Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 69 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīrādhikovāca |
kathaṃ kṛṣṇa tava sevā kartavyā''rādhanā tathā |
kenā'rcanena te kṛṣṇa prītiḥ samupajāyate || 1 ||
[Analyze grammar]

kāni dānāni deyāni prīṇanāya harestava |
kāni puṇyāni śastāni kṛṣṇatuṣṭikarāṇi ca || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
sarvadānāni śastāni śrīkṛṣṇasya pratuṣṭaye |
bhaktyā samarcanenā'yaṃ śrīkṛṣṇaḥ parituṣyati || 3 ||
[Analyze grammar]

yapsveṣṭaṃ tatpradeya vai kṛṣṇāya prīṇanārthakam |
puṇyaṃ tatrā'rpaṇaṃ sarva kṛṣṇatuṣṭikaraṃ priye || 4 ||
[Analyze grammar]

śraddadhānairbhaktiparaiḥ samuddiśya śriyaḥ patim |
dīyante yāni dānāni tāni yānti na vai kṣayam || 5 ||
[Analyze grammar]

tā eva tithayaḥ śreṣṭhā yatra kṛṣṇo hyavāpyate |
yāsu satāṃ kṛtā sevā tadnyāstithayo'dhamāḥ || 6 ||
[Analyze grammar]

pūjiteṣu ca sādhuṣu pūjitaḥ parameśvaraḥ |
yastān dveṣṭi sa hīnātmā hīnāṃ yoniṃ prayāti ca || 7 ||
[Analyze grammar]

sato'rcayan jano bhaktyā nārī vā kṛṣṇatatparā |
māmakī sā tanuścāsti hyahaṃ vaiṣṇavadehavān || 8 ||
[Analyze grammar]

sādhavo nā'vamantavyā budho vā'pyabudhā api |
santo divyāstanavo me tatastānarcayet sadā || 9 ||
[Analyze grammar]

karmaṇā manasā vācā'rpaṇena sevayā'pi vā |
bhojanenā'rcanenāpi santoṣaṇīyāḥ sādhavaḥ || 10 ||
[Analyze grammar]

prātarutthāya māṃ smṛtvā snātvā ca śubhavastubhiḥ |
manmūrteḥ pūjanaṃ kuryāt satāṃ sevā hi pūjanam || 11 ||
[Analyze grammar]

ārādhanā tu me bhaktirdāsyaṃ śreṣṭhaṃ sadā'dhikam |
dhyānaṃ me mama sādhūnāṃ kartavyaṃ mokṣahetave || 12 ||
[Analyze grammar]

pādasaṃvāhanaṃ kāryaṃ sādhūnāṃ sarvadā priye |
tadindriyeṣvahaṃ tvasmi tattuṣṭau toṣaṇaṃ mama || 13 ||
[Analyze grammar]

rasagandhayutaiḥ puṣpaiḥ pūjanīyāsta eva tu |
campakaḥ kunda āmraśca dhavalaḥ khadirastathā || 14 ||
[Analyze grammar]

śatagoṭastathā'śoko bakulaḥ karavīrakaḥ |
tilakaśca japā jātī yūthikā padminī tathā || 15 ||
[Analyze grammar]

kamalī sthalapadmā ca tulasī kaumudī tathā |
sūryamukhī cammilikā pārijātaḥ sukesaraḥ || 16 ||
[Analyze grammar]

ketako hāraśṛṃgāraḥ kadambo devadārukaḥ |
sarjataruḥ kalpavallī caitatpuṣpāṇi rādhike || 17 ||
[Analyze grammar]

pūjāyāṃ me pradeyāni varjayitvā tu ketakīm |
bilvapatraṃ śamīpatraṃ bhṛṃgapatraṃ ca taulasam || 18 ||
[Analyze grammar]

tamālamālatīpatraṃ praśastaṃ mama pūjane |
vīrudhāṃ supravālaiśca darbhaiḥ samarcayecca mām || 19 ||
[Analyze grammar]

pravālairbīsatantvādyairdurvāṅkuraiḥ samarcayet |
kuḍmalaiścandanaiḥ kuṃkumośīrakesaraistathā || 20 ||
[Analyze grammar]

sugandhakāṣṭhadhūpaiśca pṛṇomyahaṃ sadā priye |
haviṣā saṃskṛtā ye ca yavagodhūmaśālayaḥ || 21 ||
[Analyze grammar]

tilamudgādayo māṣā vrīhayaśca priyā mama |
godānāni pavitrāṇi bhūmipradānakāni ca || 22 ||
[Analyze grammar]

vastrānnasvarṇadānāni prītaye mama rādhike |
māghe tilāścendhanāni deyāni priyatāṃ hariḥ || 23 ||
[Analyze grammar]

phālgune vrīhayo vastraṃ mṛgacarmādi śasyate |
caitre susūkṣmavastrāṇi śayanānyāsanāni ca || 24 ||
[Analyze grammar]

vaiśākhe gandhayuktāni deyāni surabhīṇi ca |
udakumbhāḍhyadhenuśca tālavṛntaḥ sucandanaḥ || 25 ||
[Analyze grammar]

deyāstena bhavetputro dhanaṃ bhāryā sutā ca gauḥ |
śṛṇuyācca kathā nityaṃ bhaktyā saṃpūjayeddharim || 26 ||
[Analyze grammar]

tasyā'śvamedhayajñasya dakṣiṇāsahitasya ca |
suvarṇabhūmidānasya'śvagonāgarathasya ca || 27 ||
[Analyze grammar]

dānasya puṇyamagryaṃ vai jāyeta nātra saṃśayaḥ |
nārī naraḥ pādamekaṃ kathāṃ yaḥ śṛṇuyāt hareḥ || 28 ||
[Analyze grammar]

sa śuciḥ puṇyavān loke sarvatīrthāśrito hi saḥ |
gaṃgāyāṃ naimiṣāraṇye puṣkare mānase tathā || 29 ||
[Analyze grammar]

nārāyaṇe'śvapaṭṭe ca kokāmukhe prayāgake |
māghe yatpuṇyamagryaṃ ca tat kathāśravaṇād bhavet || 30 ||
[Analyze grammar]

rājasūyaphalaṃ yacca svarge yacca mahat phalam |
bhūmiloke phalaṃ yattat kathāyāḥ śravaṇād bhavet || 31 ||
[Analyze grammar]

sautrāmaṇeḥ phalaṃ yacca miṣṭānnadānajaṃ ca yat |
sūryacandragrahe ratnapradānasya ca yatphalam || 32 ||
[Analyze grammar]

durbhikṣe rakṣaṇād yacca phalaṃ jñāterjanasya ca |
devāgnisādhuviprāṇāṃ pālane rakṣaṇe ca yat || 33 ||
[Analyze grammar]

pitroḥ śvaśurayoḥ sevādharme bhrātuśca yatphalam |
jyeṣṭhe'patyau gavi sevājanyaṃ yacca phalaṃ bhavet || 34 ||
[Analyze grammar]

tatphalaṃ rādhike me'tra kathāyāḥ śravaṇe bhavet |
upānadyugalaṃ chatraṃ lavaṇāmalakādikam || 35 ||
[Analyze grammar]

jyeṣṭhe jalaṃ praśītaṃ ca sūkṣmāmbaraṃ ca takrakam |
dadhi copānahau chatraṃ deyaṃ me prītaye priye || 36 ||
[Analyze grammar]

āṣāḍhe vyajanaṃ dugdhaṃ śarkarā cāmbarāṇi ca |
deyāni rādhike yānaṃ vāhanāni harergṛhe || 37 ||
[Analyze grammar]

śrāvaṇe sarvadānāni dadyānmatprītaye priye |
annavastropakaraṇarasādīni samantataḥ || 38 ||
[Analyze grammar]

bhādre dadyātpāyasāni lavaṇaṃ saguḍaudanam |
navakaṇāṃstathā me prītaye ca madhusarpiṣī || 39 ||
[Analyze grammar]

āśvine navadhānyāni vṛṣaṃ cāśvaṃ suvarṇakam |
tāmrapātrāṇi vastrāṇi dīpādīni samarpayet || 40 ||
[Analyze grammar]

kārtike svarṇarajate maṇimuktāphalādikam |
dīpān navānnamiṣṭānnaṃ dadyādvai prītaye mama || 41 ||
[Analyze grammar]

mārgaśīrṣe vāhanāni kharoṣṭrā'śvatarān dadet |
nāgānajāvikān gantrīṃ śakaṭān prītaye mama || 42 ||
[Analyze grammar]

pauṣe deyaṃ prabhaktyā ca gṛhaprāvaraṇādikam |
prāsādanagarādīni cānnaṃ ṣaḍrasasaṃyutam || 43 ||
[Analyze grammar]

dāsīdāsamalaṃkārān dadyādvai mama tuṣṭaye |
yadyadiṣṭatamaṃ kiñcit yacchakyaṃ ca gṛhe śuci || 44 ||
[Analyze grammar]

puruṣottamatuṣṭyarthaṃ deyaṃ tat sārvakāmikam |
yaḥ kārayet śrīkṛṣṇasya mandiraṃ so'kṣaraṃ vrajet || 45 ||
[Analyze grammar]

dadetpuṣpaphalāḍhyāṃścārāmān yaḥ so'kṣaraṃ vrajet |
pūrvajāni paścimāni kulānyaṣṭotarāṇi saḥ || 46 ||
[Analyze grammar]

tārayedātmanā sārdhaṃ viṣṇormandirakārakaḥ |
imāśca pitaro devā gāthā gāyanti sādhavaḥ || 47 ||
[Analyze grammar]

api naḥ svakule kaścit kṛṣṇabhakto bhaviṣyati |
harermandirakartā yaḥ sukhaṃ dāsyati no hi saḥ || 48 ||
[Analyze grammar]

api naḥ santatā syād vai kṛṣṇālayavilepakaḥ |
mandire mārjanakartā bhakto yenoddhṛtā vayam || 49 ||
[Analyze grammar]

api naḥ santatau jāto dhvajaṃ śrīkṛṣṇamandire |
dāsyati ca pradīpaṃ sudhūpaṃ puṣpānulepanam || 50 ||
[Analyze grammar]

api naḥ sa kule bhūyādekādṛśyāṃ kariṣyati |
udyāpanaṃ mama pūjāmupavāsaṃ ca dānakam || 51 ||
[Analyze grammar]

mahāpātakayukto'pi kṛṣṇāvasathacitrakṛt |
vimuktapāpo bhavati dhanyaṃ janmā'sya yo'sti me || 52 ||
[Analyze grammar]

dhanyo rājā manuḥ pūrvo yo loke mānavān vṛṣān |
pravartayāmāsa nityaṃ viṣṇubhaktiparān parān || 53 ||
[Analyze grammar]

kuṃkumavāpikākṣetre devālayānakārayat |
vibhūtibhiḥ śrīkṛṣṇasya nārāyaṇasya cālayān || 54 ||
[Analyze grammar]

citrayāmāsa śucibhiḥ pañcavarṇaiḥ sucitrakaiḥ |
dīpapātrāṇi satataṃ kṛṣṇanārāyaṇālaye || 55 ||
[Analyze grammar]

sauvarṇāni ca pātrāṇi ghṛtapātrāṇi vai dadau |
nānāvarṇā vaijayantīrmālā hārān dadau mudā || 56 ||
[Analyze grammar]

srajaśca kaṇṭhikā divyā mahāraṃjanarañjitāḥ |
mañjiṣṭhā navaraṃgīyāḥ śvetapāṭalikāśritāḥ || 57 ||
[Analyze grammar]

ārāmān vividhān ramyān puṣpāḍhyān phalaśālinaḥ |
latāpallavasaṃkhyāptān devadārubhirāvṛtān || 58 ||
[Analyze grammar]

hradān manoharān divyāsanakuṃjavirājitān |
kārayāmāsa parito mandirāya dadau ca tān || 59 ||
[Analyze grammar]

mañcānalaṃkṛtāṃsteṣu kuśalaiḥ samadhiṣṭhitān |
gandharvavidyārāgajñaiḥ ratnajaḍitakāsanān || 60 ||
[Analyze grammar]

kārayāmāsa subhagān divyān devālayopamān |
yeṣu nityaṃ prapūjyante yatayo brahmacāriṇaḥ || 61 ||
[Analyze grammar]

śrotriyā vipravaryāśca ṛṣayaḥ sādhavo'malāḥ |
satyaḥ sādhvyaḥ sāṃkhyayoginyaśca brahmaparāḥ striyaḥ || 62 ||
[Analyze grammar]

itthaṃ tenaiva manunā kṛtā kṛṣṇanarāyaṇe |
bhaktiśca bhāryayā sārdhaṃ yayāvante hareḥ padam || 63 ||
[Analyze grammar]

evaṃ rājā jyāmagho'pi kṛtavān manuvad bhuvi |
pareśasya parāṃ bhaktiṃ yayau brahmapadaṃ param || 64 ||
[Analyze grammar]

tasmādvai rādhike tvaṃ ca kuru devālayaṃ mama |
māmarcayasva yatnena sādhūn sādhvīrmadāśritāḥ || 65 ||
[Analyze grammar]

sadācārān kathāvaktṝn lokakalyāṇakārakān |
mama bhaktipradān samyaksaṃprapūjaya rādhike || 66 ||
[Analyze grammar]

vāsobhirbhūṣaṇaiḥ ratnairgobhirbhūkanakādibhiḥ |
bhojanairjalapānādyairaṃgasaṃvāhanādibhiḥ || 67 ||
[Analyze grammar]

vibhave sati devasya prīṇanaṃ kuru sarvathā |
ityuktā rādhikā cāpi kṛṣṇadevālayaṃ param || 68 ||
[Analyze grammar]

kārayāmāsa goloke mandiraṃ candraśobhanam |
anādiśrīkṛṣṇanārāyaṇasya pratimāṃ śubhām || 69 ||
[Analyze grammar]

sampratiṣṭhāpya ca rādhā cakāra sevanādikam |
sammārjanaṃ lepanaṃ ca śṛṃgāraṃ bhojanādikam || 70 ||
[Analyze grammar]

śarkarādipradānaṃ ca dīpaṃ dhūpaṃ pradakṣiṇam |
nīrājanaṃ cotsavaṃ ca cakāra rādhikā svayam || 71 ||
[Analyze grammar]

āyatākṣī pātrasammārjanaṃ kṛṣṇālaye'karot |
gītaṃ ca kīrtanaṃ cāpi svayaṃ rādhā hyavākarot || 72 ||
[Analyze grammar]

evaṃ rādhā'karod bhaktiṃ patyurvākyena sarvadā |
patyurvākyaṃ vṛddhavākyaṃ satī cet prakaroti vai || 73 ||
[Analyze grammar]

duruktaṃ vā samuktaṃ vā snigdhaṃ tad ghṛtavad bhavet |
āpadbhujaṃgadaṣṭasya mantrahīnasya sarvathā || 74 ||
[Analyze grammar]

vṛddhavākyaiṣadhānyeva kurvanti viṣaśūnyatām |
vṛddhavākyāmṛtaṃ pītvā taduktānyanumanya ca || 75 ||
[Analyze grammar]

yā tṛptirjāyate puṃsāṃ somapāne na vai tathā |
yeṣāṃ vṛddhā na śāstāraste jīvanto'pi vai mṛtāḥ || 76 ||
[Analyze grammar]

śocyāsta eva naṣṭāśca bhaviṣyanti pade pade |
āpadgrāhagṛhītānāṃ vṛddhā yatra na mārgadāḥ || 77 ||
[Analyze grammar]

na vā mocayitāraśca teṣāṃ śāntirna vidyate |
āpatsamudramagnānāṃ majjatāṃ vyasanormiṣu || 78 ||
[Analyze grammar]

vṛddhavākyairvinā teṣāmuddhāro na kathaṃcana |
tasmād yo vṛddhavākyāni śṛṇuyād vidadhāti vā || 79 ||
[Analyze grammar]

sa sadyaḥ siddhimāpnoti vṛddhāśīrbhiḥ punaḥ punaḥ |
rādhike yena tuṣṭaḥ syāṃ tathā kāryaṃ tvayā sadā || 80 ||
[Analyze grammar]

ahaṃ dhyāyāmi me mūlasvarūpaṃ puruṣottamam |
māṃ dhyāyanti kapilādyāḥ kapilaṃ mānavāḥ pare || 81 ||
[Analyze grammar]

vāsudevādayo vyūhā dhyāyanti puruṣottamam |
vāsudevaṃ vikuṇṭhastho dhyāyatyapi narāyaṇaḥ || 82 ||
[Analyze grammar]

nārāyaṇaṃ dhyāyati śrīviṣṇurviṣṇuṃ prajājanaḥ |
evaṃ pravartitaṃ dhyānaṃ guroḥ paramparāgatam || 83 ||
[Analyze grammar]

gurau viṣṇurvartate ca viṣṇau bhūmā virājate |
bhūmni bṛhad bṛhatyeva parabrahma virājate || 84 ||
[Analyze grammar]

evaṃ svātmavicāreṇa dhyāyet kṛṣṇanarāyaṇam |
seveta taṃ pareśānaṃ vandetā''rādhayedapi || 85 ||
[Analyze grammar]

sarvaṃ samarpayedasmai parātmane'ntarātmane |
māyikātmā'ntarātmāno yogena syāt parātmavān || 86 ||
[Analyze grammar]

māyāyāṃ sthitajīvasya dīrghakālena tadguṇāḥ |
māyākṛtā bhavantyasya kāmakrodhādayo malāḥ || 87 ||
[Analyze grammar]

janmajanmāntarā''yātāstairmalino'yamucyate |
svabhāvo māyayā vyāpto bahujanmagateṣvapi || 88 ||
[Analyze grammar]

anvavartata ātmānaṃ satāṃ yogena jīryati |
parameśāśrayeṇāpi jīryatyeva tataḥ prabhoḥ || 89 ||
[Analyze grammar]

kṛpayā mokṣamārgasya bhaktyātmakasya cārjanam |
tena yāti parabrahma jyāmaghastu yayau yathā || 90 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya smaraṇācchrāvaṇādapi |
svargamokṣau bhavetāṃ vai rādhike nātra saṃśayaḥ || 91 ||
[Analyze grammar]

yathā rādhā tathā nārī kṛṣṇasaubhāgyamāpnuyāt |
yathā ca garuḍastadvannaro dāsyamavāpnuyāt || 92 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prabhoḥ sevā'rcanadānapūjādiphalamāhātmyādinirūpaṇanāmā navādhikaṣaṣṭitamo'dhyāyaḥ || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 69

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: