Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 120 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike paścād yāmyalokaiḥ prapūjitaḥ |
devāyatanabhaktastu pūjāṃ prāpya yamārpitām || 1 ||
[Analyze grammar]

vimānena yayau tasmānnairṛtāṃ diśamekalaḥ |
dadarśa nagarīṃ ramyāṃ svargatulyāṃ suvarṇajām || 2 ||
[Analyze grammar]

nirṛtānāṃ rākṣasānāṃ prāsādairabhiśobhitām |
lakṣayojanavistīrṇaprākārapariveṣṭitām || 3 ||
[Analyze grammar]

mṛṣāmāyendrajālānāṃ śālābhiḥ ṛddhisaṃbhṛtām |
arbudārbudapadmānāṃ rākṣasānāṃ kuṭumbakaiḥ || 4 ||
[Analyze grammar]

niṣevitāṃ mahāsvargopamāṃ cā'mbarasaṃsthitām |
sūryavad bhrājamānāṃ tāṃ vilokya bhaktarāṭ tadā || 5 ||
[Analyze grammar]

dīrghasvareṇa tālādyaiḥ sahitaṃ kīrtanaṃ hareḥ |
harekṛṣṇa haresvāmin harenārāyaṇa prabho || 6 ||
[Analyze grammar]

bālakṛṣṇa harekṛṣṇa parabrahma ramāpate |
lakṣmīpate māṇikīśa pāravatīprabhāpate || 7 ||
[Analyze grammar]

śrīgopāla satāṃpāla rādheśa kaṃbharātmaja |
akṣareśa ca gopeśa mukteśa kuṃkumādhipa || 8 ||
[Analyze grammar]

kṛṣṇanārāyaṇa viṣṇo parameśa janārdana |
muktinātha mahāviṣṇo śrīpate puruṣottama || 9 ||
[Analyze grammar]

evaṃ nairṛtapuryāṃ sa vicarannambare gṛṇan |
nāmāni śrāvayāmāsa nairṛtebhyo manuṃ tathā || 10 ||
[Analyze grammar]

nairṛtāśca prajālokāḥ śrutvā śrutvā śubhāṃ giram |
niṣpāpā abhavan rakṣogaṇāśca divyavigrahāḥ || 11 ||
[Analyze grammar]

rakṣobhāvavihīnāśca divyapārṣadadehinaḥ |
sambhūya muktarūpāśca vihāya nagarīṃ nijām || 12 ||
[Analyze grammar]

yayurbhaktabalenaiva kalpalatotthavāhanaiḥ |
gajayānairvimānaiśca devāyanārpitaistadā || 13 ||
[Analyze grammar]

akṣaraṃ brahmalokaṃ te tathā vaikuṇṭhamityapi |
tathā golokamevā'nye'mṛtaṃ vā'vyākṛtaṃ pare || 14 ||
[Analyze grammar]

yatheṣṭaṃ pārṣadā bhūtvā tattaddhāmasu te gatāḥ |
anādiśrīkṛṣṇanārāyaṇanāmaśraveṇa te || 15 ||
[Analyze grammar]

mahāpuṇyābdhayo bhūtvā yayurvai brahma śāśvatam |
atha tasmātpradeśāt sa vyomnā vai vāruṇīṃ purīm || 16 ||
[Analyze grammar]

paścimāyāṃ yayau kurvan nāmasaṃkīrtanaṃ hareḥ |
lakṣayojanavistīrṇaprākārāntaḥkṛtāśrayām || 17 ||
[Analyze grammar]

dadarśa tāṃ bhraman vyomnā vimānena samantataḥ |
śrāvayāmāsa janatāḥ prācetasīrmuhurmuhuḥ || 18 ||
[Analyze grammar]

tāḥ sarvāśca prajā divyā bhūtvā śrutvā'bhidhāṃ manum |
kalpavallīkṛtairyānairyayuste dhāma caiśvaram || 19 ||
[Analyze grammar]

narā nāryo divyadehāḥ sarvathā divyarūpiṇaḥ |
bhinnadhāmāni ca yayurdevāyanasamāgamāt || 20 ||
[Analyze grammar]

atha tasmātpradeśācca vyomnā vai vāyavīṃ purīm |
yayau devāyano bhakto gṛṇannāma harermuhuḥ || 21 ||
[Analyze grammar]

vāyūnāṃ devatāḥ sarvā marutāṃ sṛṣṭayastathā |
vāyavīyaśarīrāste śrutvā'bhidhāṃ manuṃ hareḥ || 22 ||
[Analyze grammar]

lakṣayojanamadhyasthāstadā purīprajājanāḥ |
divyadehadharā bhūtvā yayurdhāma hareḥ khalu || 23 ||
[Analyze grammar]

vimānaṃ tu bhramad vyomnā sarvāṃ prācetasīṃ purīm |
prajāstatra sthitāḥ saṃśrāvayāmāsa hare hare || 24 ||
[Analyze grammar]

devāyano'pi tāḥ saṃpreṣayāmāsa harergṛham |
tathā'nyānyapi dhāmāni kalpavallīvimānakaiḥ || 25 ||
[Analyze grammar]

athottarāṃ diśaṃ devāyanarṣiḥ prayayau tataḥ |
kauberīṃ supurīṃ lakṣayojanāyatadurgikām || 26 ||
[Analyze grammar]

dadarśā'mbaramārgeṇa gṛṇan nāma manuṃ hareḥ |
tāṃ bhraman savimānena tadgatāṃ yakṣakaprajām || 27 ||
[Analyze grammar]

śrāvayāmāsa nāmāni kṛṣṇanārāyaṇaprabho |
harebrahma parabrahma yakṣān muktān cakāra saḥ || 28 ||
[Analyze grammar]

kṣayaṃ yātāni pāpāni yakṣāṇāṃ puṇyaśālinām |
puṇyānyeṣāṃ vardhitāni nārāyaṇaśruterbalāt || 29 ||
[Analyze grammar]

divyadehāstato bhūtvā muktadehāḥ samantataḥ |
kalpavallīsamutpannavimānairakṣarābhigaiḥ || 30 ||
[Analyze grammar]

yayuste tāṃ purīṃ tyaktvā vaikuṇṭhaṃ ca gavāṃ sthalīm |
akṣaraṃ brahma paramaṃ prāpuste śrīharerbalāt || 31 ||
[Analyze grammar]

atha devāyano bhakto yayau ceśānapālitām |
diśaṃ vilokayāmāsa purīṃ tatreśapālitām || 32 ||
[Analyze grammar]

lakṣayojanadurgāntarvartinīṃ rudraśobhitām |
śatarudrāḥ koṭirudrāḥ śaṃkarā īśamūrtayaḥ || 33 ||
[Analyze grammar]

īśānyo rudrapatnyaśca yatrā'rbudā'bjakoṭayaḥ |
bhūtāḥ pretāḥ piśācāśca kūṣmāṇḍāśca vināyakāḥ || 34 ||
[Analyze grammar]

vetālāśca kumārāśca bhairavā gaṇakoṭayaḥ |
vīrāśca bhadradevāśca ḍākinyaḥ śākinīgaṇāḥ || 35 ||
[Analyze grammar]

yoginyo yoginaścāpi yatayaśca virāgiṇaḥ |
vetālanyaśca kūṣmāṇḍyaḥ kṛtyāśca pūtanāgaṇāḥ || 36 ||
[Analyze grammar]

durgāśca nandinaścāpi caṇḍāścaṇḍyaḥ satīgaṇāḥ |
ete yatrā'saṃkhyadāsadāsīgaṇāvasanti hi || 37 ||
[Analyze grammar]

īśānasya harasyaiva dṛṣṭā devāyanena hi |
tato vimānaṃ vyomni tad bhrāmayāmāsa bhaktarāṭ || 38 ||
[Analyze grammar]

jagādoccairharernāmā'nādikṛṣṇanarāyaṇa |
kambharānandana viṣṇo gopālabāla mādhava || 39 ||
[Analyze grammar]

bālakṛṣṇa harekṛṣṇa puruṣottama keśava |
antarātman prabhākānta śrīkānta parameśvara || 40 ||
[Analyze grammar]

harekṛṣṇa haresvāmin harenārāyaṇa prabho |
svāminnārāyaṇa nārāyaṇeśvara rameśvara || 41 ||
[Analyze grammar]

māṇikyeśvara māyeśa pārvatīśvara bhūpate |
līlāpate vibhūtīśa rādhāpate satāṃpate || 42 ||
[Analyze grammar]

śrīvallabha śrīpadmeśa śrīkṛṣṇa śrīnarāyaṇa |
śrīrāma śrīkamaleśa maṃgalāyatana prabho || 43 ||
[Analyze grammar]

ityevaṃ sa gṛṇan kṛṣṇanāmāni ca manuṃ hareḥ |
śrāvayāmāsa sarvāṃśca mokṣayāmāsa karmataḥ || 44 ||
[Analyze grammar]

divyadehamayān kṛtvā dhāmayogyān gaṇān śubhān |
viṣṇutulyān śaṃbhudāsān dāsīḥ ramāsamāstathā || 42 ||
[Analyze grammar]

preṣayāmāsa vaikuṇṭhaṃ golokaṃ cākṣaraṃ tathā |
amṛtākhyaṃ divyadhāmā'vyākṛtaṃ ca kilāsakam || 46 ||
[Analyze grammar]

sāketaṃ cāpi ye yasya yogyāstāṃstatra cairayat |
muktiṃ kṛtvā tu vai teṣāṃ nāmakīrtanato hareḥ || 47 ||
[Analyze grammar]

vimānaiḥ preṣayitvaiva tataḥ pūrvāṃ diśaṃ yayau |
ujjvalāṃ koṭisūryābhāṃ dadarśendrapurīṃ śubhām || 48 ||
[Analyze grammar]

lakṣayojanaprākāravartinīṃ smṛddhisaṃbhṛtām |
rājadhānīṃ divo ramyāṃ lokapālālayāṃ parām || 49 ||
[Analyze grammar]

sarvasuvarṇaprāsādāṃ dikpālādyadhivāsitām |
grahanakṣatratārāṇāṃ prāsādairabhiśobhitām || 50 ||
[Analyze grammar]

ketūnāṃ suravargāṇāmālayairabhitaḥ kṛtām |
mandiraiḥ sarvasiddhīnāṃ vasūnāṃ ca sumandiraiḥ || 51 ||
[Analyze grammar]

nidhīnāṃ mandiraiścāpi saptarṣīṇāṃ nivāsanaiḥ |
kṛttikānāṃ mahāsaudhairdiśāṃ prāsādakairyutām || 52 ||
[Analyze grammar]

rudrāṇāṃ cāpi sūryāṇāṃ kāmānāṃ cālayairyutām |
manūnāṃ ca kalānāṃ ca tithīnāṃ mandirairyutām || 53 ||
[Analyze grammar]

marutāṃ vālakhilyānāṃ cāruṇānāṃ nivāsanaiḥ |
devīnāmapsarasāṃ brahmasarasāṃ tathālayaiḥ || 54 ||
[Analyze grammar]

tattvānāṃ susamudyānaiḥ kalpadrumaiḥ samantataḥ |
amṛtānāṃ ca kulyābhirbrahmavāṭyabhiśobhitām || 55 ||
[Analyze grammar]

sūtairmāgadhalokaiśca bandījanaiḥ prasevitām |
bhāṭacāraṇagandharvaiḥ kimpuruṣaiśca kinnaraiḥ || 56 ||
[Analyze grammar]

sādhyadevairviśvadevaiḥ siddhaiśca rājabhiryutām |
sarvaśreṣṭhāṃ rājadhānīṃ vilokya cātisaṃbhṛtām || 57 ||
[Analyze grammar]

vividhairdehibhiḥ ramyāṃ bhinnajātīyavāsibhiḥ |
harṣaṃ prāpyā'tivegena devāyanarṣirutsukaḥ || 58 ||
[Analyze grammar]

kīrtayāmāsa nāmāni bālakṛṣṇasya vai manum |
harekṛṣṇa haresvāmin harenārāyaṇa prabho || 59 ||
[Analyze grammar]

bālakṛṣṇa harekṛṣṇa rāmakṛṣṇa janārdana |
śrīgopāla satāṃpāla kaṃbharānandana prabho || 60 ||
[Analyze grammar]

brahmapriyāpate rādhāpate ramāpate vibho |
ātmapate prāṇapate parabrahma pareśvara || 61 ||
[Analyze grammar]

sarvalokapate kṛṣṇanārāyaṇa prabhāpate |
māṇikyeśvara māyeśa sureśvareśvareśvara || 62 ||
[Analyze grammar]

śrībhūpāravatīkānta svāminnārāyaṇa prabho |
akṣareśvara mukteśa mokṣaprada mahāprabho || 63 ||
[Analyze grammar]

bālakṛṣṇa harekṛṣṇa lakṣmīkānta divaspate |
anādiśrīkṛṣṇanārāyaṇa śrīpuruṣottama || 64 ||
[Analyze grammar]

nārāyaṇeśa kṛṣṇeśa kṛṣṇavallabhasatpate |
vidyāvyāsā'vatāreśa naranārāyaṇa prabho || 65 ||
[Analyze grammar]

evaṃ nāmāni bahudhā gṛṇan tālī pravādayan |
bhrāmayan svaṃ vimānaṃ cābhitaścaindrīṃ purīṃ tadā || 66 ||
[Analyze grammar]

rādhike bhaktarāṭ devāyatanaḥ sāttvatāgraṇīḥ |
mokṣayāmāsa devāṃśca mahendrapuravāsinaḥ || 67 ||
[Analyze grammar]

divyadehān muktadehān dhāmayogyān vidhāya saḥ |
preṣayāmāsa kalpadrulatotthaiśca vimānakaiḥ || 68 ||
[Analyze grammar]

vaikuṇṭhaṃ cāmṛtaṃ cāvyākṛtaṃ golokamakṣaram |
paramaṃ dhāma muktānāṃ vāsārhaṃ kārṣṇavāllabham || 69 ||
[Analyze grammar]

dharmabhaktiyutaṃ sarvasvāminā paramātmanā |
adhiṣṭhitaṃ paraṃdhāma parameśaniṣevitam || 70 ||
[Analyze grammar]

devā naikavidhā devyo divyadehāścaturbhujāḥ |
dvibhujāścā'ṣṭahastāśca tathā ṣoḍaśabāhavaḥ || 71 ||
[Analyze grammar]

bhūtvā bhūtvā ca nāmāni śrutvā dhāma yayurhareḥ |
evaṃ svargasthitān kṛtvā muktān nāmnāṃ prakīrtanaiḥ || 72 ||
[Analyze grammar]

devāyatanabhaktaśca yayāvagnipurīṃ tataḥ |
yatrā'gnayo vibhinnāśca vasanti koṭyasaṃkhyakāḥ || 73 ||
[Analyze grammar]

garbhāgnayaśca pākānāmagnayo jāṭharāgnayaḥ |
ūṣmāgnayastathā homāgnayaḥ kṣveḍāgnayastathā || 74 ||
[Analyze grammar]

cintāgnayastathā devāgnayaścitāgnayastathā |
dāvāgnayaḥ śītavahnigaṇāścāmāgnayastathā || 75 ||
[Analyze grammar]

pretāgnayaśca devānāṃ mukharūpāgnayastathā |
pāvakaḥ pavamānaśca paviḥ śmaśānajāstathā || 76 ||
[Analyze grammar]

ghaṭāgnayaḥ sarvabhakṣā havyabhakṣāgnayastathā |
vaḍavānalarūpāśca tathā meghānalādayaḥ || 77 ||
[Analyze grammar]

ārtavā agnayaścāpi krūrāḥ saumyā gaṇāstathā |
khanyagnayaśca bhūtānāmagnayo bhinnajātayaḥ || 78 ||
[Analyze grammar]

śvetā raktāstathā kṛṣṇā nīlā pītā haridguṇāḥ |
kapīśāḥ saptajihvāśca bahujihvāḥ pradāhakāḥ || 79 ||
[Analyze grammar]

tān sarvān vīkṣya bhakteśo'mbare vimānasaṃsthitaḥ |
kīrtayāmāsa bahudhoccakairnāmāni vai hareḥ || 80 ||
[Analyze grammar]

manuṃ saṃśrāvayāmāsa hare kṛṣṇa hare hare |
bālakṛṣṇa parabrahma māṇikīrādhikāpate || 81 ||
[Analyze grammar]

yajñanārāyaṇa kṛṣṇavallabha śrīsatīpate |
parameśvara deveśa muktadhāmapate hare || 82 ||
[Analyze grammar]

prabhākānta ramākānta kamalākānta mādhava |
śrībhūlīlāpate kṛṣṇanārāyaṇa satīpate || 83 ||
[Analyze grammar]

lakṣmīnātha ca dīnānāṃ pate brahmapriyāpate |
pārvatīlalitāsvāmin vṛndāvibhūtipālaka || 84 ||
[Analyze grammar]

sarvavahnipate viṣṇo mahāviṣṇo narāyaṇa |
sarvāvatāraheto śrīpate gopālanandana || 85 ||
[Analyze grammar]

ityevaṃ bhaktarāṭ devāyatano nāma vai hareḥ |
gṛṇan saṃśrāvayāmāsa tālavādanakaiḥ saha || 86 ||
[Analyze grammar]

bhramitvā parito vahneḥ purīṃ lakṣāyatāṃ śubhām |
vahnīn vahniprajāḥ sarvā divyā bhaktaścakāra ha || 87 ||
[Analyze grammar]

dvibhujān sucaturbāhūn bahubāhūn parān śubhān |
nāmakīrtanasāmarthyāt kṛtvā datvā manuṃ hareḥ || 88 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvadā || 89 ||
[Analyze grammar]

kālamāyāpāpakarmaśatruyāmyakuhṛdbhayāt |
śūlamīnadhvajadhanuścakrasvastikavānava || 90 ||
[Analyze grammar]

brahmā'haṃ śrīkṛṣṇanārāyaṇabhakto'smi śāśvataḥ |
anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me || 91 ||
[Analyze grammar]

kṛṣṇavallabhabhaktohaṃ śrīhariḥ śaraṇaṃ mama |
ityevaṃ tu manūn tebhyo datvā muktān vidhāpya ca || 92 ||
[Analyze grammar]

vaiṣṇavān dhāmayogyāṃśca vimāneṣu niṣādya ca |
preṣayāmāsa tān dhāma vaikuṇṭhaṃ cāmṛtaṃ tathā || 93 ||
[Analyze grammar]

avyākṛtaṃ ca golokaṃ paramā'kṣaradhāma ca |
jayaśabdān prakurvanto yayuste dhāma vai hareḥ || 94 ||
[Analyze grammar]

ityevaṃ rādhike bhakto devāyatanasaṃjñakaḥ |
śrīhareścātmavedī vai mokṣakartā'bhavatpurā || 95 ||
[Analyze grammar]

aṣṭānāṃ dikprapālānāṃ dhāmabhyastāḥ prajāḥ sa hi |
mokṣayāmāsa sarvāśca preṣayāmāsa mokṣaṇam || 96 ||
[Analyze grammar]

nāmakīrtanabhaktyaiva balena śrīharestathā |
manūn datvā sa sarvebhyo vidhāya vaiṣṇavān śubhān || 97 ||
[Analyze grammar]

riktān vai tatpradeśāṃśca kārayāmāsa nāmataḥ |
na bhūto vā na ca bhāvī devāyanasamo muniḥ || 98 ||
[Analyze grammar]

ādyasṛṣṭau hi bhakto'yaṃ sañjātaḥ kṛṣṇavigrahaḥ |
atha tasyā diśaścāyaṃ bhakto vimānamāsthitaḥ || 99 ||
[Analyze grammar]

āyayau kuṃkumavāpīkṣetre harṣasamanvitaḥ |
anādiśrīkṛṣṇanārāyaṇaṃ natvā puraḥ sthitaḥ || 100 ||
[Analyze grammar]

bālakṛṣṇaḥ samutthāya taṃ bhaktaṃ pariṣasvaje |
dadau hṛdaye caraṇau hastau ca mastake tathā || 101 ||
[Analyze grammar]

prasādaṃ bhojayāmāsa gale hāraṃ dadau hariḥ |
ūrje dhavalapratipaddine tasmai hariḥ prabhuḥ || 102 ||
[Analyze grammar]

dadau pāritoṣikaṃ ca tathā''vāsaṃ nijālaye |
sa viśrāntiṃ tataścakre kārtike pūrṇimā'vadhim || 103 ||
[Analyze grammar]

rādhike paṭhanādasyā madbhaktasya camatkṛteḥ |
pāṭhanācchrāvaṇādvāpi śravaṇānmuktibhāgbhavet || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne devāyatanarṣerbhaktyā prasanno bālakṛṣṇastadvaśībhūto jalāttaṃ rarakṣa aṣṭadikpālaprajābhyaḥ śrīharernāma śrāvayitvā |
taddvārā tāsāṃ muktiṃ cakāretyādinirūpaṇanāmā viṃśatyadhikaśatatamo'dhyāyaḥ || 120 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 120

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: