Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 118 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike cā'nyaṃ camatkāraṃ hareḥ śubham |
bhaktarakṣākaraṃ śreṣṭhaṃ pāpatāpapraṇāśanam || 1 ||
[Analyze grammar]

saurāṣṭre jayanagare'bhavat santāraṇo dvijaḥ |
vedadharmarataḥ samyak pūjāvidhānatatparaḥ || 2 ||
[Analyze grammar]

ṣaṭkarmanirataḥ kathāvācane guṇakīrtane |
kathāyāḥ śravaṇe viṣṇoḥ smaraṇe pādasevane || 3 ||
[Analyze grammar]

arcane vandane dāsye sakhye cātmanivedane |
mahābhāgavataścāsīt kṛṣṇapūjāparāyaṇaḥ || 4 ||
[Analyze grammar]

svayaṃ dvijaḥ samutthāya prātarnityaṃ nadītaṭam |
gatvā snātyeva bhadrāyāṃ kṛtvā sandhyāṃ ca vandanam || 5 ||
[Analyze grammar]

jalasya kalaśaṃ mūrghni svayaṃ nītvaiva bhāvataḥ |
śālagrāmasya vai pūjāṃ svā''hṛtakusumādibhiḥ || 6 ||
[Analyze grammar]

svaghṛṣṭacandanādyaiśca karotyeva sadā dvijaḥ |
pūjāyāṃ jāyamānāyāṃ tasya patnī pativratā || 7 ||
[Analyze grammar]

taraṇyākhyā tu sāmagrīrdadātyeva hi bhāvataḥ |
jalaṃ puṣpaṃ phalaṃ cāpi vastraṃ bhūṣāṃ ghṛtādikam || 8 ||
[Analyze grammar]

putrī tasya taralikā kanyā kumārikā satī |
śīghraṃ pūjāsamayādvai pūrvamutthāya nityadā || 9 ||
[Analyze grammar]

snātvā natvā svapitarau devaṃ natvā'tibhāvataḥ |
cullikāṃ vahniyuktāṃ ca vidhāya tvaritā satī || 10 ||
[Analyze grammar]

dugdhapākaṃ pūrikāśca paktvā naivedyamuttamam |
samarpayati kṛṣṇāya viṣṇave cātibhaktitaḥ || 11 ||
[Analyze grammar]

dvitīyā kanyakā nāmnā kumudā sarvadā prage |
gāṃ nijāṃ dohayitvaiva kṣīraṃ dadāti cārcane || 12 ||
[Analyze grammar]

dugdhasārādikaṃ kṛtvā nityaṃ dadāti cārcane |
putrastasya vinodaśca devapuṣpadrumāśraye || 13 ||
[Analyze grammar]

jalasecanakāryādi karotyeva tu sevanam |
pātrāṇāṃ mañjanaṃ dhūpaṃ dīpaṃ jalārpaṇādikam || 14 ||
[Analyze grammar]

karoti sarvadā pārśve pituḥ sthitvā yathāsthalam |
dvitīyastasya putro'pi vasantarṣiśca vaiṣṇavaḥ || 1 || || 81 ||
[Analyze grammar]

vāyudānaṃ vyajanena karoti pūjanādiṣu |
makṣikādrāvaṇaṃ cāpi śarkarātulasīdalam || 16 ||
[Analyze grammar]

phalānyapi dadātyeva yathāpekṣaṃ ca sevanam |
atha pūjottaraṃ sarve kurvanti stavanaṃ prabhoḥ || 17 ||
[Analyze grammar]

pradakṣiṇaṃ daṇḍavacca puṣpāñjaliṃ dadatyapi |
kṣamāyāñcāṃ prakurvanti tato nṛtyanti vai mudā || 18 ||
[Analyze grammar]

vādayanti suvādyāni kīrtayanti pragītikāḥ |
gāyanti tālamānādyairvividhairnartanaiḥ sadā || 19 ||
[Analyze grammar]

evaṃ saṃpūjayitvā ca ramākāntaṃ sadā patim |
tataḥ prasādaṃ bhaktebhyaḥ saṃvibhajya pradāya ca || 20 ||
[Analyze grammar]

gṛhiṇaste samaśnanti śarkarānnajalādikam |
madhyāhne ca tathā sāyaṃ pūjayanti vidhānataḥ || 21 ||
[Analyze grammar]

jīvikārthaṃ tu divase yatante'pekṣitaṃ manāk |
evaṃ prayāte samaye bhagavān puruṣottamaḥ || 22 ||
[Analyze grammar]

suprasanno'tibhaktyaiva sākṣād babhūva caikadā |
āṣāḍhe kṛṣṇapakṣe vai rātrāvekādaśīvrate || 23 ||
[Analyze grammar]

mukuṭaṃ dhārayan ramyaṃ vakraṃ sauvarṇamuttamam |
mayūravaryapicchāgraṃ maṇiratnādiśobhitam || 24 ||
[Analyze grammar]

kuṇḍale makarākāre dadhan ramye tu karṇayoḥ |
tilakaṃ kauṃkuma madhye bhāle bibhrat sucandrakam || 25 ||
[Analyze grammar]

mandahāsyānano divyasmerākarṣitamānasaḥ |
kaṇṭhe sukaustubhahārān tūlasīpatramālikāḥ || 26 ||
[Analyze grammar]

sauvarṇahāramālālīn dadhan kaṭyāṃ tu mekhalām |
sauvarṇīṃ kaṭake cāpi bhujayośca prakoṣṭhayoḥ || 27 ||
[Analyze grammar]

śṛṃkhale svarṇaje ramye'ṅgulīyakormikāḥ kare |
yaṣṭiṃ ca pauraṭīṃ muktāmāṇikyahīrakānvitām || 28 ||
[Analyze grammar]

pāduke ramyasauvarṇajanite dhārayan hariḥ |
pītāmbaraśca ruciro vyadṛśyata yadṛcchayā || 29 ||
[Analyze grammar]

tejomaṇḍalamadhyastho dāsadāsīgaṇārcitaḥ |
yuvā rājādhirājaśca rādhāramādisevitaḥ || 30 ||
[Analyze grammar]

tato bhaktān tirobhāvya kiśoro'bhūt svayaṃprabhuḥ |
bālakṛṣṇasvarūpaḥ śrīmahārājādhirājakaḥ || 31 ||
[Analyze grammar]

kiśoro bhagavān kṛṣṇo dadau mantraṃ svayaṃ prabhuḥ |
 oṃ namaḥ śrīkṛṣṇanārāyaṇāya ravāmine svāhā || 32 ||
[Analyze grammar]

dadau ca mastake hastaṃ prabhustatra tiro'bhavat |
evaṃ tato dinānnityaṃ prārabhyoṣaḥsamarcane || 33 ||
[Analyze grammar]

pūjāyāṃ śrīmahārājo nityamāyāti keśavaḥ |
kiśoraḥ śrīkṛṣṇanārāyaṇaḥ śrībhūprasevitaḥ || 34 ||
[Analyze grammar]

sarvopacārān gṛhṇāti pūjāyāmarpitāni vai |
śrāvaṇe bhādrake māse tathā''śvine'pi vai prabhuḥ || 35 ||
[Analyze grammar]

pūjāṃ teṣāmamāyāṃ vai gṛhītvā prāha tān hariḥ |
ūrjakṛṣṇadalāṣṭamyāṃ mama janmamahotsavaḥ || 36 ||
[Analyze grammar]

caturdaśo'śvasarasastaṭe'kṣarākhyabhūtale |
bhaviṣyatīti yuṣmābhiścāgantavyaṃ mama gṛham || 37 ||
[Analyze grammar]

pitṛbhyāṃ cāpi kanyābhiḥ putraiḥ saha mamālaye |
āgamiṣyanti trailokyeśvarā mamārcanāya yat || 38 ||
[Analyze grammar]

ityuktvā bhagavāṃstebhyo bhaktebhyo'tha tiro'bhavat |
bhaktāste tīrthayātrārthaṃ samutsukāstato'bhavan || 39 ||
[Analyze grammar]

ṣaṣṭhyāṃ prasādhya pātheyaṃ gṛhaṃ pidhāya tālakaiḥ |
upadāḥ subhagā gṛhya padbhyāṃ prasthānamācarat || 40 ||
[Analyze grammar]

saptamyāṃ sāyamevaite prāpustvaśvasarovaram |
dṛṣṭvā kuṃkumavāpīṃ ca tathā śrīlomaśāśramam || 41 ||
[Analyze grammar]

ṛṣīn satīḥ sādhujanān devān devālayān bahūn |
kṣetrapān kṣetrarakṣāṃśca nagaraṃ vāṭikādikāḥ || 42 ||
[Analyze grammar]

udyānāni vicitrāṇi daivivṛkṣavanāni ca |
yajñaśālāḥ kathāśālā dharmaśālā mahālayān || 43 ||
[Analyze grammar]

dṛṣṭvā śrīkambharālakṣmīṃ śrīgopālaṃ hariṃ tathā |
daivīṃ bhūmiṃ vilokyaiva brahmapriyāśca kanyakāḥ || 44 ||
[Analyze grammar]

vimānāni sudivyāni muktān saudhān samantataḥ |
avāpuḥ paramāścaryaṃ parameśvaramadbhutam || 45 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ natvā''rcya vai tataḥ |
satkṛtā bhojitāstena nārāyaṇena te janāḥ || 46 ||
[Analyze grammar]

nyūṣuḥ rātriṃ mahīmānagṛhe saudhe'tisundare |
cakrurjāgaraṇaṃ rātrau saptamyāṃ premavihvalāḥ || 47 ||
[Analyze grammar]

dadṛśurvyomamārgeṇa vimānānyāgatāni te |
yeṣu muktāstvakṣarasya tathā golokavāsinaḥ || 48 ||
[Analyze grammar]

vaikuṇṭhasya tathā muktā vairājā'mṛtavāsinaḥ |
brahmaviṣṇumaheśādyā īśvarāḥ pitarastathā || 49 ||
[Analyze grammar]

ṛṣayaḥ svargiṇo devā mervāśrayāḥ surādayaḥ |
dikpālā lokapālāśca mānavāḥ sādhavo'malāḥ || 50 ||
[Analyze grammar]

siddhāḥ sādhvyaḥ satīnāryaḥ sāṃkhyayoginya ityapi |
nadā nadyaśca tīrthāni samudrāḥ ṛtavastathā || 51 ||
[Analyze grammar]

māsā guṇā araṇyāni pātālavāsino'surāḥ |
divyā bhaktāstathā daityā dānavāścāraṇādayaḥ || 52 ||
[Analyze grammar]

rājāno divyabhaktāśca saṃsthitāḥ santi yeṣu vai |
tādṛśāni vimānāni sūryacandranibhāni vai || 53 ||
[Analyze grammar]

kumārīgaṇagītaiścodghoṣitāni śubhāni ca |
vādyanādātiśabdāni vyomno'vaterurakṣare || 54 ||
[Analyze grammar]

kṣetre kuṃkumavāpyāstu sannidho vai sahasraśaḥ |
teṣāṃ prabhāḥ prakāśāśca koṭicandrasamāstadā || 55 ||
[Analyze grammar]

abhavan gagane bhūmau nagare sarvato diśi |
rajomātraṃ nāndhakārastatrā'bhūddhāmasadṛśe || 56 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrībhagavān prabhuḥ |
tathā gopālakṛṣṇākhyaḥ pitā mātā tu kambharā || 57 ||
[Analyze grammar]

santoṣā ca svasā bhrātā bhagavāṃśca śukastathā |
vallabhaścā'tha vai hemantako'pi bhagavāṃstathā || 58 ||
[Analyze grammar]

dāsau dvau mañjulā haṃsā saguṇā ca sakhīgaṇaḥ |
svāgataṃ vāsamarghyaṃ ca madhuparkaṃ daduḥ sukham || 59 ||
[Analyze grammar]

atha vai brāhmasamaye vedānūcurmaharṣayaḥ |
tadā maṃgalatūryāṇi tvavādyanta samantataḥ || 60 ||
[Analyze grammar]

munayo bhajanaṃ cakruḥ sādhavo dhyānamācaran |
janāścāpi mahīmānā yayuḥ snātuṃ sarovaram || 61 ||
[Analyze grammar]

santāraṇo dvijaścāpi taraṇistasya bhāminī |
taralā ca kumudā ca vinodaśca vasantakaḥ || 62 ||
[Analyze grammar]

sarve te vai kuṭumbaṃ ca smṛtvā kṛṣṇanarāyaṇam |
yayuḥ snātuṃ cāśvapaṭṭasarovarajale tadā || 63 ||
[Analyze grammar]

naukāmādāya śabaraṃ tīrasthaṃ te vyalokayan |
vihartumānasā vārdhau nāvamāruruhuśca te || 64 ||
[Analyze grammar]

śulkaṃ datvā niṣeduśca nāviko nāvamairayat |
jalamadhye gatā naukā krośādapyadhikaṃ yadā || 65 ||
[Analyze grammar]

tadā naukā aparāśca mānavairadhirohitāḥ |
śataśaścāpi saraso madhye taṭe samantataḥ || 66 ||
[Analyze grammar]

viharanti sma jaladhau sukhānnanu sarovare |
yadṛcchayā mahatyā sā naukayā saha vai tadā || 67 ||
[Analyze grammar]

āghātaṃ sahasā prāpya vakrā cādhomukhī kṣaṇāt |
abhavat tadbhayenaite naukāsthāḥ sahasā tadā || 68 ||
[Analyze grammar]

ekapārśve'pasasruśca patitāḥ salilāntare |
naukā'pi jalamadhye sā magnā jalaprapūritā || 69 ||
[Analyze grammar]

atropāyo na caivā'sti samuddhartuṃ tadā hi tān |
mahatyā naukayā cāpi tathā naukābhireva ca || 70 ||
[Analyze grammar]

sahasā tatra te sarve dhīvaraiḥ parimārgitāḥ |
agādhe tu jale tatra magnāḥ ṣaḍeva tatkṣaṇāt || 71 ||
[Analyze grammar]

taraṇasya kalāṃ naite jānanti tena hetunā |
sarasyeva tale magnā dhīvarāṇāṃ na hastagāḥ || 72 ||
[Analyze grammar]

abhavaiṃste tale magnāḥ papurjalaṃ viśeṣataḥ |
sasmaruḥ śrīkṛṣṇanārāyaṇaṃ śrīparameśvaram || 73 ||
[Analyze grammar]

ārttihaṃ trāṇakartāraṃ nirādhārajalāntare |
tuṣṭhuvurmanasā mṛtyupāśādhīnāśca vai harim || 74 ||
[Analyze grammar]

jalamagnāṃ mahīṃ yaśca samuddadhāra sūkaraḥ |
jalasthāṃ ca mahānaukāṃ jagrāha makaraśca yaḥ || 75 ||
[Analyze grammar]

jalamagnaṃ mahāśailaṃ pṛṣṭhe kūrmo dadhāra yaḥ |
jalamagnaṃ gajaṃ bhaktaṃ yo rarakṣa prabhurhariḥ || 76 ||
[Analyze grammar]

jalamagnaṃ ca vaṇijaṃ rarakṣa bhagavāṃstu yaḥ |
jalamagnaṃ mahādeśaṃ coṣṭrālayaṃ rarakṣa yaḥ || 77 ||
[Analyze grammar]

jalamagnaṃ nṛpaṃ yaśca rarakṣodayanaṃ purā |
māṃjhāṃbikāṃ jalamagnāṃ samudre saṃrarakṣa yaḥ || 78 ||
[Analyze grammar]

evaṃ cānyān jalamagnān rarakṣa vahudhā prabhuḥ |
nijabhaktān yadi satyān manyase tvaṃ narāyaṇa || 79 ||
[Analyze grammar]

tadā'smān dayayā kṛṣṇa santāraya jalāntarāt |
mṛtyuste sarvadā'dhīnaḥ kālaste kavalastathā || 80 ||
[Analyze grammar]

jalaṃ prāṇanirodhaśca tava śaktivaśau sadā |
antarātmā bhavānāste tvakālamṛtyuhārakaḥ || 81 ||
[Analyze grammar]

hara duḥkhāni deveśa yadi trātuṃ hi manyase |
tvaṃ naukāstvaṃ mahāprāṇastvaṃ jīvastvaṃ ca jīvanam || 82 ||
[Analyze grammar]

tvameva jalamadhye vai prahlādaṃ prāṇado'bhavaḥ |
nāsti stutestu samayaḥ prāṇā jalanirodhitāḥ || 83 ||
[Analyze grammar]

sthairyaṃ yānti hṛdātmā ca mūrdhānaṃ pratigacchati |
kṣaṇaṃ mṛtyormadhyavarti vidyate nā'dhikaṃ tataḥ || 84 ||
[Analyze grammar]

ityevaṃ te jalamadhye rādhike'tīva mūrchitāḥ |
stutvā'rpaṇaṃ ca śaraṇaṃ jagmuḥ śrīkambharāsutam || 85 ||
[Analyze grammar]

sarvajño bhagavān śrīśo bālakṛṣṇastvarāyutaḥ |
dhṛtvā vai kāmaṭhaṃ rūpaṃ mahākacchapamuttamam || 86 ||
[Analyze grammar]

ṣaḍbhaktān sahasā pṛṣṭhe dhṛtvā tāṃśca jalopari |
ānayāmāsa bhagavān nirnaukājalamastake || 87 ||
[Analyze grammar]

mūrchāṃ jalaṃ ca sahasā bālarūpadharaḥ prabhuḥ |
hastābhyāṃ ca muhuḥ spṛṣṭvā vārayāmāsa tatkṣaṇam || 88 ||
[Analyze grammar]

pītaṃ jalaṃ vilīnaṃ ca karasparśanamātrataḥ |
mūrchā dūra gatā cāpi bhānavanto'bhavaṃśca te || 89 ||
[Analyze grammar]

svastidā mahati kūrme sthitān dadṛśurantike |
bālaṃ gopālakṛṣṇasya rakṣakaṃ dadṛśustathā || 90 ||
[Analyze grammar]

divarūpadharaṃ kṛṣṇaṃ dṛṣṭvā śāntiṃ parāṃ yayuḥ |
mārgayadbhirjanaiḥ ṣaṭ te dṛṣṭā vai kamaṭhopari || 91 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇena rakṣitā iti |
sahasā te tadā yātā naukāyāṃ kūrmapṛṣṭhataḥ || 92 ||
[Analyze grammar]

jagṛhustān nāvikā vai kūrmaścā'dṛśyatāṃ gataḥ |
śaṃkhacakragadāpadmadharo'bhūd bhagavān hi saḥ || 93 ||
[Analyze grammar]

sarvaireva kṣaṇaṃ dṛṣṭaḥ kūrmo jalāntare naraḥ |
bālakṛṣṇe layaṃ yātaścaivaṃ dṛṣṭo janaistataḥ || 94 ||
[Analyze grammar]

naukayā tān samagṛhya tīramānīya tatyajuḥ |
āścaryaṃ śrībālakṛṣṇacamatkārātmakaṃ prajāḥ || 95 ||
[Analyze grammar]

āvidan rakṣakaṃ kṛṣṇaṃ bhejurvai bhāvatastataḥ |
atha janmotsavapūjāṃ kartuṃ tataśca maṇḍape || 96 ||
[Analyze grammar]

āyayurīśvarā muktā devā devyaśca dehinaḥ |
pūjanaṃ sarvavastvādyairvyadhuścārārtrikaṃ vyadhuḥ || 97 ||
[Analyze grammar]

upadāścārpayāmāsustathā pradadurāśiṣaḥ |
śrīgopālo mahīmānān bhojayāmāsa sarvaśaḥ || 98 ||
[Analyze grammar]

datvā dānāni bahūni matvopakṛtimuttamām |
sarvān visarjayāmāsa mahīmānān yayuśca te || 99 ||
[Analyze grammar]

santāraṇo dvijastatra bālakṛṣṇāya vai tadā |
kanyādvayamataṃ jñātvā kanyādvayaṃ dadau mudā || 100 ||
[Analyze grammar]

jagrāha bhagavān kanyāratnadvayaṃ śriyaḥ patiḥ |
kanyake kṛtakṛtye ca sañjāte patilābhataḥ || 101 ||
[Analyze grammar]

lomaśasyā''śrame cobhe lomaśāya harirdadau |
rakṣituṃ kanyake brahmapriyābhiḥ saha mādhavaḥ || 102 ||
[Analyze grammar]

santāraṇaḥ sapatnīkaḥ saputraḥ śrīharestadā |
pūjāṃ janmotsavaṃ kṛtvā dṛṣṭvā kṛteṣṭako'bhavat || 103 ||
[Analyze grammar]

ājñāmādāya sa vipro yayau jayantapattanam |
rādhike tanmahātīrthaṃ śubhaṃ santāraṇābhidham || 104 ||
[Analyze grammar]

abhavad yatra vai kūrmo rājate bhagavān svayam |
tīre mandiramadhye ca snānāt saṃsāratārakaḥ || 105 ||
[Analyze grammar]

paṭhanācchravaṇāccāpi pāpatāpātsa tārayet |
smaraṇādasya mokṣaḥ syāt kiṃ punaḥ sevanātprabhoḥ || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne'śvapaṭṭasarovare caturdaśavarṣīyabālakṛṣṇāṣṭamīprātaḥkāle jalamagnānāṃ santāraṇādiviprāṇāṃ kūrmarūpeṇoddharaṇamityādi |
nirūpaṇanāmā'ṣṭādaśādhikaśatatamo'dhyāyaḥ || 118 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 118

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: