Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 111 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike divyakiśoraṃ darśanaṃ param |
paradhāmagataṃ rūpaṃ darśayāmāsa mādhavaḥ || 1 ||
[Analyze grammar]

rūpānurūpāvayavaṃ koṭikāmāśrayaṃ śubham |
sarvatejomayaṃ sarvānandaśāntidayābhṛtam || 2 ||
[Analyze grammar]

apārakaruṇāyuktaṃ tathā vātsalyaśevadhim |
anantānanta sauhārdasnehapremaprapūritam || 3 ||
[Analyze grammar]

sarvagandharasādyuktaṃ sarvapuṣṭibalānvitam |
sarvābhṛtaprasavaṃ ca sarvasparśasukhapradam || 4 ||
[Analyze grammar]

mukuṭādivibhūṣābhiḥ śobhitaṃ ca manoharam |
divyāmbarasuśobhaṃ ca sarvacihnavirājitam || 5 ||
[Analyze grammar]

rādhālakṣmīyutaṃ pārśve prabhāpāravatīyutam |
māṇikīsahitaṃ divyaṃ brahmapriyābhivanditam || 6 ||
[Analyze grammar]

asaṃkhyamuktadhāmādiprastutaṃ cāvatārakaiḥ |
pārṣadairīśvaraiḥ sarvairīśvarībhirnataṃ tathā || 7 ||
[Analyze grammar]

saguṇairnirguṇaistattvaiḥ sṛṣṭipālaiḥ pravanditam |
ṛṣibhiḥ pitṛbhirdevairmānavairjaḍacetanaiḥ || 8 ||
[Analyze grammar]

pātālavāsibhiścāpi śaktibhiśca stutaṃ prabhum |
sarvaṃ yatra mamau sūkṣmaṃ yasmācca niryayāvidam || 9 ||
[Analyze grammar]

sarvātmakaṃ tataḥ sūkṣmaṃ camatkāraprapūritam |
sarvāścaryāśritaṃ bālakṛṣṇaṃ śrīkambharāsutam || 10 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ cāśvapaṭṭasarovaram |
divyākṣaraṃ paraṃ kṣetraṃ darśayāmāsa vai prabhuḥ || 11 ||
[Analyze grammar]

pitṛkanyā viṃśatiśca daśasāhasrasevikāḥ |
sarvāstāḥ pitṛputryo vai mumuhuḥ śrīharau tadā || 12 ||
[Analyze grammar]

vavrire kāntamātmānaṃ sarvātmavallabhaṃ prabhum |
prajākanyāḥ koṭisaṃkhyā vavrire kāntameva tam || 13 ||
[Analyze grammar]

aryamṇā ca prajābhiśca bālakṛṣṇāya cārpitāḥ |
anādiśrīkṛṣṇanārāyaṇena svīkṛtāśca tāḥ || 14 ||
[Analyze grammar]

kṛtakṛtyā abhavaṃśca prāptavyaḥ prāpta eva yat |
bhagavān svavimāneṣu tābhyo vāsaṃ tadā dadau || 15 ||
[Analyze grammar]

athā'ryamāṇa bhagavānāha kārukaparvate |
sindhumūle sadā mūtyā stheyaṃ tvayā'tra bhūtaye || 16 ||
[Analyze grammar]

trītarājye cāruṇānāṃ rakṣārthaṃ paścime sthale |
aryamaṃstava rājyaṃ tad bhaviṣyati sukhāvaham || 17 ||
[Analyze grammar]

ityevaṃ bhagavān kṛṣṇanārāyaṇastu bhāsvate |
aryamṇe pradadau kurukarādriṃ sindhupārśvagam || 18 ||
[Analyze grammar]

āruṇā divyavasanā divyarūpāśca tatstriyaḥ |
prāpya tat sundaraṃ sthānaṃ mumudurdevatā iva || 19 ||
[Analyze grammar]

kaṃ sukhaṃ tatpradā yā aśmanām irā kṣitiḥ śubhā |
kaśmerā parvatabhūmiḥ kāruparvataśobhanā || 20 ||
[Analyze grammar]

tatrā'ryamā svayaṃ vāsaṃ cakre śrīsahitaḥ sadā |
śrībhūmiḥ pāvanī sā cā'bhavacchrīnagarī sadā || 21 ||
[Analyze grammar]

evaṃ sarvaṃ vyavasthāpya haristīrthavidhitsayā |
vidhāpayituṃ tīrthāni nadīrnadān sarāṃsi ca || 22 ||
[Analyze grammar]

prajāḥ svasvapradeśāṃśca gantumājñāpya vai tataḥ |
vimānairniryayau kṛṣṇo yātumādiśya vai nṛpān || 23 ||
[Analyze grammar]

brahmapriyākumārībhirdevapitrarṣibhiḥ saha |
sasnau sa brahmaputryāṃ vai lāśahākhyasarojale || 24 ||
[Analyze grammar]

tataḥ sasnau sindhumūle tataśca terimājale |
āmūrāyā jale sasnau homāṃgāyā jale tataḥ || 25 ||
[Analyze grammar]

mahatyāśca jale aṃgaśikṣāṃgāyā jale tataḥ |
śikṣāṃgāyā jale sasnau manikaṅgvā jale tataḥ || 26 ||
[Analyze grammar]

pannāmnyāśca jale cāpi śālāvatyā jale'pi ca |
irāvatyā jale snātvā sundarāraṇyamāyayau || 27 ||
[Analyze grammar]

pitṛkanyā hariḥ prāha bhavatyo'tra mama priyāḥ |
dvirūpiṇyo bhavantveva mūlacchāyātmikāḥ śubhāḥ || 28 ||
[Analyze grammar]

mūlātmikā mama kṣetre vasantu tu mayā saha |
chāyātmikā nadīrūpā vasantu tīrthabhūmigāḥ || 29 ||
[Analyze grammar]

brahmaputrī lavahītā candrāvatī irāvatī |
śālāvatī mīnakaṅgū lāṭiśā kāniśā tathā || 30 ||
[Analyze grammar]

māpīṃgā cāpi sīkyāṃgā aṃgasvāṃgā harāṃgikā |
mauktikā tārimā cāpi pannāmā tvāṃgahā tathā || 31 ||
[Analyze grammar]

mannāmnī maṇivarṇā ca raṃgavarṇā ca sundarī |
etāḥ sarvāḥ svanāmnaiva khyātiṃ yāsyatha me priyāḥ || 32 ||
[Analyze grammar]

bhavatibhyo mayā dattaṃ sāmarthyaṃ pāpanāśakam |
mokṣadaṃ puṇyadaṃ smṛddhipradaṃ putrādisampradam || 33 ||
[Analyze grammar]

bhavatīnāṃ mahimānaṃ kathayāmi mama priyāḥ |
yāsāṃ sākṣāddhareryogo divyatāpādakaḥ śubhaḥ || 34 ||
[Analyze grammar]

muktatādāyako yogo yāsāṃ nārāyaṇena vai |
tāsāṃ vai divyatā nityamuktatā kamalāsamā || 35 ||
[Analyze grammar]

rādhikayā samā lakṣmyā samāḥ śriyā samāstathā |
yūyaṃ prabhāsamā divyā yūyaṃ pāravatīsamāḥ || 36 ||
[Analyze grammar]

yūyaṃ vai māṇikītulyā mama prāṇasamāḥ priyāḥ |
yuṣmatsaṃsargamāptānāṃ mama dhāmni nivāsanam || 37 ||
[Analyze grammar]

bhavatīnāṃ jale snātā ye pakṣipaśavo janāḥ |
kīṭāḥ pataṃgajantvādyāste yāsyanti paraṃ padam || 38 ||
[Analyze grammar]

yathā gaṃgā ca yamunā yathā sarasvatī satī |
tathā yūyaṃ sarvamokṣapradā divyāḥ stha tārikāḥ || 39 ||
[Analyze grammar]

yathā ca gaṇḍakī śreṣṭhā gomatī svarṇalekhikā |
tathā yūyaṃ sadā me vai nivāsārhāḥ stha yoṣitaḥ || 40 ||
[Analyze grammar]

mama mūrterjalaṃ yadvat tattathaiva ca vo jalam |
brahmakamaṇḍaluvārisadṛśaṃ vo jalaṃ śubham || 41 ||
[Analyze grammar]

virājāyā yathā vāri brahmahradajalaṃ yathā |
pāvanaṃ vo jalaṃ yadvadāmūla vārdhisaṃgamāt || 42 ||
[Analyze grammar]

mahāpāpātipāpānāṃ ghātahatyādibhāvinām |
akṛtyajāyamānānāṃ kṣālanaṃ vo jale sadā || 43 ||
[Analyze grammar]

pītaṃ spṛṣṭaṃ tathā dṛṣṭaṃ ghrātaṃ cācamanīkṛtam |
kaṇamātrajalaṃ vo'stu pāvakaṃ mama yogataḥ || 44 ||
[Analyze grammar]

āsurā rākṣasā daityā mlecchāḥ pāpāśca dānavāḥ |
śuddhimeṣyanti salilādbhavatīnāṃ yuge yuge || 45 ||
[Analyze grammar]

pretā bhūtā rākṣasādyā asadgatigatāstathā |
yadākadācit snānena muktimeṣyanti vai kṣaṇāt || 46 ||
[Analyze grammar]

śālāvatyā cāṃgaśikṣāyā madhye tu mayā kratuḥ |
menakāṃgātaṭe yatra prathamastu kṛtaḥ śubhaḥ || 47 ||
[Analyze grammar]

tathātra lāśahānāmnastaḍāgasya samīpataḥ |
dvitīyo'yaṃ mahāyajñaḥ kṛto vai vaiṣṇavaḥ śubhaḥ || 48 ||
[Analyze grammar]

ādyā vaikuṇṭhasadṛśī golokena samā parā |
bhūmirdivyā bhavatīnāṃ yogācca mokṣasadṛśī || 49 ||
[Analyze grammar]

tatratyāśca prajāḥ sarvā mama pārṣadarūpiṇī |
mama brahmapriyātulyāḥ satyaḥ sādhvyaḥ striyo'pi ca || 50 ||
[Analyze grammar]

bālā madbālatulyāśca vṛddhā me vṛddhasadṛśāḥ |
samānā me samabhāvāḥ pāvanā mama yogataḥ || 51 ||
[Analyze grammar]

bhavatīnāṃ taṭe vāsaṃ kurvāṇā dehinaḥ khalu |
jarā'ṇḍasvedabhedotthāścatvāro'pi prajīvinaḥ || 52 ||
[Analyze grammar]

pāvanā me bhaktiyuktā viṣṇutulyā matā mama |
bhavatīnāṃ jale vāsaṃ kurvāṇā jantavastu ye || 53 ||
[Analyze grammar]

sadā vaikuṇṭhavāsāste bhaviṣyanti na saṃśayaḥ |
bhavatīnāṃ kaṇavyāptāḥ pavanā yānti yaddiśam || 54 ||
[Analyze grammar]

te deśāḥ pāvanā viṣṇulokatulyā hi dehinām |
bhavatīnāṃ jale yeṣāmasthikhaṇḍaḥ patedapi || 55 ||
[Analyze grammar]

yadvā bhasma śavasyāpi patetsvalpaṃ yadā tadā |
te jīvāḥ pāvanā bhūtvā yāsyanti mama dhāma vai || 56 ||
[Analyze grammar]

bhavatīnāṃ smaraṇena prātarnāmnā tu yāḥ prajāḥ |
yatra kvāpi kariṣyanti snānaṃ vāpījalādiṣu || 57 ||
[Analyze grammar]

gṛhe vā parvate'raṇye samudre yānavāhane |
brahmaputryādināmneva te prāpsyanti kratoḥ phalam || 58 ||
[Analyze grammar]

atha gaṃgā cājanābhe abrikte ca narāyaṇī |
irāvatī brahmadeśe trivitte brahmaputrikā || 59 ||
[Analyze grammar]

śyāmadeśe menakāṃgā prācīneṃ'gaśivāṃgikā |
sarvāstā gomatītulyā golokā''vāsadāyikāḥ || 60 ||
[Analyze grammar]

sarvatīrthaphalaṃ yāyāt snātvā smṛtvā'pi mānavaḥ |
bhavatīnāṃ taṭe kaścid dāsyatyapi ca ḍhabbukam || 61 ||
[Analyze grammar]

koṭimudrāpradānasya phalamāpsyati mānavaḥ |
rūpyakaṃ vā svarṇamudrāṃ ratnaṃ ca hīrakaṃ ca vā || 62 ||
[Analyze grammar]

mauktikaṃ cāpi māṇikyaṃ maṇiṃ tāmraṃ varāṭikām |
dāne dāsyanti ye tīre teṣāṃ koṭiguṇaṃ phalam || 63 ||
[Analyze grammar]

vastraṃ bhūṣāḥ kajjalādi śṛṃgāraṃ candanādikam |
pāduke vāhanaṃ vāpi tathopakaraṇādikam || 64 ||
[Analyze grammar]

gṛhaṃ gṛhasya sāmagrīścānnaṃ rasaṃ ca bhojanam |
yo vā dāsyati bhāvena tasya puṇyamanantakam || 65 ||
[Analyze grammar]

gajaṃ cāśvamajāṃ dhenuṃ dogdhrīṃ kanyāṃ ca vāṭikām |
dāne dāsyati tīre vastasya puṇyamanantakam || 66 ||
[Analyze grammar]

vidyāṃ vidyārthināṃ cāpi sāhāyyaṃ pāṭhaśālikām |
dāsyati vastaṭe teṣāṃ svargaṃ syāt samanantakam || 67 ||
[Analyze grammar]

ahaṃ nārāyaṇaḥ svāmī jalāddhastacatuṣṭaye |
tīre dānapradātāro yāsyanti mama dhāma te || 68 ||
[Analyze grammar]

nārīṇāṃ cāpi bālānāmanāthānāṃ ca yoginām |
sādhvīnāṃ ca satāṃ sevāṃ kartavyā'nantapuṇyadā || 69 ||
[Analyze grammar]

anaṃgānāmadhanānāmagṛhāṇāmanāyuṣām |
sevanaṃ vastaṭe kāryaṃ tasya puṇyamanantakam || 70 ||
[Analyze grammar]

māghe pūrvadale yajñaḥ prathamaḥ pañcamītithau |
samārabdho menakāṃgātaṭe tatra dine tu yaḥ || 71 ||
[Analyze grammar]

kariṣyati kratuṃ tatra vaiṣṇavaṃ raudrameva vā |
svargarājyaṃ brahmarājyaṃ prāpsyanti mokṣaṇaṃ tathā || 72 ||
[Analyze grammar]

ekādaśyāṃ samāptiśca kṛtā tasyeti taddine |
bhojanādīni dāsyanti prāpsyanti paramāṃ gatim || 73 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ pārāyaṇaṃ tataḥ |
ārabhya kārayiṣyanti prāpsyanti mama dhāma te || 74 ||
[Analyze grammar]

mandire mama tatraivotsavaṃ ca mama sannidhau |
kārayiṣyanti ye bhaktāsteṣāṃ mokṣastu śāśvataḥ || 75 ||
[Analyze grammar]

dṛḍhaṃ ca mandiraṃ nūnaṃ kārayitvā tu tattaṭe |
lakṣmīrādhāprabhāpāravatīśrīmāṇikīyutam || 76 ||
[Analyze grammar]

saptamūrtisvarūpaṃ mā sthāpayiṣyanti ye janāḥ |
tebhyo dhāma paraṃ sthānaṃ dāsyāmi mama śobhanam || 77 ||
[Analyze grammar]

pūjāpravāhaṃ vṛttiṃ ca jīvanaṃ dānabhojanam |
dāsyanti ye bhavatīnāṃ taṭe manmandire janāḥ || 78 ||
[Analyze grammar]

tebhyaḥ svargāṇi ramyāṇi dhāmāni dyutimanti ca |
dāsyāmyajasraṃ divyāni śāśvatāni na saṃśayaḥ || 79 ||
[Analyze grammar]

mandire dīpadānaṃ ca bhavatīnāṃ jale tathā |
dīpadānaṃ kariṣyanti teṣāṃ cakṣurhi śāśvatam || 80 ||
[Analyze grammar]

sarvaṃ jñānamayaṃ divyaṃ vidhāsye muktidaṃ śubham |
tulasīṃ campakaṃ padmaṃ tadudyānaṃ phalānvitam || 81 ||
[Analyze grammar]

kārayiṣyanti ye bhaktāstānnayiṣyekṣarālayam |
mama vaiṣṇavabhaktānāṃ pūjāṃ bhojanadakṣiṇām || 82 ||
[Analyze grammar]

sevāṃ pādasya dāsyaṃ vā kariṣyanti tu ye janāḥ |
sādhvīnāṃ vā pārṣadānāṃ kariṣyanti prasevanam || 83 ||
[Analyze grammar]

annadhanā'mbareṣṭādyaistānnayiṣye'kṣaraṃ padam |
bhavatīnāṃ taṭe ramye grāme cāvasathādiṣu || 84 ||
[Analyze grammar]

sādhurūpeṇa satataṃ vicariṣyāmi vallabhaḥ |
sādhvīrūpeṇa me patnyo vicariṣyanti sarvadā || 85 ||
[Analyze grammar]

tāsāṃ pūjā'nnadānādyaiḥ kāryā svaśreyase janaiḥ |
bhavatīnāṃ jale tāśca snāsyanti tīrthahetave || 86 ||
[Analyze grammar]

mama bhaktāvatārāśca me'vatārā yuge yuge |
snāsyanti bhavatīnāṃ vai salileṣu punaḥ punaḥ || 87 ||
[Analyze grammar]

māghe saritsu caitāsu ye tu snāsyanti dehinaḥ |
teṣāṃ pāpāni vilayaṃ yāsyanti koṭijanmanām || 88 ||
[Analyze grammar]

nadīnāṃ saṃgamādau ca kuṃbhalagne tu ye janāḥ |
snāsyanti dūrato gatvā yāsyanti paramaṃ padam || 89 ||
[Analyze grammar]

mayā kṛpayā pitṛkanyāstīrthīkṛtāḥ sadā |
matpriyā bhavathā'to vai mattulyā nā'tra saṃśayaḥ || 90 ||
[Analyze grammar]

māghamāse bhavatīnāṃ jaleṣu svargavāsinaḥ |
devāśca pitaraścāpi samāyāsyanti nityaśa || 91 ||
[Analyze grammar]

sarvatīrthāni lokebhyaścāgamiṣyanti sarvataḥ |
koṭitīrthātmakaṃ vāri bhavatīnāṃ bhaviṣyati || 92 ||
[Analyze grammar]

satyaṃ svargādikaṃ sarvaṃ bhavatīnāṃ jale tadā |
bhaviṣyati na sandeho yūyaṃ śreṣṭhatamāstataḥ || 93 ||
[Analyze grammar]

tattaddeśodbhavāḥ santo nivatsyanti hi vastaṭe |
bhavatīnāṃ supāvitryaṃ vardhayiṣyanti sādhavaḥ || 94 ||
[Analyze grammar]

putrapautrakalatrādidhanadhānyā'mbarādikam |
bhūṣākṣetrodyānarājyasampatsmṛddhipradaṃ tathā || 95 ||
[Analyze grammar]

sarveṣṭasukhadaṃ svargamokṣadaṃ vaṃśadaṃ śubham |
bhavatīnāṃ jale snānaṃ kṛtaṃ sarvaṃ vidhāsyati || 96 ||
[Analyze grammar]

bhavatīnāṃ taṭe vāsakṛtāṃ mokṣo bhaviṣyati |
muṇḍanaṃ kārayiṣyanti ye tatpāpāni sarvathā || 97 ||
[Analyze grammar]

nāśameṣyanti ca śuddhiṃ yāsyanti cātmanāṃ tataḥ |
bhavatīnāṃ taṭe dīkṣāṃ grahīṣyanti narāḥ striyaḥ || 98 ||
[Analyze grammar]

te muktā mama dhāmasthatulyā dehayutā api |
snānaṃ dānaṃ tapo homaṃ svādhyāyaṃ pitṛtarpaṇam || 99 ||
[Analyze grammar]

anāthapālanaṃ gopālanaṃ dīnasahāyanam |
kariṣyanti janā ye'tra taṭe te mokṣabhāginaḥ || 100 ||
[Analyze grammar]

kumāradānakartāraḥ kanyādānavidhāyinaḥ |
brahmadhāmagatiṃ cānte yāsyanti śāśvataṃ padam || 101 ||
[Analyze grammar]

bhavatīnāṃ jale tvekavāraṃ snāsyanti ye janāḥ |
smṛtvā śatakulānyeva tāni yāsyanti mokṣaṇam || 102 ||
[Analyze grammar]

bhavatīnāṃ taṭe śrāddhaṃ mṛtānāṃ puṇyasatkriyāḥ |
devānāṃ sthāpanaṃ vṛkṣe jalapānaṃ tathā''layam || 103 ||
[Analyze grammar]

āśrayaṃ dharmaśālāṃ ca sāhāyyaṃ vipadātmanām |
kariṣyanti janā ye'tra te prāpsyanti parāṃ gatim || 104 ||
[Analyze grammar]

bhavatīnāṃ mandirāṇi kāriṣyanti ye janāḥ |
kuladevīṃ kūlavāsā mānayiṣyanti vaśca ye || 105 ||
[Analyze grammar]

pūjayiṣyanti vividhairnūtanairmiṣṭabhojanaiḥ |
jalapuṣpaphalārghyaiśca teṣāṃ svargaṃ hi śāśvatam || 106 ||
[Analyze grammar]

avagrahā'tivṛṣṭyādipīḍā teṣāṃ na vai bhavet |
ṛṣīṇāṃ mama śiṣyāṇāṃ mandire pratimārcanam || 107 ||
[Analyze grammar]

kariṣyanti janāsteṣāṃ dāridryaṃ naiva dṛśyate |
ityevaṃ rādhike tābhyo dadāvāśīrvacāṃsi saḥ || 108 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasahitāyāṃ dvitīye tretāsantāne brahmaputryādibhyo hariṇā dattadivyadarśanam daśasahasrāṇi viṃśatiśceti kanyakā'rpaṇam aryamṇe kaśmerāpradeśarājya |
dānam brahmaputryādīnāṃ nadīrūpeṇāpi bhavanam tāsu harikṛtasnānam varadānāni tīrthaphalāni dānaphalāni cetinirūpaṇanāmaikādaśādhikaśatatamo'dhyāyaḥ || 111 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 111

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: