Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 119 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu cānyaṃ camatkāraṃ rādhe bhaktasya vai hareḥ |
nāmnā devāyatanasya saurāṣṭravāsinaḥ priye || 1 ||
[Analyze grammar]

grāme samādhiyānākhye bhakto'bhavacchubhāśrayaḥ |
ābhīrajātimūrdhanyo devāyatanasaṃjñakaḥ || 2 ||
[Analyze grammar]

nityasnānaparo'nādikṛṣṇanārāyaṇāśritaḥ |
hare kṛṣṇa hare svāmin hare nārāyaṇa prabho || 3 ||
[Analyze grammar]

śrīgopāla hare kṛṣṇa kambharāśri rame sati |
anādiśrīkṛṣṇanārāyaṇa śrīpuruṣottama || 4 ||
[Analyze grammar]

akṣareśa prabhārādhāmāṇikīpārvatīpate |
satpate muktadhāmeśa bālakṛṣṇa hare hare || 5 ||
[Analyze grammar]

evaṃ nityaṃ kīrtanaṃ sa karoti saritastaṭe |
vālukāsu jale cāpi vṛkṣāśraye ca bhūtale || 6 ||
[Analyze grammar]

gṛhe kṣetre vāṭikāsūdyāne'raṇye vane'pi ca |
sarvakarmasu kṛṣṇaṃ taṃ parameśaṃ smaratyatha || 7 ||
[Analyze grammar]

bhojane śayane yāne gamane cāsane sadā |
mroḍe kṣutau cāplavane śauce cālasyamandire || 8 ||
[Analyze grammar]

catvare ca sabhāyāṃ ca jātikuṭumbakotsave |
sūtake śokaviṣaye harṣasthāne'pi sarvadā || 9 ||
[Analyze grammar]

hare kṛṣṇa hare svāmin tālīvādanapūrvakam |
nāmasaṃkīrtanaṃ kṛṣṇanārāyaṇasya sarvadā || 10 ||
[Analyze grammar]

śraddhayā sa karotyeva snānottaraṃ ca pūjanam |
anādiśrīkṛṣṇanārāyaṇamūrteḥ karoti ca || 11 ||
[Analyze grammar]

ārārtrikaṃ ca naivedyaṃ phalānnajalaśobhitam |
dadātyeva bhagavate bhāvapremaprapūritaḥ || 12 ||
[Analyze grammar]

grāme deśe janāstaṃ tu devāyatarṣisaṃjñayā |
prāhurdevāyatarṣiścaikadā vṛkṣatale sthitaḥ || 13 ||
[Analyze grammar]

ṭimburuphalamādāya pakvaṃ miṣṭaṃ sukhapradam |
sasmāra śrīkṛṣṇanārāyaṇaṃ nivedanāya vai || 14 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo bhaktyā vaśaṃgataḥ |
āyayau tumburuvṛkṣasthale yatra sa bhaktarāṭ || 15 ||
[Analyze grammar]

bālagopālaveṣo vai samāgatya hasaṃstadā |
devāyatanahastābhyāṃ tumburudruphalāni tu || 16 ||
[Analyze grammar]

pakvamiṣṭāni saṃgṛhya bubhuje miṣṭatadrasam |
bhakto devāyatanarṣiścāruphalāni saṃdadau || 17 ||
[Analyze grammar]

prasādaṃ kṛṣṇadattaṃ ca bhuṃkte nṛtyati śaṃsati |
tallīno mūrtisaṃmagno divyadṛg divyadehavān || 18 ||
[Analyze grammar]

abhavad bandhanaśūnyo vyomākramaṇaśaktimān |
bālakṛṣṇaḥ phalānyattvā nadīṃ yāto jalāya tu || 19 ||
[Analyze grammar]

devāyano'pi tatpṛṣṭhe nadīṃ yāto jalāya vai |
kṛṣṇākṛṣṭendriyaprāṇavarṣmā vāṭaṃ yayāvanu || 20 ||
[Analyze grammar]

parvatān vanavṛkṣādīn samullaṃghya hariṃ tvanu |
jagāma vyomamārgeṇa nirāvaraṇadehavān || 21 ||
[Analyze grammar]

āyayau kuṃkumavāpīkṣetraṃ cāśvasarovaram |
śrīhariṃ dhyānavṛttyā vai lakṣyīkṛtya sarovare || 22 ||
[Analyze grammar]

sasnau śrīkṛṣṇayogena sopānaiśca jalāntare |
dehaṃ vismṛtya salile magno'bhūllīlayā kṣaṇāt || 23 ||
[Analyze grammar]

deho vai jalamadhye santiṣṭhanneva jalāvilaḥ |
jalaṃ pītvā''tmanā divyo bhūtvā vai sa jalopari || 24 ||
[Analyze grammar]

hare kṛṣṇa hare ravāminnevaṃ raṭan bahistaṭe |
nirgatya divyadehena kṣaṇaṃ tasthau ca yāvatā || 25 ||
[Analyze grammar]

tāvat tasya samāyāto vicāro jīvatārakaḥ |
yadyahaṃ divyadehena kārayāmi prajāsu tu || 26 ||
[Analyze grammar]

bhajanaṃ kīrtanaṃ viṣṇorjīvā yāsyanti mokṣaṇam |
ityevaṃ saṃvicāryaiva bhajanaṃ śrīhare hare || 27 ||
[Analyze grammar]

kurvan tvāraṇyakaṃ vyāghraṃ siṃhāraṇyaṃ tataḥ param |
tataḥ saṃyamanīṃ yāmyāṃ purīṃ gatvā'pyakīrtayat || 28 ||
[Analyze grammar]

hare kṛṣṇa hare svāmin hare nārāyaṇa prabho |
śrīgopāla hare kṛṣṇa kaṃbharāśri hare vibho || 19 ||
[Analyze grammar]

bālakṛṣṇa ramārādhālakṣmīpāravatīpate |
kamaleśa prabhāmāṇikīśa nārāyaṇa prabho || 30 ||
[Analyze grammar]

ityevaṃ bhajanaṃ cakre nāmakīrtanaghoṣaṇām |
śrutvā yāmyanigaḍasthā vipāśā bandhanacyutāḥ || 31 ||
[Analyze grammar]

babhūvuḥ sahasā śuddhāḥ pāpatāpavivarjitāḥ |
muktiyogyā divyadehā vaikuṇṭhayogyadehinaḥ || 32 ||
[Analyze grammar]

puṇyadehāśca te bhūtvā śrutvā nāma harermuhuḥ |
dharmarājaṃ namaskṛtya yayurbrahma sanātanam || 33 ||
[Analyze grammar]

devāyano'pi yāmyānā bhramitvā sarvabhūmiṣu |
bālakṛṣṇasya ca hareḥ śrāvayitvā'bhidhāṃ muhuḥ || 34 ||
[Analyze grammar]

prajvālya pāpipāpāni preṣayāmāsa dhāma ca |
yamadūtā vilokyaitanmahāścaryaṃ yamaṃ prati || 35 ||
[Analyze grammar]

tvaritāḥ prayayurvijñāpayāmāsuraniṣṭakam |
yamarāja mahābāho kārāgārāṇi pāpinām || 36 ||
[Analyze grammar]

kenacittu samāgatya saṃśrāvya nāma vai hareḥ |
vidhāpyante tu riktāni prayānti brahma pāpinaḥ || 37 ||
[Analyze grammar]

puṇyadehāḥ puṇyarūpāḥ puṇyātmāno vihāyasā |
divyayānena vai gantuṃ samarthāste prayānti hi || 38 ||
[Analyze grammar]

nā'smāṃste gaṇayatyatra yojitān daṇḍadāyinaḥ |
tiraskṛtya ca naḥ sarvān pradarśyāṅguṣṭhadantakān || 39 ||
[Analyze grammar]

vihasyā'smān prayāntyete paśya riktaṃ puraṃ tava |
ityukto yamarājo'sau yāvat paśyati pattanam || 40 ||
[Analyze grammar]

yāmyaṃ sarvaṃ daṇḍalokaṃ riktaṃ saṃdṛṣṭavāṃstataḥ |
taṃ dadarśa divyadehaṃ bhaktaṃ devāyanaṃ hareḥ || 41 ||
[Analyze grammar]

nāma gṛṇantaṃ tānena śrāvayantaṃ ca nārakān |
prakṣālayantaṃ pāpāni kurvantaṃ divyamuktatām || 42 ||
[Analyze grammar]

preṣayantaṃ harerdhāma baliṣṭhaṃ sāttvataṃ sthitam |
yamarājo vilokyainaṃ bhaktaṃ nanāma bhāvataḥ || 43 ||
[Analyze grammar]

prāha svāgatamarghyaṃ ca madhuparkaṃ dadau tathā |
āsanaṃ pradadau tasmai upāviveśa bhaktarāṭ || 44 ||
[Analyze grammar]

papraccha kuśalaṃ sarvaṃ nirāmayaṃ ca nāma ca |
āgamaṃ ceti bhaktasya bhakto jagāda vai śubham || 45 ||
[Analyze grammar]

yamaḥ prāha harernāma pāpināṃ pāpanāśakam |
bhavān gṛhṇāti bhaktāgrya tadyogyaṃ vai vidhīyate || 46 ||
[Analyze grammar]

saṃsāro'yaṃ tu pāpiṣṭho duḥkhadaḥ karmabhirvṛtaḥ |
karmaṇā jāyate jantuḥ karmaṇaiva vilīyate || 47 ||
[Analyze grammar]

karmaṇā bhujyate duḥkhaṃ karmaṇā sukhamāpyate |
sādhukarmaprakartā vai svargaṃ prāpnoti caiśvaram || 48 ||
[Analyze grammar]

asādhukarmakartā vai nārakaṃ duḥkhamṛcchati |
adharmakṛtakāryāṇāṃ pāpināṃ daṇḍahetave || 49 ||
[Analyze grammar]

viṣṇunā daṇḍaśālā'tra nirmitā vidyate sadā |
tatrā'haṃ sūryaputro'smi niyukto dharmadehavān || 50 ||
[Analyze grammar]

dharmarūpasya me putro harirnārāyaṇaḥ svayam |
kṛṣṇo naraśca te putrāścatvāro mama vai purā || 51 ||
[Analyze grammar]

viśālāyāṃ badaryāṃ vai mānasā hyabhavaiṃśca me |
tannāmnā sarvadā pāpipāpāni prajvalanti hi || 52 ||
[Analyze grammar]

muktiṃ prayānti jīvāśca karmabhūmerbalāt khalu |
yamasya nagaraṃ tvetad dṇḍaśālā hi kevalā || 53 ||
[Analyze grammar]

naiṣā karmakṣitiścāste nā'tra bhaktapraveśanam |
antareṇa phalabhuktiṃ nā'smāt sthānānnivartanam || 54 ||
[Analyze grammar]

ityevaṃ śrīharerājñā manorājñā vidhestathā |
tāmanusṛtya caivā'tra phalaṃ dadāmi dehine || 55 ||
[Analyze grammar]

tanmadhye na kṣatiḥ kāryā yena kenāpi vai kvacit |
ityevaṃ niyamastvadya bhakta tvayā pradharṣitaḥ || 56 ||
[Analyze grammar]

avigaṇayya kṛṣṇasya niyamaṃ yad bhavāniha |
samāgato'sti pāpānāṃ vināśako vimuktidaḥ || 57 ||
[Analyze grammar]

tad yogyaṃ na kṛtaṃ bhakta mā hareḥ kīrtanaṃ kuru |
ityevaṃ cānunīto'pi na mene śrīharerbalāt || 58 ||
[Analyze grammar]

prāha bhakto yamaṃ tatra muñcedaṃ vyādhapattanam |
harernāmnā tu te dharma muktiṃ karomi te'pi ca || 59 ||
[Analyze grammar]

hare kṛṣṇa hare svāmin vada nārāyaṇeti ca |
bhajainaṃ śrībālakṛṣṇaṃ vācamanyāṃ vimuñca vai || 60 ||
[Analyze grammar]

taṃ viditvā cātimṛtyumupaiti netarā sṛtiḥ |
mokṣārthaṃ khalu jīvānāṃ muktidānaṃ paraṃ matam || 61 ||
[Analyze grammar]

dīnā'nāthadaridrāṇāmaśaktānāṃ pramokṣaṇam |
ajñānāṃ cā'pyasurāṇāṃ rakṣasāṃ mokṣaṇaṃ sadā || 62 ||
[Analyze grammar]

kāryaṃ vijānatā nityaṃ saṃsāre pāpasaṃkule |
mayā tvatra samāgatya pāpināṃ pāpavārdhayaḥ || 63 ||
[Analyze grammar]

pradahyante harernāmnā tad yogyaṃ kriyate yama |
eko'pi mānavastvatra nāmnā ceduddhareditaḥ || 64 ||
[Analyze grammar]

tasya puṇyasya vai pāraṃ naiva paśyāmi sūryaja |
yamadūtāḥ kathaṃ nvete rakṣitā rākṣasā iva || 65 ||
[Analyze grammar]

dīyatāṃ vai tvayā tebhyaścādyadinādabhṛtyatām |
śravaṇādyāścitraguptāḥ pragacchantu ca mokṣaṇam || 66 ||
[Analyze grammar]

śrāvayāmi harernāma kurvantu nirjanāṃ purīm |
vasantu bhagavadbhaktāḥ sarve duḥkhavivarjitāḥ || 67 ||
[Analyze grammar]

prakṣālayantu yantrāṇi pāpināṃ mokṣaṇaṃ kuru |
vaiṣṇavāśca bhavantyeva sarve dayālusāttvatāḥ || 68 ||
[Analyze grammar]

harernāmabalāt sarvān mokṣayiṣye na saṃśayaḥ |
yāmyāpurī bhavatveṣā svargapurī sukhānvitā || 69 ||
[Analyze grammar]

pāpiriktāṃ karomyeṣo bhajanena hareriha |
yatheṣṭaṃ kuru yāmyeśa bhaja nārāyaṇaṃ harim || 70 ||
[Analyze grammar]

ityuktvā ca yamaṃ natvā bhajannārāyaṇaṃ harim |
bālakṛṣṇaṃ hṛdi dhṛtvā yayau kuṇḍeṣu pāpinām || 71 ||
[Analyze grammar]

harekṛṣṇa haresvāmin harenārāyaṇa prabho |
bālakṛṣṇa harekṛṣṇa śrīpate pārvatīpate || 72 ||
[Analyze grammar]

parabrahmā'kṣarātīta māṇikīśa ramāpate |
rādhālakṣmīpate kṛṣṇa prabhāpate'va pāpinaḥ || 73 ||
[Analyze grammar]

ityevaṃ karatālābhyāṃ śabdayan kaṇṭhatastathā |
purīṃ yāmyāṃ sukhayaṃśca pāpinaḥ parito yayau || 74 ||
[Analyze grammar]

asaṃkhyān pāpinastvevaṃ saṃśrāvya kīrtanaṃ manum |
pāpāni saṃpradāhyaiva preṣayāmāsa cākṣaram || 75 ||
[Analyze grammar]

yamarājo vihvalaḥ san yayau kuṃkumavāpikām |
akṣaraṃ paramaṃ kṣetraṃ divyaṃ cāśvasarovaram || 76 ||
[Analyze grammar]

akasmācchrīhareścāgre tvāgatya daṇḍavat bhuvi |
patitaḥ sāśrunetraśca maunamāsthāya saṃsthitaḥ || 77 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
jānannapi nṛnāṭyena papracchainaṃ hi kāraṇam || 78 ||
[Analyze grammar]

jagāda yamarājo'pi bhaktaṃ yāmye samāgatam |
arpayantaṃ pramuktiṃ ca pāpibhyo nāmakīrtanāt || 72 ||
[Analyze grammar]

hariḥ prāha tu tacchrutvā bhaktā'dhīno'smyahaṃ yama |
bhaktecchāpūrakaścā'smi bhaktavaśyaḥ karomi kim || 80 ||
[Analyze grammar]

na niroddhumahaṃ śaktastvenaṃ brahmādayo'pi ca |
tasmācchṛṇu mamājñāṃ tvaṃ mā śucaścātra saṃbhave || 81 ||
[Analyze grammar]

ekavāraṃ yāmyalokaṃ riktaṃ kārayituṃ hi te |
madbhaktāya tu samayaṃ dehi paścāt gamiṣyati || 82 ||
[Analyze grammar]

riktāyāṃ yamapuryāṃ sa nā'valokya tu pāpinaḥ |
kṛtakāryaṃ tu matvā svaṃ svayaṃ gato bhaviṣyati || 83 ||
[Analyze grammar]

adya me janidivasaścaturdaśasamākṛtaḥ |
pāpināṃ nigaḍānāṃ vai mokṣaṇaṃ bhavatād yama || 84 ||
[Analyze grammar]

ityukto yamarājo'pi kṛṣṇājñāṃ prāpya pūjanam |
hareścakāra vidhinā mumude sukhataḥ sthitaḥ || 85 ||
[Analyze grammar]

bhojayāmāsa bhagavān yamarājaṃ tataḥ param |
dadau ca mukuṭaṃ tasmai sauvarṇaṃ mastake hariḥ || 86 ||
[Analyze grammar]

kaṇṭhe hāraṃ ca sauvarṇaṃ ratnahīrakaśobhitam |
oṃnamaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 87 ||
[Analyze grammar]

mantraṃ dadau ca tulasīmālāṃ yameśvarāya vai |
pāritoṣyaṃ dadau mūrtiṃ pratimāṃ svāṃ suvarṇajām || 88 ||
[Analyze grammar]

tataśca bhagavān bālakṛṣṇo jagāda sūryajam |
bhaktaṃ devāyanaṃ brūhi jaya kṛṣṇanarāyaṇa || 89 ||
[Analyze grammar]

vimānaṃ sarvagāmyetad dehi tasmai sukhāspadam |
yātrārthaṃ sarvalokānāṃ kalpavallyādi saṃśritam || 90 ||
[Analyze grammar]

adhiruhya prayāhi tvaṃ yamarāja vimānakam |
prasādaṃ tu mama nītvā dehi sarvebhya eva ca || 91 ||
[Analyze grammar]

tvatpuraṃ pāvanaṃ cāstu cādyā'parādhivarjitam |
devāyane prayāte tu punaḥ pūrṇaṃ bhaviṣyati || 92 ||
[Analyze grammar]

ityukto yamarājaḥ sa rādhike śrīhariṃ tadā |
natvā kṛtvā daṇḍavacca bhūtvā vai vaiṣṇavo mahān || 93 ||
[Analyze grammar]

yayau vimānavaryeṇa yāmyaṃ naijaṃ puraṃ punaḥ |
śrāvayāmāsa sarvebhyo yadvṛttaṃ harisannidhau || 94 ||
[Analyze grammar]

devāyano'pi yacchrutvā mumude'ti nanarta ca |
nāmasaṃkīrtanaṃ cakre bhramitvā paritaḥ puram || 95 ||
[Analyze grammar]

riktaṃ yamapuraṃ cakre saṃśrāvya nāma vai hareḥ |
yamarājo dadau tasmai prasādaṃ ca vimānakam || 96 ||
[Analyze grammar]

yamadūtāḥ pāpināṃ ca pīḍanaṃ prajahustataḥ |
mocitā nigaḍebhyaśca bandhanebhyastathā tadā || 97 ||
[Analyze grammar]

gatāḥ sarve harernāmnā svargaṃ satyaṃ sukhāśrayam |
vaikuṇṭhaṃ cāpi golokaṃ cāvyākṛtaṃ tathā'mṛtam || 98 ||
[Analyze grammar]

akṣaraṃ dhāma paramaṃ nivartante na yadgatāḥ |
ityevaṃ sucamatkāro dṛṣṭo jāto janaistadā || 99 ||
[Analyze grammar]

caturdaśasthalokairvai tathā dhāmanivāsibhiḥ |
bhuktimuktipradaḥ kṛṣṇaḥ samartho na karoti kim || 100 ||
[Analyze grammar]

yasya sarvaṃ yatra sarvaṃ yadvaśe sarvameva ca |
yasmāt sarvaṃ sa vai śāstā kiṃ na karoti rādhike || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne devāyatanarṣibhakto yamapuryāṃ śrīharernāmasaṃkīrtanaṃ kṛtvā yāmyān sarvān mocayāmāsetyādinirūpaṇanāmā |
navadaśādhikaśatatamo'dhyāyaḥ || 119 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 119

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: