Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 89 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
kṣetre kuṃkumavāpyākhye prāgbhāge rādhike śubham |
amarāṇāṃ nivāsārhaṃ vanaṃ vai pārijātakam || 1 ||
[Analyze grammar]

viśālaṃ yojanāyāmaṃ tataśceśānadigbhavam |
vanaṃ kādambamutkṛṣṭaṃ yojanatrayavistṛtam || 2 ||
[Analyze grammar]

tataścottarato bhadrānadī divyā virājate |
yasyāṃ sthale sthale sasnau svāmikṛṣṇanarāyaṇaḥ || 3 ||
[Analyze grammar]

tasyāstīre suviśramya snātvā saṃbhakṣya pāyasam |
tato yātrāsamājo vai sasārā'gre gṛṇan harim || 4 ||
[Analyze grammar]

bhūmāvarttagajaścāgre svarṇacitrādirañjitaḥ |
gairikāśailatulyaḥ sa bherīṃ jīmūtasadṛśīm || 5 ||
[Analyze grammar]

udvahan yāti cāgre vai saśabdā garjanāvatīm |
tatpaścāccharabho yāti vairājāvarttanāmakaḥ || 6 ||
[Analyze grammar]

paṭahadvayamucchabdaṃ pṛṣṭhe vahan samucchrayaḥ |
tatpaścānmāṇikīpṛṣṭhe dhvajaṃ śatakarāyatam || 7 ||
[Analyze grammar]

kauśeyaṃ svarṇatārādipañcadevavirājitam |
udvahan yāti vindhyādrirabbhrāṇi karṣayan dhvaje || 8 ||
[Analyze grammar]

tatpaścācchaṃkhanādaśca daśadikṣu ninādavān |
maruddevakṛto bhāti bhūyate svargavāsibhiḥ || 9 ||
[Analyze grammar]

tatpaścād rodasī cāpi ninādayat sudhātujam |
vigalaṃ bhagavān dhṛtvā vāmano yāti hāsayan || 10 ||
[Analyze grammar]

tatpaścācchrīnṛsiṃhaśca svayaṃ vai garjayan diśaḥ |
divyasiṃhacchaṭāśobhaḥ prayāti piṃganetrakaḥ || 11 ||
[Analyze grammar]

tatpaścādaśvinīdevau sūryacandrasamāvubhau |
surūpau turagārūḍhau kurvāte jayaghoṣaṇām || 12 ||
[Analyze grammar]

tatpaścācchvetavārāho dhunvan digantakān balī |
garjayan yāti tīrthārthaṃ śvetavarṇo'tirūpavān || 13 ||
[Analyze grammar]

tato yānti ca gandharvā vādakā vādyavedinaḥ |
vādayanti ca jhaṃkārān karatālān mṛdaṃgakān || 14 ||
[Analyze grammar]

vīṇāṃ mayūrakāṃścāpi tantrīṃ jalaninādakān |
prāṇapāśān gālaśabdān tālikātālapaṭṭakān || 15 ||
[Analyze grammar]

vṛttabherīḥ paṭahāṃśca veṇunālān sṛjihvikāḥ |
trāṭakān citraghoṣāṃśca śalākān rāgiṇīstathā || 16 ||
[Analyze grammar]

evaṃvidhāni vādyāni hyavādyanta tataḥ param |
tato vai kīrtanakārāḥ puṃtīrthāḥ saṃprayānti hi || 17 ||
[Analyze grammar]

divyāḥ siddhāstato yānti satyaḥ sādhvyaśca sādhavaḥ |
kīrtayanti harernāma savādyaṃ kṛṣṇamānasāḥ || 18 ||
[Analyze grammar]

tato yānti pitaraśca jayaśabdaiśca kīrtanaiḥ |
tato vai devatā yānti surāḥ sarve dyuvāsinaḥ || 19 ||
[Analyze grammar]

tato yānti ca ṛṣayaḥ satyasthā bhūgatāstathā |
kīrtayantaśca vedānāṃ mantrān sāmastavāṃstathā || 20 ||
[Analyze grammar]

tato'pi cāraṇā bhāṭā gandharvā gāyakāstathā |
prayānti vādyaghoṣaiśca nāmakīrtanakāriṇaḥ || 21 ||
[Analyze grammar]

tatpaścācca surarājāḥ prayānti lokapālakāḥ |
tatpaścāt saritaḥ sarvā nadyaḥ prasravaṇāni ca || 22 ||
[Analyze grammar]

sarāṃsi ca taḍāgāśca prayānti kīrtayanti ca |
tato yānti ṛṣipatnyo devyastataḥ surastriyaḥ || 23 ||
[Analyze grammar]

kīrtayantyo bālakṛṣṇapadyāni premapūritāḥ |
tato yānti vanāraṇyaśailabhūtīrthamaṇḍalam || 24 ||
[Analyze grammar]

tato dāsāstathā dāsyastato yānti ca mānavāḥ |
evaṃ yātrāpravāhaśca samājo yojanāvadhim || 25 ||
[Analyze grammar]

dīrghāṃ'bhavattadā divyaḥ puṣpavṛṣṭirabhūttadā |
mahīmānāni tīrthāni tvāgacchantīti vīkṣya ca || 26 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ svāgatavāñcchayā |
agragobhūccātiharṣāt tathā gopālakṛṣṇakaḥ || 27 ||
[Analyze grammar]

kapilādyāḥ sādhavaśca lomaśādyā maharṣayaḥ |
rādhāramādyāḥ satyaśca śaṃkarādyāśca vaiṣṇavāḥ || 28 ||
[Analyze grammar]

viprā vedavidaścāpi kanyāḥ koṭyarbudārbudam |
brahmapriyāḥ kambharāśrīstathā sarvāśca vallikā || 25 ||
[Analyze grammar]

tīrthaṃ kuṃkumavāpī ca tathā'nyā dīrghikāḥ śubhāḥ |
kṣetraṃ cāśvapaṭṭasarastathā''śramasya pādapāḥ || 30 ||
[Analyze grammar]

kṣetrapālāśca tīrthāni sarvāṇyaśvasarastaṭe |
yāni vasanti ye devā nadyo nadāśca parvatāḥ || 31 ||
[Analyze grammar]

sarve te dhṛtamālāśca madhuparkādisaṃyutāḥ |
gītavāditrayuktāśca tairthikānabhisaṃyayuḥ || 32 ||
[Analyze grammar]

brahmahṛdo'śvataṭākastathā kuṃkumavāpikā |
agre yayurhareḥ pārśve virajādyāstato yayuḥ || 33 ||
[Analyze grammar]

āgatāste mahīmānā vilokya harimandiram |
prāsādaṃ sāptabhaumaṃ ca śātakauṃbhaṃ tathā'param || 34 ||
[Analyze grammar]

namaścakrurdaṇḍavacca dhūliṃ nyadhuśca mūrddhasu |
jayaśabdān jagaduśca pūrṇotsāhapariplutāḥ || 35 ||
[Analyze grammar]

viviśuḥ kṣetrapīṭhaṃ te dūraṃ tu yojanaṃ yadā |
mimiluścakrurālokaṃ jayadhvanīn punaḥ punaḥ || 36 ||
[Analyze grammar]

parasparaṃ sukhavādān papracchuḥ svāgataṃ tathā |
cakrustīrthātmanāṃ nārāyaṇaḥ śrī bhagavān svayam || 37 ||
[Analyze grammar]

aho bhāgyamaho bhāgyaṃ tīrthānāmāgamo mama |
ityuktvā śrīharistebhyo madhuparkādikaṃ dadau || 38 ||
[Analyze grammar]

puṣpahārān candanāni puṣpamālā daduḥ pare |
militvā kuśalaṃ pṛṣṭvā samāśliṣya yathocitam || 39 ||
[Analyze grammar]

tairthikāstīrthakāmāśca kṛṣṇakīrtanatatparāḥ |
āyayuḥ kuṃkumavāpīsannidhāvāśvasārasam || 40 ||
[Analyze grammar]

luluṭhuḥ kṣetramārgasya dhūlyāṃ tīrthāni vai muhuḥ |
mahadbhāgyaṃ manyamānā devā devyastatharṣayaḥ || 41 ||
[Analyze grammar]

kecinnṛtyanti gāyanti vādayantyapare tadā |
dhārayanti rajo mūrdhni dehe sammardayanti ca || 42 ||
[Analyze grammar]

namanti mastakaiḥ kecit kecidañjalinā harim |
kecid vakṣaḥsu ca rajo yojayanti pare mukhe || 43 ||
[Analyze grammar]

svayaṃkumāro bhagavān luloṭha kṛṣṇapādayoḥ |
kecid vijñāya māhātmyaṃ bhaktānāṃ padrajāṃsi ca || 44 ||
[Analyze grammar]

ṛṣīṇāṃ sarvatīrthānāṃ dhārayanti ca mūrdhasu |
kecit patrāṇi puṣpāṇi śalākāśca tṛṇānyapi || 45 ||
[Analyze grammar]

gṛhṇanti tu mukhe dhṛtvā manvate kṛtakṛtyatām |
jalaṃ prasravaṇotthaṃ ca matvā pāpapraṇāśakam || 46 ||
[Analyze grammar]

ghaṭukaṃ ghaṭukaṃ pītvā manvate kṛtakṛtyatām |
kecit tvaśvasarovārispṛṣṭaṃ vāyuṃ samāgatam || 47 ||
[Analyze grammar]

mukhe pītvā muhuryānti nirvṛttiṃ paramāṃ tadā |
kecit smaranti dhāmāni kecittadavatārakān || 48 ||
[Analyze grammar]

kecinmuktān tadaiśvaryasiddhīḥ smaranti taddhṛdaḥ |
āyudhāścakraśaṃkhādyāḥ pārṣadāḥ sevikāstathā || 49 ||
[Analyze grammar]

mahīmānān yadiṣṭaṃ tad dāpayanti pathi drutam |
evaṃ vādyaiḥ kīrtanaiśca vāhanaiḥ premapūrakaiḥ || 50 ||
[Analyze grammar]

jayanādaiḥ saha sarve prāpuḥ saro'śvasaṃjñakam |
yeṣāṃ vajrasamānyāsan pāpāni dehināṃ tadā || 51 ||
[Analyze grammar]

tīrthe tyaktāni sarvāṇi tānyapyasaṃkhyakāni vai |
aśvapaṭṭasarasastu darśanāt haridarśanāt || 52 ||
[Analyze grammar]

dagdhānyeva drutaṃ tatra śeṣamātraṃ na vidyate |
anyatīrthe kṛte snāne yāni prayānti dūrataḥ || 53 ||
[Analyze grammar]

tāni dagdhāni sarvāṇi cāśvasaro vilokanāt |
aho kṛṣṇasya māhātmyaṃ pratyakṣaṃ dṛśyate mahat || 54 ||
[Analyze grammar]

yadrajo yajjalaṃ yasya kṣetrasya patramityapi |
dāhayanti ca pāpāni kiṃ vaktavyaṃ harau tadā || 55 ||
[Analyze grammar]

evaṃ praśaṃsamānāste mahīmānāḥ sarastaṭe |
uttare'tiviśāle ca śāṃkare supradeśake || 56 ||
[Analyze grammar]

viśaśramustathā sasnuḥ papurjalaṃ vavandire |
tīrthavidhiṃ pracakruścākṣālayan pāpamātrakam || 57 ||
[Analyze grammar]

athā'nādikṛṣṇanārāyaṇaṃ saṃsnāpya tajjalaiḥ |
cakruḥ snānāni tīrthādyāḥ papurvāri prasādajam || 58 ||
[Analyze grammar]

divyavārbhirdivyarūpā muktarūpāśca te'bhavan |
evaṃ cāśvasarastīrthaṃṃ kṛtvā vidhānatastataḥ || 59 ||
[Analyze grammar]

yayuḥ śrīkuṃkumavāpīṃ viśālāṃ dhāmarūpiṇīm |
tajjalaṃ vai papuḥ sarve sasnurjalairmuhurmuhuḥ || 60 ||
[Analyze grammar]

tadā sārṣṭi tu te prāptāstīrthādyā harivāñcchayā |
tato brahmahradaṃ gatvā sasnuḥ papuśca tajjalam || 61 ||
[Analyze grammar]

tataḥ sārūpyabhāvaṃ ca prāptāste mahīmānakāḥ |
vālakṛṣṇasamāḥ sarve guṇarūpasamṛddhibhiḥ || 62 ||
[Analyze grammar]

sañjātā muktiyogyāste punarjanmavivarjitāḥ |
athottaraṃ yayuḥ sarve lomaśasyāśramaṃ śubham || 63 ||
[Analyze grammar]

lomaśaḥ svāgataṃ cakre miṣṭānnaphalavāribhiḥ |
bhojayāmāsa tīrthādyān sarvān vai mahīmānakān || 64 ||
[Analyze grammar]

brahmadhāmānītadugdhasārairbhojyaiśca tarpaṇaiḥ |
tṛptiṃ prakārayāmāsa mukhavāsān samārpayat || 65 ||
[Analyze grammar]

yayustīrthāni sarvāṇi devarṣipitṛmānavāḥ |
nadā nadyaḥ parvatāśca vanāraṇyāni yānyapi || 66 ||
[Analyze grammar]

mahīmānāśca te sarve bālakṛṣṇālayaṃ śubham |
divyaṃ divyavibhūtyāḍhyaṃ divyamuktaniṣevitam || 67 ||
[Analyze grammar]

apratarkyānantaśaktisevitaṃ ceśvarāśrayam |
avatāraiḥ sadā juṣṭaṃ sāyujyamuktidaṃ śubham || 68 ||
[Analyze grammar]

tatrānādikṛṣṇanārāyaṇasnātajalahrade |
divye brahmahradaśreṣṭhe prasasnurmahīmānakāḥ || 69 ||
[Analyze grammar]

divyadehā divyadṛṣṭiyuktā divye pare'kṣarāt |
dhāmni sthitān nijān sarve hyapaśyanta hi śāśvatān || 70 ||
[Analyze grammar]

tadā pūrṇaṃ mahimānaṃ vividurmahīmānakāḥ |
sālokyaṃ sārṣṭi sārūpyaṃ sāyujyaṃ cātra santi vai || 71 ||
[Analyze grammar]

pāpamuktiścānyatīrthe tvaśvasaro'ghadāhakam |
sārṣṭidā kuṃkumavāpī brahmahradaḥ svarūpadaḥ || 72 ||
[Analyze grammar]

sālokyadaṃ lomaśasyāśramaṃ divyaṃ hi vartate |
bālakṛṣṇālayaścāyaṃ sāyujyamuktido'sti hi || 73 ||
[Analyze grammar]

aho kṛṣṇapratāpena sarve tvekaikataḥ khalu |
vardhante cātisāmarthye mokṣadāḥ sarvathā'pyaho || 74 ||
[Analyze grammar]

atra vāsaḥ prakartavyo'thavā gantavyamakṣare |
parabrahmaṇi samprāpte ko'nyatra saṃvasedaghī || 75 ||
[Analyze grammar]

evaṃ vai kathayantaste vyadhurmahotsavaṃ niśi |
cāndre tu kumude māse saptamyāḥ kṛṣṇake dale || 76 ||
[Analyze grammar]

gāyanaiḥ kīrtanairnṛtyairbhajanaiḥ stavanaistathā |
dhyānaiḥ kathāśravaiścāpi ninyurniśāṃ sukhaṃ tu te || 77 ||
[Analyze grammar]

prātaḥ snātvā'śvasarasi kṛṣṇārcanārthamāyayuḥ |
sarve tvekādaśe janmadine'ṣṭamyāṃ mahotsave || 78 ||
[Analyze grammar]

nirmite maṇḍape rātrau viśāle viśvakarmaṇā |
madhye gajāsane tatra vyarājata hariḥ svayam || 79 ||
[Analyze grammar]

anyānyapyāsanānyatra siṃhāsanāni sarvaśaḥ |
sthāpitāni ca teṣvatreśvareśvarāḥ pareśvarāḥ || 80 ||
[Analyze grammar]

avatārāstathā muktā muktānyaḥ sādhvya ityapi |
sādhavo brahmaśīlāśca devā devyo maharṣayaḥ || 81 ||
[Analyze grammar]

brahmādyāḥ ṛṣayaścāpi pitaro devakoṭayaḥ |
vyarājanta ca tīrthāni nadā nadyaḥ sarāṃsi ca || 82 ||
[Analyze grammar]

lokapālā rājyapālāḥ śailā vanāni bhūmayaḥ |
araṇyāśca drumā vallyastṛṇāni dīrghikāstathā || 83 ||
[Analyze grammar]

jaḍacetanatattvāni vyarājantā''saneṣu ca |
devavādyānyavādyanta māṃgalyānyabhavaṃstadā || 84 ||
[Analyze grammar]

vedaghoṣāhyajāyantā'bhavatkusumavarṣaṇam |
lomaśo munirāṭ māyāvarjito'pūjayaddharim || 85 ||
[Analyze grammar]

tilakaṃ candrakaṃ bhāle'kārayatparamātmanaḥ |
mukuṭaṃ nidadhe tasya mastake mālikāṃ śubhām || 86 ||
[Analyze grammar]

kānakīṃ taulasīṃ cāpi pauṣpīṃ rātnīṃ dadau gale |
puṣpāṃjaliṃ dadau cāpi durvāṃkurāṇi karṇayoḥ || 87 ||
[Analyze grammar]

haste śrīphalamagryaṃ ca dadau phalāni cāgrataḥ |
candanaṃ pādayoścāpyavardhayaccākṣataistataḥ || 88 ||
[Analyze grammar]

ārārtrikaṃ hareścakre āśīrvādān dadau śubhān |
atha śrīkaṃbharādevī pupūja bālakṛṣṇakam || 89 ||
[Analyze grammar]

śrīmadgopālakṛṣṇaśca hāraṃ kṛṣṇagale nyadhāt |
bhagavān śukadevaśca vallabhādyā daduḥ srajaḥ || 90 ||
[Analyze grammar]

hemanto bhagavāścāpi haimyupadāḥ samuttamāḥ |
santoṣā cāmṛtā dugdhā jīvantyādyā daduḥ srajaḥ |
tilakaṃ kauṃkumaṃ cakrurbhāle binduṃ harestataḥ || 91 ||
[Analyze grammar]

atheśvarā avatārā muktā muktānya īśikāḥ |
pūjayitvā''rārtrikaṃ ca pracakruḥ śrīharestadā || 92 ||
[Analyze grammar]

brahmavratāḥ ṛṣayaśca pitaraḥ suramānavāḥ |
devā devyo nadā nadyaḥ sarāṃsyupajalānyapi || 93 ||
[Analyze grammar]

śailāśca bhūmayo'khātāstīrthāni ca vanāni ca |
araṇyāni ca tattvāni pupūjuḥ parameśvaram || 94 ||
[Analyze grammar]

ārārtrikaṃ tathā puṣpāñjalīn tathopadā daduḥ |
ābhūṣaṇāni vastrāṇi tathopakaraṇānyapi || 95 ||
[Analyze grammar]

ūrmikāḥ phalapuṣpāṇi ratnāni hīrakāṇi ca |
yānāni kalpavṛkṣāṃśca dadurdivyāni pūjane || 96 ||
[Analyze grammar]

evaṃ pūjottaraṃ sabhāparihārottaraṃ hariḥ |
bhojayāmāsa sarvān vai mahīmānān gṛhīyakān || 97 ||
[Analyze grammar]

āgantukānatithīṃśca sarvān dehina ityapi |
dadau tu dakṣiṇāstebhyaḥ prāsādikāni bhāvataḥ || 98 ||
[Analyze grammar]

tadā tīrthaiḥ kṛtā tatrā'bhyarthanā śrīhareḥ puraḥ |
labdhvā mokṣapradaṃ lābhaṃ cānyaṃ lābhaṃ ka icchati || 99 ||
[Analyze grammar]

tasmānmokṣaṃ kṛpāsindho dehi naḥ śāśvataṃ sukham |
hariḥ kṛpayā teṣāṃ vai vyadhād rūpatrayaṃ tadā || 100 ||
[Analyze grammar]

mūlaṃ divyaṃ tathā chāyāṃ mūlarūpāṇi dhāmasu |
vimānaiḥ so'preṣayacca pārṣadaiḥ saha keśavaḥ || 101 ||
[Analyze grammar]

divyānyatha svarūpāṇi svasannidhāvarakṣayat |
aśvapaṭṭasaraḥkṣetre yatheṣṭaṃ nyavasaṃśca te || 102 ||
[Analyze grammar]

tīrthātmakāḥ samūrtāśca viśvakarmakṛteṣu ca |
yogyālayeṣu santuṣṭā hareḥ sevābhilāṣukāḥ || 103 ||
[Analyze grammar]

chāyārūpāṇi tīrthānāṃ yāni tatrā'bhavaṃstadā |
tebhyaḥ prāha prabhurlokapāvanārthaṃ śubhaṃ vacaḥ || 104 ||
[Analyze grammar]

madicchayaiva tīrtheśā yuṣmajjanmā'sti bhūtale |
lokānāṃ pāvanārthaṃ vai tasmādgantavyamīśvarāḥ || 105 ||
[Analyze grammar]

kāryarūpeṇa tatraiva sthātavyaṃ yatra saṃsthitiḥ |
mayā kṛtā'sti loke'tra nadīnadasarāṃsi ca || 106 ||
[Analyze grammar]

tattathaiva hi vastavyaṃ pāpipāpadahāya vai |
āgantavyaṃ prativarṣaṃ janmāhe mama sarvaśaḥ || 107 ||
[Analyze grammar]

parvaṇyekādaśīkāle kuṃbhe māghe ca kārtike |
saṃkrāntau śrāvaṇe cāpi vaiśākhe puruṣottame || 108 ||
[Analyze grammar]

ityuktāste samūrtāśca tīrtheśvarāḥ praṇamya ca |
yayurnaijān pradeśāṃśca mahīmānā yayustathā || 109 ||
[Analyze grammar]

brahmapriyā hariṃ kāntaṃ prapūjya lomaśāśramam |
yayuśca rādhike sarve svasvasthānāni mānavāḥ || 110 ||
[Analyze grammar]

rātrāvapyutsavaḥ śreṣṭhaḥ kṛto nartanagāyanaiḥ |
paṭhanācchravaṇāccāpi bhuktimuktiprado bhavet || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne sarvatīrthadevādīnāṃ kuṃkumavāpīyātrāgamanaṃ śrīharerjanmadinotsavaścetyādinirūpaṇanāmā navā'dhikā'śīti |
tamo'dhyāyaḥ || 89 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 89

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: