Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 137 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
tato nārāyaṇaḥ prāha devāyatanakaṃ munim |
śṛṇu tvaṃ rādhike maṇḍovarādikaṃ yathāyatham || 1 ||
[Analyze grammar]

prāsādasya karṇarekhopari maṇḍovaraḥ smṛtaḥ |
maṇḍovara udayinī ubhiṇīti samārthakāḥ || 2 ||
[Analyze grammar]

hastādipañcahastasya prāsādasyodayaḥ khalu |
prāsādā''yatatā sāmyā kartavyā śubhadā hi sā || 3 ||
[Analyze grammar]

daśahastapraparyantaṃ caturdaśāṃ'gulocchrayaḥ |
pratihastaṃ prakartavyastatastriṃśadgajāvadhim || 4 ||
[Analyze grammar]

dvādaśāṃgulako maṇḍovaraḥ kāryastataḥ param |
pañcāśadgajaparyantaṃ navāṃgulobhiṇīṃ matā || 5 ||
[Analyze grammar]

maṇḍovarasya bhāgāstu kartavyāḥ śilpinā yathā |
catuścatvāriṃśadadhikaśataṃ maṇḍavārakaḥ || 6 ||
[Analyze grammar]

pīṭhasya mastakācchajjāmastakāntaṃ ca te matāḥ |
khurakaḥ pañcabhāgeṣu viṃśatiḥ kuṃbhakastathā || 7 ||
[Analyze grammar]

aṣṭabhāgeṣu kalaśo'ntarālaṃ sārdhakadvayam |
kapotikā'ṣṭabhāgeṣu mañcikā navabhāgikā || 8 ||
[Analyze grammar]

pañcatriṃśadbhāgajaṃghā pañcadaśasu tūdgamaḥ |
aṣṭabhāgā ca bharaṇī śirāvaṭṭī daśāṃśikā || 9 ||
[Analyze grammar]

kapotāliścāṣṭabhāgā sārdhadvayā'ntarālakam |
chādyaṃ trayodaśabhāgaṃ daśabhāgaśca nirgamaḥ || 10 ||
[Analyze grammar]

khurakaḥ pañcabhāgordhvo dvibhāgastasya nirgamaḥ |
bhāgārdhaṃ cāntarapatraṃ karṇakastu dvibhāgakaḥ || 11 ||
[Analyze grammar]

vāpīskandhaḥ sārdhabhāgo bhāgaikaḥ kaṇakottamaḥ |
kaṇakāgraṃ paṭṭikābhyāṃ śobhanīyaṃ sudarśanam || 12 ||
[Analyze grammar]

paṭṭike nirgame bhāgaike ca bodhye nacā'dhike |
kaṇako nirgame sapādaikabhāgo bhavediti || 13 ||
[Analyze grammar]

kuṃbhakasya mahāpaṃktāvapaskandhasya nirgamaḥ |
karṇakāvadhi kartavyastvatha vai kuṃbhakaṃ śṛṇu || 14 ||
[Analyze grammar]

viṃśatibhāgakotsedhaḥ kuṃbhakastatra khaṇḍaśaḥ |
bhāgārdhaḥ skandhapaṭṭo vai cippikā tvekabhāgataḥ || 15 ||
[Analyze grammar]

skandhapaṭṭaḥ sulalito vartulaścitrapallavaḥ |
kartavyaḥ śobhano yatra dṛśyaṃ vai sundaraṃ bhavet || 16 ||
[Analyze grammar]

cippikāṃ kamalaiḥ patraiḥ śobhanīyāṃ vidhāpayet |
prācyamadhyāvasāneṣu kuṃbhe brahmā harirharaḥ || 17 ||
[Analyze grammar]

pratimāḥ rūpataḥ sthāpyā darśanārhāḥ sahetayaḥ |
trisandhyābhadraśobhāṃ ca citrāṇi vividhāni ca || 18 ||
[Analyze grammar]

skandhapaṭṭe prakuryādvai yathādṛśyaṃ manoharam |
nāsikāḥ karṇanāmnyastu pratirathikāyā dale || 19 ||
[Analyze grammar]

koṇeṣveva madhyagarbhe kāryāḥ sapratimāḥ śubhāḥ |
staṃbhikāsu prakartavyaṃ toraṇaṃ padmapatravat || 20 ||
[Analyze grammar]

tathā kamaladaṇḍādyaiḥ śobhitaṃ susvarūpavat |
vicitrākārarūpo'yaṃ kuṃbhakaḥ śreṣṭhako mataḥ || 21 ||
[Analyze grammar]

kuṃbhordhve kalaśaḥ kāryaścāṣṭabhāgaḥ suśobhanaḥ |
ṣaḍbhāgo madhyabhāgo'sya kartavyo vai suśobhitaḥ || 22 ||
[Analyze grammar]

vṛttarūpaḥ prakartavyastasyordhve cippikā śubhā |
ekabhāge prakartavyā paṭṭabandha'pi śobhanaḥ || 23 ||
[Analyze grammar]

ratnayuktaḥ prakartavyastathā sārdhadvayāṃ'śake |
antarālaṃ prakartavyaṃ divyapuṣpādiśobhitam || 24 ||
[Analyze grammar]

athā'ṣṭabhāgikā kāryā kapotālī śubhāvahā |
bhāgārdhā skandhapaṭṭī ca skandhaḥ sapādakadvayaḥ || 25 ||
[Analyze grammar]

mukhapaṭṭī pādabhāge dvibhāge karṇapaṭṭikā |
skandhasyanirgamaḥ sārdhabhāgadvayātmakaḥ śubhaḥ || 26 ||
[Analyze grammar]

bhāgārdhaḥ skandhapaṭṭaśca kartavyo galatāyutaḥ |
mukhapaṭṭī ca kartavyā tadadho'gre gagārakāḥ || 27 ||
[Analyze grammar]

sanmukhau caturaṃgulāḥ sadṛśāḥ śobhanā matāḥ |
ūrdhvaskandhastu kartavyo dalagarbhanikāsavān || 28 ||
[Analyze grammar]

kapotālyaṃgagarbhordhve kartavyā tu ṭhagārikā |
kapotālyupari kāryā mañcikā navabhāgikā || 29 ||
[Analyze grammar]

sapādabhāgaṃ cāntarapatrakaṃ ca tataḥ param |
kāmarūpaṃ ca pādonaṃ paṭṭikā pādabhāgikā || 30 ||
[Analyze grammar]

skandho dvibhāgaḥ pāde ca mukhapaṭṭī tataḥ param |
sapādāḥ karṇakastadvat skandho'pi ca sapādakaḥ || 31 ||
[Analyze grammar]

sapādāntarapatrī ca sārdhabhāgaḥ kaṇastathā |
nirvāṇaṭṭikā pāde kartavyā śobhanā śubhā || 32 ||
[Analyze grammar]

kapotālyāḥ sūtradārai kartavyāśca gagārakāḥ |
jaṃghāstaṃbhā nirgamāḍhyāstadadhovṛttalumbikāḥ || 33 ||
[Analyze grammar]

tadūrdhve jaṃghikāḥ kāryāḥ pañcatriṃśatsubhāgagāḥ |
golastaṃbhīyutā nāsāphalanāsahitāḥ śubhāḥ || 34 ||
[Analyze grammar]

sarvāsu mūlanāsāsu kāryāḥ staṃbhīcatuṣkikāḥ |
gajaiḥ siṃhairgaruḍaiśca makarairhesakairyutāḥ || 356 ||
[Analyze grammar]

karṇeṣu tvaṣṭadikpālāḥ pūrvākramāt pradakṣiṇe |
nṛtyan rudraḥ paścabhāge'ndhakahantā sa dakṣiṇe || 36 ||
[Analyze grammar]

caṇḍanāśakarī daṃṣṭrānanā devī tathottare |
pratirathe sūtradevāstathā diśādhipā api || 37 ||
[Analyze grammar]

munīndrā vārimārgeṣu kartavyāstapasi sthitāḥ |
gavākṣakāśca bhadreṣu kartavyā nirgamānvitāḥ || 38 ||
[Analyze grammar]

pañcārabhaṇakaiḥ staṃbhaiśchādyaiśca tilakairyutāḥ |
brahmaviṣṇumahādevaiḥ suśobhitāḥ sudarśanāḥ || 39 ||
[Analyze grammar]

gavākṣastambhikordhve'rdhagolatoraṇaśobhitāḥ |
jaṃghāsu dampatī vāpi patrayūthāni vā tathā || 40 ||
[Analyze grammar]

mañjaryo vā tathā paryyaḥ kartavyāḥ śobhanā yathā |
bharaṇī cāṣṭabhāgocchrā'dhaśchando golarūpavān || 41 ||
[Analyze grammar]

nirgamā grāsapaṭṭī ca bharaṇiskandhikāvaṭī |
vartulā sā na kartavyā nirgame samasaddalā || 42 ||
[Analyze grammar]

pādonaṃ kāmarūpaṃ ca pādā syāt skandhapaṭṭikā |
cippikā cārdhabhāgā ca sapādaṃ kaṇakaṃ tathā || 43 ||
[Analyze grammar]

paṭṭikā cāntarālaṃ ca pādaṃ pādaṃ smṛtaṃ sadā |
dvibhāgaḥ skandha ākāryo bhāgārdhaṃ karṇakotpalam || 44 ||
[Analyze grammar]

paṭṭikā cāntarālaṃ ca pādaṃ pādaṃ tathā matam |
bhāgārdhaśca tathā skandho bartnaṃ pādonabhāgakam || 45 ||
[Analyze grammar]

antaḥpatraṃ cārdhabhāgaṃ kartavyaṃ kāmanāpradam |
nāsopāṃgeṣu sarveṣu kartavyāḥ pallavāḥ śubhāḥ || 46 ||
[Analyze grammar]

aśokapallavāścāpi sarvakāmapradā hi te |
kaṇakeṣu skandhabandhāstamālapatrarūpiṇaḥ || 47 ||
[Analyze grammar]

kartavyāśca bharaṇyūrdhve golabhāge pralīninaḥ |
śirāvaṭṭirdaśabhāge kartavyā cocchrayā śubhā || 48 ||
[Analyze grammar]

tatra tribhāge kartavyā bhāraputtalikāḥ śubhāḥ |
pādonastu bhavet skandhaḥ pādonaḥ karṇakastathā || 49 ||
[Analyze grammar]

antarā cārdhabhāgaṃ tadantare paṭṭakastathā |
vṛttā śirāvaṭī pañcabhāge kāryā satantrakā || 50 ||
[Analyze grammar]

mauktikā'laṃkṛtiyuktā kartavyā hīrakānvitā |
tadūrdhve ca kapotālī pādabhāgasukalpitā || 51 ||
[Analyze grammar]

sārdhadvibhāgakaṃ cāntarālaṃ kartavyameva tu |
chādyaṃ trayodaśabhāge kartavyaṃ tatra vai yathā || 52 ||
[Analyze grammar]

ardhabhāgā skandhapaṭṭī tribhāgaḥ skandha eva ca |
ardhabhāgā mukhapaṭṭī caturbhāgaḥ chajodayaḥ || 53 ||
[Analyze grammar]

ekabhāgā daṇḍikā cāntarālaṃ caturaṃśakam |
sapādabhāgaḥ kaṇako dvibhāgaḥ skandha ityapi || 54 ||
[Analyze grammar]

pādabhāgā skandhapaṭṭī sarvakāmaprapūrikā |
kapotālpāśchādyanirgamastu daśāṃśako mataḥ || 55 ||
[Analyze grammar]

caturbhāgo hyadhaḥ skandhaḥ sārdhaiko maṇibandhakaḥ |
agrecippī tvardhabhāgā sarvakāmapradā bhavet || 56 ||
[Analyze grammar]

kāmarūpaṃ tvekabhāgaṃ pādaikāskandhapaṭṭikā |
cippikā cāpi bhāgārdhā pādaikā mukhapaṭṭikā || 57 ||
[Analyze grammar]

dvibhāgaḥ kaṇakaścāpi bhāgārdho daṇḍakastathā |
maṇibandhasya vai sthāne tribhāge sārilambanam || 58 ||
[Analyze grammar]

nikāro daśabhāgaśca praveśastu ṣaḍaṃśakaḥ |
vārimārga tu ṣaḍbhāgaḥ praveśo'pi ṣaḍaṃśakaḥ || 59 ||
[Analyze grammar]

bhāgasya ṣoḍaśoṃ'śastu pāṇitārāyatātmakaḥ |
evaṃ sthite dṛḍhaḥ syādvai prāsādo dīrghajīvanaḥ || 60 ||
[Analyze grammar]

kuṃbhādayaḥ stharāḥ sarve nirgame samasūtriṇaḥ |
pīṭhasya nirgamo bāhye tathaivācchādakasya ca || 61 ||
[Analyze grammar]

kumbhastarapramāṇaṃ ca prāsādā''yatatā tathā |
boddhavyā mūlanāsābhiryathāyogyā tu śilpinā || 62 ||
[Analyze grammar]

tripañcasaptanavaka upāṃgaphālanodgamaḥ |
bahireva hi boddhavyaḥ śilpinā cārukarmaṇā || 63 ||
[Analyze grammar]

karṇaṃ pratirathaṃ caiva karṇikā caiva nandikā |
uparathaṃ ca bhadraṃ ca subhadraṃ ceti nirgame || 64 ||
[Analyze grammar]

yathā bahirmūlasīmno bhavettathā bhavediti |
saptanāsāḥ prakartavyā bhadrārdhe vai ṣaḍaṃśake || 65 ||
[Analyze grammar]

prathamā tvaṣṭabhāgaiśca dvitīyaikā daśāṃśikā |
tṛtīyā'pyaṣṭabhāgā ca prānte sārdhacatuṣṭayā || 66 ||
[Analyze grammar]

bhadrārdhaṃ syāddhi ṣaḍbhāgaṃ pūrṇaṃ tu dvādaśāṃśakam |
vāstukṣetraṃ cāṣṭakoṇaṃ kartavyaṃ devatālaye || 67 ||
[Analyze grammar]

dṛṣṭikānāṃ stare bhittiḥ pādasthūlā matā sadā |
pāṣāṇabhittikā bodhyā ṣaḍaṃśā'vadhiketi ca || 68 ||
[Analyze grammar]

kāṣṭhaprāsādabhittiśca saptamāṃ'śātmikā matā |
svarṇarūpyādibhittiśca māṇikyādyā daśāṃśikā || 69 ||
[Analyze grammar]

bhramaṇī cāpi kartavyā prāsādasya daśāṃśataḥ |
bhramaṇīmadhyakoṇādyā neyāścopari tatkramāt || 70 ||
[Analyze grammar]

pañcāśadgajasaudhe ca bhadravad bhramaṇordhvanā |
maṇḍapo'pi bhramayuktaḥ kartavyaḥ staṃbhasaṃdhṛtaḥ || 71 ||
[Analyze grammar]

dīpālayaṃ prakartavyaṃ prāsāde dakṣiṇeṃ'śake |
prāsādavyāsabhāgārdhā kartavyā kolikā tathā || 72 ||
[Analyze grammar]

tadūrdhvaṃ śukanāsaśca kartavyo vai suśobhanaḥ |
dvāraṃ pūrve paścime cottare kāryaṃ na dakṣiṇe || 73 ||
[Analyze grammar]

gajaprāsādake dvāraṃ ṣoḍaśāṃgulamucchritam |
caturgajapraparyantaṃ pratihastaṃ tu ṣoḍaśam || 74 ||
[Analyze grammar]

aṃgulānāṃ vardhanīyaṃ tryaṃgulaṃ cāṣṭahastake |
pañcāśadgajaparyante dvyaṃgulaṃ pratihastakam || 75 ||
[Analyze grammar]

dairghyā'rdhena pṛthutvaṃ ca dvārasya śobhanaṃ sadā |
ūrdhvatāyāḥ ṣoḍaśāṃ'śo'dhiko'rdhe nihito yadi || 76 ||
[Analyze grammar]

śreṣṭhaṃ dvāraṃ bhavet taddhi sarvasampatsukhapradam |
vimānapuṣpajātīnāṃ prāsāde nāgaraṃ śubham || 77 ||
[Analyze grammar]

navaśākhaṃ prakartavyaṃ dvāraṃ vai vaiṣṇavaṃ hi tat |
dhvajāyastu pradātavyo dvāraṃ prāsādasūtrataḥ || 78 ||
[Analyze grammar]

talacchandānusāreṇa dvāraśākhā vibhājayet |
navāṃge navaśākhā vai kartavyāstryaṃśake śubhāḥ || 79 ||
[Analyze grammar]

āyadoṣaviśuddhyarthaṃ hrasvavṛddhyāvapi mate |
madhyapeṭe dvārapālāḥ kartavyāḥ sumanoharāḥ || 80 ||
[Analyze grammar]

pārśvaśākhāsvapi sūkṣmā vallayaḥ śobhitā matāḥ |
śākhocchrayacaturthāṃ'śe dvārapālau matau śubhau || 81 ||
[Analyze grammar]

vāme ca yamunā dakṣe gaṃgā tathaiva cobhaye |
gāndharvyaścātha gandharvāḥ kartavyā vādyasaṃyutāḥ || 82 ||
[Analyze grammar]

gajāśca garuḍāścāpi haṃsā aśvāśca pārṣadāḥ |
devā vā yatra yogyāḥ syuḥ kartavyā navaśākhake || 83 ||
[Analyze grammar]

śākhāyāstatra kartavyā bhāgā ekādaśā''yatāḥ |
rūpastambhau ca dvau kāryau dvibhāgau koṇikāyutau || 84 ||
[Analyze grammar]

pādonadvayabhāgena nirgamastatra śobhanaḥ |
prathamā patraśākhā ca gandharvā ca dvitīyakā || 85 ||
[Analyze grammar]

rūpastaṃbhā tṛtīyā ca khalvaśākhā caturthikā |
gandharvā pañcamī cāpi rūpastaṃbhaśca ṣaṣṭhakaḥ || 86 ||
[Analyze grammar]

saptamī rūpaśākhā ca khalvaśākhā tathā'ṣṭamau |
navamī siṃhaśākhā ca yatheṣṭaśobhanā'thavā || 87 ||
[Analyze grammar]

śākhāpeṭakavistāraḥ praveśāyatapañcamaḥ |
sthāpyadevasya mūrtiścottaraṃge śākhidevayuk || 88 ||
[Analyze grammar]

yadvā gaṇeśako devo devāḥ saparivārakāḥ |
devyo brahmapriyāścāpi kartavyā uttaraṃgake || 89 ||
[Analyze grammar]

mūlakarṇasya sūtreṇa kuṃbhenodumbaraṃ samam |
kartavyaṃ pañcaratnāni nihitavyānyadhasstare || 90 ||
[Analyze grammar]

dvārā''yatyatṛtīyāṃ'śe madhye mandāriko mataḥ |
ardhacandrasamākāro mṛṇālapatrasaṃyutaḥ || 91 ||
[Analyze grammar]

mṛṇālā'dho jāḍyakuṃbhaḥ kaṇālī kaṇapīṭhakaḥ |
mṛṇālasya dvayapārśve koṇikā grāsayormukhe || 92 ||
[Analyze grammar]

udumbarasya pārśve ca śākhārūpatilāni ca |
udumbarocchrayaḥ kāryaḥ kuṃbhāt pādonakaḥ śubhaḥ || 93 ||
[Analyze grammar]

khurakeṇa samo bodhyo'rdhacandrasyocchrayaḥ sadā |
yathā dvārā''yatalambo nirgame tu tadardhakaḥ || 94 ||
[Analyze grammar]

bhāgadvayā'rdhacandre cā'rdhārdhabhāge gagārakau |
pārśvadvaye prakartavyau śobhanau ca surūpiṇau || 95 ||
[Analyze grammar]

candragagārayormadhye śaṃkhaḥ campakavalliyuk |
candre'pi kamalaṃ kāryaṃ śobhitaṃ smṛddhidaṃ hi tat || 96 ||
[Analyze grammar]

ityevaṃ rādhike sarvamāntarāgaṃ tavoditam |
devāyatanakaṃ prāha yacchrīkṛṣṇanarāyaṇaḥ || 97 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prāsādarūpe maṇḍovarakuṃbhīchajjunāsāmaṇḍapadvārodumbarādinirūpaṇanāmā saptatriṃśadadhikaśatatamo'dhyāyaḥ || 137 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 137

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: