvānanasya nairṛte || 47 ||
[Analyze grammar]

īśānai paścimamukhaprāsādasya dhvajādharaḥ |
prāsādasya skandhadeśe madhye paḍharayordvayoḥ || 48 ||
[Analyze grammar]

paḍharāvat prakāryo vartulaścāmalasārakaḥ |
utsedho vistarā'rdhena kartavyastasya śobhanaḥ || 49 ||
[Analyze grammar]

taducchrayasya vai bhāgāścatvārastatra copari |
grīvā pādonikā tasyā'malasāraḥ sapādakaḥ || 50 ||
[Analyze grammar]

ekabhāgā candrikā ca jhāṃjharī caikabhāgikā |
kalaśasya tato mānaṃ kathayāmi samāsataḥ || 51 ||
[Analyze grammar]

padmakośe saptabhāgāḥ grīvāstasyaikabhāgikā |
sārdhaikocchrāyavān āmalasāraḥ saṃprakīrtitaḥ || 52 ||
[Analyze grammar]

pādonaṃ pañcapatraṃ ca pādonā jhāṃjharī tataḥ |
tribhāgocchrayakalaśo dvibhāgāyatavān śubhaḥ || 53 ||
[Analyze grammar]

prāsādakarṇā''yatyāyāḥ kalaśaścā'ṣṭamāṃśakaḥ |
ṣoḍaśāṃ'śo vardhitaḥ sa śreṣṭho vyāse ghaṭo mataḥ || 54 ||
[Analyze grammar]

dvātriṃśadbhāgato vardhitaḥ sa vai madhyamo mataḥ |
yadvā mūlasya rekhāyā vyāsasya pañcamāṃśikā || 55 ||
[Analyze grammar]

āyatatā kalaśasya kartavyā śobhanā matā |
yadvā cā'malasārasyā''yatatāyāścaturthake || 56 ||
[Analyze grammar]

aṃśe cāyatatā yā sā kalaśasya prakīrtitā |
caturthāṃśo vardhanīyaḥ sārdhaścocchrayavāṃstataḥ || 57 ||
[Analyze grammar]

ucchrayo navabhāgaśca sthaulye ṣaḍaṃśakastathā |
pramāṇasūtramānena kalaśaḥ sarvakāmadaḥ || 58 ||
[Analyze grammar]

grīvāpīṭhau tvekabhāge tribhāge tvaṇḍakaṃ tathā |
karṇike caikaikabhāge ḍoḍalaśca tribhāgakaḥ || 59 ||
[Analyze grammar]

ḍoḍalāgraṃ caikabhāgaṃ mūlasthaulyaṃ dvibhāgakam |
karṇikā ca tribhāgā'tha chajjī bhāgacatuṣṭayam || 60 ||
[Analyze grammar]

grīvā dvibhāgikā'rdhapīṭhakaṃ dvibhāgakaṃ tathā |
pūrṇaṃ pīṭhaṃ caturbhāgaṃ cāṇḍaṃ ṣaḍbhāgakāyatam || 61 ||
[Analyze grammar]

śreṣṭhastu sarvaśreṣṭhānāṃ sauvarṇakalaśo dhvajaḥ |
prāsādasyā'malasāro jīvasthānaṃ prakīrtitam || 62 ||
[Analyze grammar]

prāsādapuruṣastatra devāyatanako mataḥ |
sthāpanīyaḥ sa puruṣaścādhyātmā cetanānvitaḥ || 63 ||
[Analyze grammar]

prāsāde caikahaste tu puruṣo'rdhāṃgulātmakaḥ |
pañcāśadgajaparyante pratyekamardhaṃ vardhayet || 64 ||
[Analyze grammar]

tasya vai śayanaṃ raupyaṃ kamalaṃ dakṣiṇe kare |
vāme dhvajastripatāko vakṣasi dhārito yathā || 65 ||
[Analyze grammar]

dhvajāpatākābhāgastu yathā skandhopari sthitaḥ |
āmalasārake tāmraṃ svarṇaṃ vā ghṛtapātrakam || 66 ||
[Analyze grammar]

sthāpanīyaṃ tathā svarṇaprāsādapuruṣo'pi ca |
raupyaparyaṃkaśāyī ca sthāpanīyaḥ śubho mataḥ || 67 ||
[Analyze grammar]

paryaṃkasya catuṣpāde kuṃbhāścatvāra eva tu |
sahemaratnasaṃyuktāstannidhicihnaśobhitāḥ || 68 ||
[Analyze grammar]

śaṃkhaḥ padmo mahāpadmo makaraśceti nāminaḥ |
dhvajadaṇḍapramāṇaṃ ca kathayāmi niśāmaya || 69 ||
[Analyze grammar]

prāsādaḥ karṇake yāvadāyatastāvadeva saḥ |
lamba eva dhvajādaṇḍaḥ kartavyo jyeṣṭhamānataḥ || 70 ||
[Analyze grammar]

madhyo daśāṃśahīnaśca pañcamāṃśaḥ kaniṣṭhakaḥ |
yadvā jagatīśiraso ghaṭordhvaṃ yāvadeva ca || 71 ||
[Analyze grammar]

ucchrayasya trayo bhāgāstatraikadīrghadaṇḍakaḥ |
jyeṣṭho bhavenmadhyamastu cāṣṭāṃśahīnako mataḥ || 72 ||
[Analyze grammar]

ṣaṣṭhāṃśahīnakaḥ proktaḥ kaniṣṭha eva sarvathā |
yadvā rekhāpramāṇastu kaniṣṭhakaḥ sa ucyate || 73 ||
[Analyze grammar]

dvādaśabhāgavṛddhyā ca madhyamaḥ sa bhavedatha |
ṣaṣṭhāṃśavṛddhitaḥ śreṣṭho bhavatyeva sa daṇḍakaḥ || 74 ||
[Analyze grammar]

prāsādakoṇamaryādā saptahastāntikā matā |
garbhamānasya maryādā hastāḥ syuḥ pañcaviṃśatiḥ || 75 ||
[Analyze grammar]

rekhāmānasya maryādā pañcāśaddhastikā matā |
tattanmaryādayā dhvajādaṇḍasya dairghyamityapi || 76 ||
[Analyze grammar]

prāsāde caikahaste tu daṇḍaḥ pādokāṃgulaḥ |
pṛthustataḥ pratigajaṃ cārdhāṃgulaṃ pṛthuṃ dharet || 77 ||
[Analyze grammar]

pañcāśadgajaparyantaṃ mānaṃ sthaulye mataṃ śubham |
vaṃśamayaścāṃjano vā mādhukaḥ śaiṃśapeyakaḥ || 78 ||
[Analyze grammar]

khādiro vā prakartavyo vṛttaḥ sopānapaṃktiyuk |
ekīparvayuto dvitvagranthisaṃkhyāsamanvitaḥ || 79 ||
[Analyze grammar]

daṇḍadairghyaṣaḍaṃśena lambā markaṭī pāṭalī |
dairghyā'rdhāṃśaiścāyatā ca sthūlā cā''yatyatryaṃśakaiḥ || 80 ||
[Analyze grammar]

kiṃkiṇīghaṇṭikāyuktā kāṃgarībhiḥ suśobhitā |
markaṭyāyatatāyāśca pañcāṃśaiḥ kalaśocchrayaḥ || 81 ||
[Analyze grammar]

markaṭyadho'rdhacandrābhaḥ pakṣayoḥ sagagārakaḥ |
daṇḍoparyeva kalaśaḥ sthāpanīyaḥ kuśāgrakaḥ || 82 ||
[Analyze grammar]

patākā daṇḍavallambā tadaṣṭāṃśaistathā''yatā |
tribhirvā pañcakaiḥ paṭṭairbhinnarūpaiḥ suśobhitā || 83 ||
[Analyze grammar]

dakṣaskandhe paṃḍharāyāṃ dhvajadaṇḍaḥ sthito bhavet |
prāsādasya pṛṣṭhabhāge dakṣe tu paṃḍhare śubhaḥ || 84 ||
[Analyze grammar]

dhvajadaṇḍādhārarūpaḥ kalābaḥ śobhano mataḥ |
kalābā''yatatā kāryā mittiṣaṣṭhāṃśamānataḥ || 85 ||
[Analyze grammar]

ghaṇṭodayasamocchrāyaḥ kalābo manyate śubhaḥ |
prāsādasya pṛthutve ca yāvaddhastā bhavanti ca || 86 ||
[Analyze grammar]

tāvadaṅgulamānena daṇḍagartaviśālatā |
caturmukhe tu prāsāde īśānyāṃ daṇḍaropaṇam || 87 ||
[Analyze grammar]

īśānyāṃ tu manāk pāṭalikā daṇḍe parakṣayet |
rājyavṛddhiḥ sthānavṛddhiḥ prajāsaukhyaṃ tato bhavet || 88 ||
[Analyze grammar]

dhvajahīne mahāsaudhe vāsamicchanti rākṣasāḥ |
dhvajadānena tuṣyanti devatāḥ pitarastathā || 89 ||
[Analyze grammar]

daśāśvamedhikaṃ puṇyaṃ śataikaṃ tārayet kulam |
jīrṇoddhāre pūrvasūtraṃ prāsāde na samutsṛjet || 90 ||
[Analyze grammar]

pūrvadravyāpekṣayā cottamadravyeṇa vāstukam |
sumuhūrtādisadyoge śubhaṃ jīrṇaprapātanam || 91 ||
[Analyze grammar]

svarṇarūpyamayahastivṛṣadantaiḥ prapātanam |
anyadevasya jīrṇādirnānyadevagṛhe'rpayet || 992 ||
[Analyze grammar]

pratiṣṭhitasya devasya cālanaṃ puṇyanāśakam |
gṛhasthānāṃ na tu satāṃ yatīnāṃ brahmacāriṇām || 93 ||
[Analyze grammar]

pratimotthāpanaṃ lagne care lañcena vai matam |
laṃcanaṃ ca gajāśvasya rūpyakaṃ vā'tha vajrakam || 94 ||
[Analyze grammar]

kapāṭāḥ samasūtre ca śreṇībhaṃgaṃ na kārayeta |
pāṣāṇāditharāḥ sarve samasūtreṇa sammatāḥ || 95 ||
[Analyze grammar]

pratolikāḥ śubhāḥ kāryāḥ gopurāṇi mahānti ca |
kīrtistaṃbhastathā kāryo vedhayantrādikaṃ tathā || 96 ||
[Analyze grammar]

ityevaṃ rādhike nārāyaṇaḥ prāha nijāśritam |
devāyatanabhaktāyalakṣmyai prāha ca tat tathā || 97 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prāsādarūpe śikharapadmakośakalaśadhvajādiviśeṣanirūpaṇanāmā navatriṃśā'dhikaśatatamo'dhyāyaḥ || 139 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 139

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: