Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 110 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
ityevaṃ rādhike pūrvapṛthivyāṃ sāgarāntike |
prāgjyotiṣādideśeṣu raṇo'bhūddānavāntakṛt || 1 ||
[Analyze grammar]

tatasteṣāṃ viśuddhyarthaṃ yajñaṃ punastu vaiṣṇavam |
śālāvatīnadīmūle lāśahāsarasastaṭe || 2 ||
[Analyze grammar]

brahmaputrottare pārśve śatayojanavistare |
sarovarā'bhitaścakre'nādikṛṣṇanarāyaṇaḥ || 3 ||
[Analyze grammar]

samāhūtāḥ prajāḥ sarvā yuddhadeśīyamānavāḥ |
vimānaiḥ sarvatobhadrairghaṭyā krośasahasragaiḥ || 4 ||
[Analyze grammar]

sarve surāḥ samāyātāḥ ṛṣayaḥ pitarastathā |
saptāhaścā'bhavad yajño'tyutkṛṣṭahavanādibhiḥ || 5 ||
[Analyze grammar]

havyānāṃ nahi saṃkhyā'sti rasānāṃ gaṇanā'pi na |
bhojyānāmapi nā'nto'sti peyānāṃ tatra kā kathā || 6 ||
[Analyze grammar]

abjādhikā mahīmānāḥ saṃhatāstatra sāttvikāḥ |
pārthivāśca narā nāryo yuddhaśuddhimabhīplavaḥ || 7 ||
[Analyze grammar]

devānāṃ ca maharṣīṇāṃ pitṝṇāṃ gaṇanā tu na |
āhūtāni ca tīrthāni nadā nadyaśca sāgarāḥ || 8 ||
[Analyze grammar]

lāśahāsarasaścāpsu brahmaputrājaleṣu ca |
śālāvatyāstathā nadyā mūle tīrthāni cāyayuḥ || 9 ||
[Analyze grammar]

śatayojanavistāro bhūdeśo devatāśrayaḥ |
goloka iva samabhūd vaikuṇṭha iva cā'bhavat || 10 ||
[Analyze grammar]

brahmaloka iva vāpi hyakṣaraṃ ceva vā'bhavat |
yatrā'nādikṛṣṇanārāyaṇaḥ śrīparameśvaraḥ || 11 ||
[Analyze grammar]

svayaṃ virājate yatra brahma brahmarṣayastathā |
ṛṣayaśca surāścāpi jagatāṃ pitarastathā || 12 ||
[Analyze grammar]

tatra kiṃ nāma vai nyūnaṃ rādhike ṛddhivarjitam |
yatra brahmapriyāḥ santi santi vai kalpavallayaḥ || 13 ||
[Analyze grammar]

svayaṃ brahmā haro viṣṇuścāryamā tatra kā kṣatiḥ |
yatra vahniḥ saptajihvaścaturvedadharo hyajaḥ || 14 ||
[Analyze grammar]

pañcānanaḥ svayaṃ rudrastatra kā nyūnatā bhavet |
lokakalyāṇadā devā īśvarā yatra sāttvikāḥ || 15 ||
[Analyze grammar]

yatra mokṣapradāḥ śuddhā maharṣayaśca vaiṣṇavāḥ |
pāvanā lokaśuddhyarthaṃ militāstīrtharūpiṇaḥ || 16 ||
[Analyze grammar]

yatra pravartate yajño vaiṣṇavo vaiṣṇavaiḥ suraiḥ |
tatra kā nāma kalyāṇe nyūnabhūmiḥ prajāyate || 17 ||
[Analyze grammar]

kalpavallyastathā muktā nadā nadyo drumāstathā |
surāstattvāni cā'jahruryajñasāmagrikāḥ parāḥ || 18 ||
[Analyze grammar]

pañcagavyāni sarvān vai pāyayāmāsurīśvarāḥ |
ṛṣayo ye vimānasthā nārāyaṇasahasthitāḥ || 19 ||
[Analyze grammar]

prajānāṃ yuddhagānāṃ ca dehaśuddhiṃ yathāvidhi |
kārayāmāsurutsāhāt tato mantraṃ ca vaiṣṇavam || 20 ||
[Analyze grammar]

śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvathā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 21 ||
[Analyze grammar]

kālamāyāpāpakarmaśatruyāmyakuhṛdbhayāt |
śūlamīnadhvajadhanuścakrasvastikavānava || 22 ||
[Analyze grammar]

brahmā'haṃ śrīkṛṣṇanārāyaṇabhakto'smi śāśvataḥ |
anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me || 23 ||
[Analyze grammar]

prathamaṃ śaraṇaṃ mantraṃ dvitīyaṃ tu samarpaṇam |
ṣoḍaśākṣarayuktaṃ ca prathamaṃ ca dvitīyakam || 24 ||
[Analyze grammar]

tṛtīyaṃ rakṣaṇaṃ mantraṃ dvitriṃśadakṣaraṃ tathā |
caturthaṃ brahmabhāvaṃ ca haryardhāṃgapradaṃ manum || 25 ||
[Analyze grammar]

dvātriṃśadakṣaraṃ daduḥ ṛṣayaste caturdaśa |
maṃkaṇako maṃkirayaḥ kūrmo prācīnabarhaṇaḥ || 26 ||
[Analyze grammar]

trītaḥ prabhūtānakaśca ruśāyī khāsanastathā |
aṃgaśyāmaḥ ārakarṇo brahmadāso hyanāmayaḥ || 27 ||
[Analyze grammar]

śyāmalarṣimalayarṣiścaite manūn dadustadā |
havanottaramete vai prajābhyastaulasīḥ srajaḥ || 28 ||
[Analyze grammar]

daduścā'bjapramāṇābhyaḥ prajābhyaḥ śāsanāddhareḥ |
kṛṣṇanārāyaṇasvāmī śrīhariṃ śaraṇaṃ mama || 29 ||
[Analyze grammar]

yajñe mantraṃ dadustābhyaḥ pāvanyaścā'karotprajāḥ |
lāśahāsalile sarvāḥ snāpayāmāsa keśavaḥ || 30 ||
[Analyze grammar]

śālāvatyāśca salile brahmaputrījale tathā |
evaṃ sarvāḥ prajā nārīrnarān bālāṃśca bālikāḥ || 31 ||
[Analyze grammar]

pāvayāmāsa bhagavān sarvajñātīyamānavān |
vahniṃ devān havyarasaiḥ santṛpya pitṛdevatāḥ || 32 ||
[Analyze grammar]

pārṣadān kanyakāścāpi santṛpya yuddharakṣitān |
bhojayāmāsa bhagavān miṣṭānnairabjamānavān || 33 ||
[Analyze grammar]

yajñaprasādamāsādya kṛtakṛtyāśca te'bhavan |
avabhṛthaṃ vidhāyaiva sabhāyāṃ bālakṛṣṇakaḥ || 34 ||
[Analyze grammar]

ajamājñāpayāmāsa pāritoṣikahetave |
brahmā natvā bālakṛṣṇaṃ prabhuṃ śrīkṛṣṇavallabham || 35 ||
[Analyze grammar]

prakāśaṃ prāha sarvābhyaḥ prajābhyo'bhayadānakam |
parabrahmā'kṣarātītaḥ sarvāvatārakāraṇam || 36 ||
[Analyze grammar]

vāsudevādikavyūhā utpadyante yataḥ khalu |
kālo mahāpūruṣaśca māyā yasya tu śaktayaḥ || 37 ||
[Analyze grammar]

avatārāśca dhāmāni jāyante yasya mūrtitaḥ |
so'yaṃ śrībālakṛṣṇo'sti svāmiśrīkṛṣṇavallabhaḥ || 38 ||
[Analyze grammar]

kaṃbharāśrīsutaḥ śrīmadgopālabālako hariḥ |
aśvapaṭṭasaraḥkṣetre'kṣarakṣetre nivāsakṛt || 39 ||
[Analyze grammar]

kuṃkumavāpikāsaṃsthaḥ prabhāpāravatīpatiḥ |
kṛṣṇābrahmapriyārādhāramālakṣmīpatiḥ prabhuḥ || 40 ||
[Analyze grammar]

māṇikīlalitāhaṃsāmañjulāsaguṇāpatiḥ |
jayāśāntādayāmuktādevīhaimīkalāpatiḥ || 41 ||
[Analyze grammar]

satāṃ svāmī muktikāntaḥ sṛṣṭisvāmī pareśvaraḥ |
sarvadhāmeśo'ntarātmā dehināṃ phaladaḥ svayam || 42 ||
[Analyze grammar]

yadāśrayeṇa jñātavyaṃ prāptavyaṃ nāvaśiṣyate |
yatparo na samo yena kaścidanyo na vidyate || 43 ||
[Analyze grammar]

āruṇaiḥ prārthanīyā yā muktiḥ śāśvatikā parā |
tasyā dātā tvayaṃ svāmī patiḥ kāntaḥ paro hariḥ || 44 ||
[Analyze grammar]

parāmuktiḥ sameṣṭavyā hyetasmācchrīharerjanāḥ |
asmākaṃ vijayastvasya pratāpena sadā'sti vai || 45 ||
[Analyze grammar]

nārāyaṇādyāḥ satataṃ yaṃ bhajāmaḥ sa eva saḥ |
asya mūrtiṃ pūjayadhvaṃ bhajadhvaṃ tvenameva ca || 46 ||
[Analyze grammar]

sevāmasya prakurudhvaṃ tiṣṭhadhvaṃ vacane'sya ca |
asya vāṇī mahāvedā asya kriyā vṛṣo mahān || 47 ||
[Analyze grammar]

asya mūrtiḥ sadā sevyā hyayaṃ dhyeyaḥ sadā janaiḥ |
asya sparśād pavitrā vai jāyante jaḍacetanāḥ || 48 ||
[Analyze grammar]

yuddhe hatāstu ye devā devapakṣāstathā ca ye |
sajīvāḥ santu te sarve kṛpayā'sya kṣaṇādiha || 49 ||
[Analyze grammar]

pṛthvyāṃ jale'mbare ye vā mṛtā devānusāriṇaḥ |
śīghraṃ bhavantu divyāste samāyāntu hariṃ prati || 50 ||
[Analyze grammar]

ityuktvā jalamādāya kamaṇḍalau hareḥ padāt |
cikṣepa cāmbare brahmā jalaṃ tanmeghasadṛśam || 51 ||
[Analyze grammar]

vardhamānaṃ drutaṃ ca prā'sarad bhūvyomavāriṣu |
amṛtaṃ tattadā bhūtvā jīvayāmāsa vai mṛtān || 52 ||
[Analyze grammar]

surapakṣān sarvajīvān kṛtrimānaparāṃstathā |
tadeva jalamevā'bhūt spṛṣṭaṃ dānavasuptiṣu || 53 ||
[Analyze grammar]

tathāpi dānavā naiva sajīvā abhavaṃstadā |
śrīśasvāmikṛṣṇanārāyaṇasyecchā hi tādṛśī || 54 ||
[Analyze grammar]

spṛṣṭaṃ samaṃ surapakṣā jīvitā na tu dānavāḥ |
atha brahma tadā tebhyo dadau mantracatuṣṭayam || 55 ||
[Analyze grammar]

jīvitebhyo haristatra pradadau pāritoṣikam |
vijetṛbhyastathā tatra dadau supāritoṣikam || 56 ||
[Analyze grammar]

dehadvayaṃ muktiyogyaṃ caikaṃ paraṃ tu bhūsthitam |
preṣayāmāsa tān sarvān muktiyogyān pade'kṣare || 57 ||
[Analyze grammar]

bhūyogyān bhagavānāha svayaṃ prasannamānasaḥ |
yajñahavyaṃ prasādaṃ ca pānaṃ miṣṭaṃ subhojanam || 58 ||
[Analyze grammar]

gṛhṇantu ceti te sarve bhuktavantastadājñayā |
atha rājakumārāṃśca ṛṣīn sainyāni cāpi ca || 59 ||
[Analyze grammar]

samāhūya hariḥ prāha prajāśca sakalāstathā |
pāvitā vai mayā deśā bhavatāṃ tīrtharūpiṇaḥ || 60 ||
[Analyze grammar]

kṛtā mokṣapradā nadyo nadāḥ sarāṃsi parvatāḥ |
daityadānavanāśo'ti kṛtaścātra bhuvastale || 61 ||
[Analyze grammar]

ete rājakumārāśca vaiṣṇavāste mamāśritāḥ |
mayā nṛpāsaneṣveva sthāpyante mama bālakāḥ || 62 ||
[Analyze grammar]

prajāścāpi bhavatyo me bālikāḥ santi sarvathā |
nṛpā''jñāyāṃ pravartantu mamā''jñaiṣā hi śāśvatī || 63 ||
[Analyze grammar]

mama bhaktiṃ prakurvantu mānyā me ṛṣayastathā |
śṛṇvantvapi vibhāgena yathā rājyaṃ dadāmi tat || 64 ||
[Analyze grammar]

ayaṃ brahmā prajānāṃ ca pitāmahaḥ svayaṃ prabhuḥ |
yasya nāma vadāmyasmai kirīṭaṃ pradadātu saḥ || 65 ||
[Analyze grammar]

jalapānadvīpabhūmirdīyate sūryaketave |
philīpadvīpasaṃghātā dīyante bījajaṃgine || 66 ||
[Analyze grammar]

vāraṇīyadvīpabhūmiḥ sāraketāya dīyate |
ārdramānadvīpabhūmiḥ raktakeśāya dīyate || 67 ||
[Analyze grammar]

dīyate prācīnarājyaṃ vijñavihaṃgamāya ca |
piṃgacipiṃgarājyaṃ tu piṃgakeśāya dīyate || 68 ||
[Analyze grammar]

maṃgūbhūmirdāyate ca āhavamaṃgalāya tu |
mañcuraṇo'rpyate prabhākirīṭāya pradeśakaḥ || 69 ||
[Analyze grammar]

lāśahākhyapradeśaśca trītarṣaye pradīyate |
trītavittetināmnā ca prasiddhaṃ rājyamastu tat || 70 ||
[Analyze grammar]

ṛṣirājyaṃ bhavatvetad vasantu tatra cāruṇāḥ |
chāyāśarīrarūpāśca brahmātmajñānavedinaḥ || 71 ||
[Analyze grammar]

kārurājyaṃ dīyate ca kūrmiṇe tu maharṣaye |
ṛṣirājyaṃ tadapyastu vaiṣṇavaṃ pāvanaṃ sadā || 72 ||
[Analyze grammar]

ilādeśasya vai rājya svayaṃ brahmā karotu ca |
brahmadeśaḥ sadā cā'stu tīrthaṃ cairāvatī nadī || 73 ||
[Analyze grammar]

pannāmanadikābhūmiṃ viṣṇuḥ praśāstu sarvadā |
śyāmadeśo brahmapūrve pannāmnītīrthamastu ca || 74 ||
[Analyze grammar]

prākcayanākhyabhūmeśca rakṣako'stu śivaḥ sadā |
vināyakāśca prācīnarakṣakāḥ santu tatparāḥ || 75 ||
[Analyze grammar]

aṃgaśikṣāṃgadeśānāṃ rājā'pi śaṃkaraḥ svayam |
svagaṇaiḥ saharājyaṃ tacchāstu prācīnadakṣiṇam || 76 ||
[Analyze grammar]

sumātṛke pradeśe ca tiṣṭhantu mātaraḥ sadā |
śivasatyo rakṣaṇārthaṃ sāmudradaityanāśikāḥ || 77 ||
[Analyze grammar]

evametāni rājyāni bhavantu vaiṣṇavāni vai |
iṭyevaṃ rādhike kṛṣṇanārāyaṇena bhāṣitam || 78 ||
[Analyze grammar]

brahmā ca pradadau tasmai tasmai rājyakirīṭakam |
harirdadau svayaṃ cāpi viṣṇave'jāya śaṃbhave || 79 ||
[Analyze grammar]

tilakaṃ kaisaraṃ kṛtvā kaṇṭhīṃ mālāṃ ca taulasīm |
nūtanebhyaśca pradadau bālakṛṣṇaḥ svayaṃ tadā || 80 ||
[Analyze grammar]

athā''ha ca haristebhyo rājabhyo hitakṛdvacaḥ |
guravo'pi mayā vo'tra dīyante bhaktihetave || 81 ||
[Analyze grammar]

karvarījalapānānāṃ guruḥ kūrmīti vai ṛṣiḥ |
prācīnānāṃ philīpānānāṃ guruḥ śaṃbhurmaheśvaraḥ || 82 ||
[Analyze grammar]

prācīnottarabhāgānāṃ guruḥ prācīnabarhaṇaḥ |
śyāmalānāṃ cipiṃgānāṃ guruḥ śyāmalako muniḥ || 83 ||
[Analyze grammar]

malayānāṃ malayarṣirilāyā brahmadāsakaḥ |
lāśahānāṃ gurustrīto lūśānāṃ lūśayastathā || 84 ||
[Analyze grammar]

vāraṇānāṃ mātaraśca gurvyo bodhyāḥ ṛṣipriyāḥ |
ārdramānagururbrahmā brāhmāṇāmapi viśvasṛṭ || 85 ||
[Analyze grammar]

maṃgūjānāṃ maṃkaṇako gurustaddeśavāsinām |
maṃcūrāṇāṃ prajādīnāṃ maṃkirayo gururmataḥ || 86 ||
[Analyze grammar]

bhūtānāṃ tu prabhūtānaḥ pannāmānāmanāmayaḥ |
prākcayanapradeśānāṃ cayanarṣirgururmataḥ || 87 ||
[Analyze grammar]

aṃgaśikṣāṃgadeśānāmaṃgaśyāmalako guruḥ |
ārākāṇāmārakarṇaḥ khasīnānāṃ tu khāsanaḥ || 88 ||
[Analyze grammar]

ete taddeśarājānāṃ prajānāṃ guravaḥ sadā |
maharṣayo mayā dattā mahābhāgavatottamāḥ || 89 ||
[Analyze grammar]

svīcakruste'pi rājāno vaiṣṇavā vaiṣṇavān gurūn |
harṣaṃ prāpuśca te sarve ṛṣayo bhūbhṛtaḥ prajāḥ || 90 ||
[Analyze grammar]

atha śrībhagavān bhaktahṛdayajñaḥ prajā''rttihā |
abjarūpadharo bhūtvā mimile sarvadehinaḥ || 91 ||
[Analyze grammar]

caraṇau pradadau sarvavakṣassu cihnaśobhitau |
aṣṭakoṇaścordhvarekhā svastiko yavavajrakau || 92 ||
[Analyze grammar]

jāmbūphalaṃ dhvajoṃ'kuśaḥ padmaṃ dakṣapade'bhavan |
trikoṇaḥ kalaśaścāpi goṣpadaṃ ca dhanuṣyakam || 93 ||
[Analyze grammar]

mīnā'rdhacandrakau vyoma vāme tu caraṇe'bhavan |
kacchapaśca garuḍaśca śikharaṃ karihaṃsakau || 94 ||
[Analyze grammar]

vimānaṃ sūryamevaite pādagrantheradho'bhavan |
dakṣe pade harestatra ghuṭikā'ḍguṣṭhadigbhavā || 95 ||
[Analyze grammar]

vāme tu ghuṭikānimne lakṣmīḥ saudhaṃ drumaśca gauḥ |
siṃhāsanaṃ ca pañcaite pade samabhavan hareḥ || 96 ||
[Analyze grammar]

atha mīnadhvajadhanuścakrasvastikaśūlinam |
padmabāṇadaṇḍayutaṃ dakṣaṃ karaṃ tu siddhidam || 97 ||
[Analyze grammar]

nirbhayacakrasahitaṃ śrīrekhaṃ samayūrakam |
vaṃśīcihnaṃ kalpavallīyutaṃ cā'śvavṛṣānvitam || 98 ||
[Analyze grammar]

vāmaṃ karaṃ tu śubhadaṃ kṛtvā dvayostadā'ñjalim |
prajānāṃ ca nṛpādīnāṃ pradadau mūrddhasu prabhuḥ || 99 ||
[Analyze grammar]

mudrikāḥ kalpaphaladāḥ pradadau pratimānavam |
kalpamūrtiṃ nijāṃ pūjākarmaṇe pradadau prabhuḥ || 100 ||
[Analyze grammar]

annavastrarddhibāhulyaṃ pradadāvāśiṣastathā |
dadau divyaṃ darśanaṃ ca paradhāmavirājitam || 101 ||
[Analyze grammar]

rādhike kṛpayā yatra prasannaḥ parameśvaraḥ |
tatra triguṇajīvānāṃ samo lābho harerbhavet || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prāgjyotiṣādideśānāṃ vaiṣṇavanṛpavyavasthā ṛṣivyavasthā kṛpāvarṣaṇaṃ divyadarśanaṃ cetyādinirūpaṇanāmā |
daśādhikaśatatamo'dhyāyaḥ || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 110

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: