Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 68 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
kubero vasavaḥ kalpapādapā medinī ramā |
nidhayaścintāmaṇayaḥ kṛṣṇanārāyaṇāgrataḥ || 1 ||
[Analyze grammar]

tasthustu rādhike dātuṃ sampāritoṣikāṇi vai |
muktebhyo mālikā divyā dadurdivyavibhūtijāḥ || 2 ||
[Analyze grammar]

avatārebhya evaite dudurmukuṭakuṇḍale |
divyahārānīśvarebhyo daduḥ kṛṣṇājñayā tadā || 3 ||
[Analyze grammar]

brahmādibhyo daduḥ siṃhāsanāni kānakāni hi |
pitṛbhyaścā'kṣayāṇyeva pātrāṇi pradadustadā || 4 ||
[Analyze grammar]

ṛṣibhyo yajñapātrāṇi pradaduścāsanāni ca |
surebhyo ratnahārāṃśca daduryogyān yathāyatham || 5 ||
[Analyze grammar]

dānavebhyo'surebhyaśca daityebhyo'pi dadustadā |
yānavāhanabhūṣāśca mānavebhyo dhanaṃ daduḥ || 6 ||
[Analyze grammar]

nāgebhyo maṇayaścāpi paśubhyo bhojanāmṛtam |
pakṣibhyo phalapuṣpādirasadravyāṇi te daduḥ || 7 ||
[Analyze grammar]

mūrtā'mūrtacidacidbhyo yathāyogyaṃ dhanāni ca |
viprebhyaḥ svarṇarūpyādi rājabhyo hīrakādikam || 8 ||
[Analyze grammar]

sādhubhyo vastrakanthādi satībhyo bhāgyavardhanam |
bhūṣāmbarādi śṛṃgāraṃ dakṣiṇāyāṃ tadā daduḥ || 9 ||
[Analyze grammar]

ātṛpti saṃdadustatra dehīti nocyate punaḥ |
daduryathā ca te voḍhuṃ śekurnaiva yatheṣṭakam || 10 ||
[Analyze grammar]

yad yeṣāṃ vāñchitaṃ tattattatra drāgeva cārpitam |
naśabdo yujyate naiva gṛhṇaśabdaḥ prayujyate || 11 ||
[Analyze grammar]

evaṃ vai dakṣiṇāścātha pāritoṣikamityapi |
dadustebhyaśca yogyebhyo viprādibhyo dhanaṃ bahu || 12 ||
[Analyze grammar]

sūdebhyaścāndhasikebhyo dadurdhanaṃ vipūlakam |
karmacārebhya evāpi hārahīrakamityapi || 13 ||
[Analyze grammar]

bhāṭebhyaścāraṇebhyaśca śilpibhyaśca dadurdhanam |
mallebhyo nartakebhyaśca nāṭikābhyo dhanaṃ daduḥ || 14 ||
[Analyze grammar]

gāyikābhyo dāsikābhyo hārabhūṣāmbarādikam |
dāsebhyo'nāthadīnebhyo vastrabhūṣādikaṃ daduḥ || 16 ||
[Analyze grammar]

sṛṣṭitrayasya kanyābhyo bhūṣāmbaradhanāni ca |
svarṇarūpyakapātrāṇi daduḥ kṛṣṇājñayā tadā || 16 ||
[Analyze grammar]

yāsāṃ yeṣāṃ yathā yena paritoṣo'bhijāyate |
tattat tadā pradattaṃ ca saṃkoco naiva vidyate || 17 ||
[Analyze grammar]

sādhvībhyaśca satībhyaśca pativratābhya ityapi |
adhavābhyaśca vṛddhābhyo mātṛbhyaścāpi sarvathā || 18 ||
[Analyze grammar]

svasṛduhitṛkanyābhyo devībhyaśca yathāyatham |
bhūṣāmbaradhanānyeva daduḥ kṛṣṇājñayā tataḥ || 19 ||
[Analyze grammar]

mahīmānebhya ityeva kṛṣṇanārāyaṇaḥ svayam |
dāpayāmāsa ca pāritoṣikānyuttamāni ca || 20 ||
[Analyze grammar]

kuberavasukalpā''didvārā'narghyāṇi sarvathā |
kaṃbharāśrīrdadau sarvayoṣidbhyo bhūṣaṇāni vai || 21 ||
[Analyze grammar]

kānakāni ratnahīramaṇihārān dadau tathā |
gopālaśca dadau sarvajanebhyo hāṭakātmakam || 22 ||
[Analyze grammar]

dhanaṃ sadratnahārādi yathāpekṣaṃ tathorjitam |
evaṃ sarvamaharṣibhyastadā śrīlomaśo dadau || 23 ||
[Analyze grammar]

kalpātmagūṭikā yasyā jāyeteṣṭaṃ kṣaṇe kṣaṇe |
santoṣā bhaginī kṛṣṇanārāyaṇasya cāgrajā || 24 ||
[Analyze grammar]

dadau saubhāgyasūtrādidravyarañjanakaṃkatīḥ |
kānakīśca vibhūṣāśca kañcukī śāṭikāstathā || 25 ||
[Analyze grammar]

ghargharīścolikādyāśca dadau natthīśca baṃgiḍīḥ |
raśanā valayāṃścāpyūrmikāḥ santoṣadāyikāḥ || 26 ||
[Analyze grammar]

evaṃ dānāni ca pāritoṣikāṇi pradāya ca |
anugrahaṃ mahe samāgatānāṃ prāha vai pitā || 27 ||
[Analyze grammar]

śrīgopālakṛṣṇa uvāca |
mama putrasya kṛṣṇasya yajñasūtramahotsave |
samāgatānāṃ bhavatāṃ śobhāvṛddhijuṣāṃ sadā || 28 ||
[Analyze grammar]

ṛṇyahaṃ svāgataṃ kurve dhanyavādān dadāmi ca |
vinayena vadāmyatra nyūnasevā mayā kṛtā || 29 ||
[Analyze grammar]

bhavet kṣantavyaviṣayāṃ matvā kṣamyo'hamīśvaraḥ |
muktānāṃ cāvatārāṇāṃ brāhmīnāṃ brahmacāriṇām || 30 ||
[Analyze grammar]

īśānāmīśvarīṇāṃ devānāṃ ca devayoṣitām |
mānavānāṃ mānavīnāṃ daityānāṃ daityayoṣitām || 31 ||
[Analyze grammar]

nāgānāṃ nāgapatnīnāṃ jaḍacetanadehinām |
dikpālānāṃ nṛpāṇāṃ carṣīṇām ārṣīprayoṣitām || 36 ||
[Analyze grammar]

sānnidhyenā'bhavatkāryaṃ cotsavīyaṃ subṛṃhitam |
sarveṣāṃ yaśasāṃ pātraṃ kṛto'haṃ bhavadāgamaiḥ || 33 ||
[Analyze grammar]

putro me vardhitaścāpi tejobhirnijagocaraiḥ |
punarevā'vagantavyaṃ kṣantavyā ca kṣatirmama || 34 ||
[Analyze grammar]

ityuktvā kāryakartṛbhyo dhanyavādān dadau muhuḥ |
āśīrvādān samicchāmi sakuṭumbaḥ samārthayat || 35 ||
[Analyze grammar]

tadānīṃ jayakāraśca sabhājanakṛto'bhavat |
atha rādhākṛṣṇa ādau bālakṛṣṇasya vai tadā || 36 ||
[Analyze grammar]

pūjārthaṃ tvāyayau divyopacāraiḥ samapūjayat |
mukuṭaṃ gopaveṣādi vaṃśīṃ cintāmaṇīn dadau || 37 ||
[Analyze grammar]

kāmadhenūrdadau cāpi candanādyairapūjayat |
lakṣmīnārāyaṇaścā'thā'pūjayacchrīhariṃ tadā || 38 ||
[Analyze grammar]

mukuṭaṃ kuṇḍale śaṃkhaṃ cakraṃ gadāṃ tathā'bjakam |
garuḍaṃ ca vimānaṃ ca divyakaustubhamālikāḥ || 39 ||
[Analyze grammar]

dadau śrībālakṛṣṇāya kesarādyairapūjayat |
vāsudevastathā cānye'vatārāḥ prakṛtīśvaraḥ || 40 ||
[Analyze grammar]

pradhāneśastathā bhūmā mahāviṣṇurvirāṭpumān |
sadāśivastathā teṣāṃ śaktayaścāyayurmudā || 41 ||
[Analyze grammar]

tilakaṃ kajjalaṃ binduṃ datvā ca mukuṭāni vai |
karṇabhūṣāḥ kaṇṭhahārān muktāmauktikanirmitān || 42 ||
[Analyze grammar]

urmikā raśanā yaṣṭīn daduste tā dhanānyapi |
svasvadhāmakṛtān divyān haṃsasiṃhagajātmakān || 43 ||
[Analyze grammar]

āsanottamabhaumāṃśca dadurbālāya dehine |
aṣṭāvaraṇasaṃsthāśceśvarāḥ saptarṣayastathā || 44 ||
[Analyze grammar]

brahmaviṣṇumaheśādyā munayo brahmacāriṇaḥ |
svarṇahārān puṣpahārān svarṇapātrāṇi pāduke || 45 ||
[Analyze grammar]

kamaṇḍalūn kalaśāṃśca prāvaraṇānyanekaśaḥ |
daduḥ śrībālakṛṣṇāya dhanaṃ divyaṃ navaṃ navam || 46 ||
[Analyze grammar]

pitaro munayo devāśchatraṃ ca cāmare tathā |
vimānāni ca yānāni haṃsān dāsāṃśca dāsikāḥ || 47 ||
[Analyze grammar]

yaṣṭiṃ sauvarṇavikṛtiṃ darpaṇaṃ śukamenakāḥ |
vāditrāṇi vicitrāṇi cāmṛtānāṃ ghaṭāṃstathā || 48 ||
[Analyze grammar]

kāmakalpalatādīṃśca sūryacandramaṇīṃstathā |
digīśvarādiveṣāṃśca vibhūṣā ratnamālikāḥ || 49 ||
[Analyze grammar]

daduḥ śrībālakṛṣṇāya divyānyapi dhanāni ca |
daityāśca dānavāścāpi asurā vaibhavān daduḥ || 50 ||
[Analyze grammar]

nāgāḥ sarpā bhoginaśca maṇīn māṇikyamauktikān |
hārān vibhūtivaiśeṣyaṃ dadurdravyāṇi vai tadā || 51 ||
[Analyze grammar]

ratnākarāstu ratnāni mauktikāni dadustadā |
nadyo nadā varuṇādyā dadurdravyarasānapi || 52 ||
[Analyze grammar]

parvatāḥ khanayaścāpi dadurmaṇiviśeṣakān |
ratnāni vajramaṇikān muktāśca padmarāgakān || 53 ||
[Analyze grammar]

mārakatānindranīlān vaidūryān puṣparāgakān |
karketanān bhīṣmakāṃśca pulakān rudhirākhyakān || 54 ||
[Analyze grammar]

sphaṭikān vidrumān puṃkharājān dadurviśeṣataḥ |
mānavāstu dadustasmai svambarāṇi śubhāni vai || 55 ||
[Analyze grammar]

dyumataḥ kambalāṃścāpi pātrabhūṣopavārtikāḥ |
gajāśvavṛṣabhāṃścāpi dhenūśca mahiṣīstathā || 56 ||
[Analyze grammar]

dravyāṇi svarṇarūpyāṇi dadurbālāya bhāvataḥ |
vṛkṣavallyo madhurasān dadurmālyādipūjanam || 57 ||
[Analyze grammar]

paryaṃkān subṛsīścāpi kaṭān catuṣkikādikāḥ |
khaṭvā yantrīstathā gantrīrdaduḥ peṣaṇikāstathā || 58 ||
[Analyze grammar]

cullikāḥ kaṇḍanikāśca jalakumbhīrdadustathā |
mārjanikā guptadoradhānīśca pradadurmudā || 595 ||
[Analyze grammar]

muśalaṃ tantucakraṃ cānarghyapeṭimañjuṣāḥ |
vāridhānīścātha payodhānīstakrapramanthanīḥ || 60 ||
[Analyze grammar]

droṇaśca dadhidhānīśca kusulāni karṇārdinīḥ |
piṣṭikāṃ ca śilāṃ ghaṇṭīṃ rasayantrīṃ dadurmudā || 61 ||
[Analyze grammar]

dolāṃ preṃkhāṃ ghoṭikāṃ ca catuṣpādāṃ ca khaṭvikām |
kauśeyānyambarāṇyeva aurṇānyapyambarāṇi ca || 62 ||
[Analyze grammar]

buṭṭāḍhyaveṣavaryāṇi daduśca śarkarādikāḥ |
phalāni phalahārāṃśca śuṣkailādisrajastathā || 63 ||
[Analyze grammar]

candanāni vicitrāṇi śītalāni dadustadā |
pattrāṇāni varṣmatrāṇān śirastrāṇāni vai daduḥ || 64 ||
[Analyze grammar]

pātrāṇi yugahāṇḍīśca sthālīśca kalaśādikān |
bhaṃgārakāṇi pātrāṇi puṭapātrāṇi yāni ca || 65 ||
[Analyze grammar]

jalasecanapātrāṇi sthālāni bhojyavāṭikāḥ |
paṭṭiśaṃ pāṭhikāścāpi śastrā'strāṇyapi saṃdaduḥ || 66 ||
[Analyze grammar]

dhanāni svarṇarūpyāṇi cāsaṃkhyāni dadustadā |
candanā'bīrakuṃkumā'kṣatagulālakairdravaiḥ || 67 ||
[Analyze grammar]

puṣpaiśca kesarairgandhaiḥ kastūrikābhirityapi |
karpūrairvividhaiḥ raṃgaiḥ rañjanairhārapatrakaiḥ || 68 ||
[Analyze grammar]

tulasyā mañjarībhiśca dalaiśca kundaketakaiḥ |
campakairmṛdyatailaiścā'rcayāmāsuḥ prabhuṃ patim || 69 ||
[Analyze grammar]

ekottaraśataśreṣṭhopacārairdevatādikāḥ |
avatārā īśvarāśca cakrurārārtrikaṃ hareḥ || 70 ||
[Analyze grammar]

āśīrbhiryojayāmāsuḥ pradakṣiṇaṃ pracakrire |
tuṣṭavuśca praṇemuśca niṣeduścā''saneṣu ca || 71 ||
[Analyze grammar]

tato'nādikṛṣṇanārāyaṇo'nugrahavān kṣaṇāt |
darśanaṃ naijamūlātmasvarūpasya dadau tadā || 72 ||
[Analyze grammar]

prathamaṃ paramaṃ dhāma dadṛśuśca sabhājanāḥ |
tanmuktāṃścāpi muktānīstatraiva dadṛśuśca te || 73 ||
[Analyze grammar]

brahmadhāmā'kṣaraṃ tasya muktān muktānīrityapi |
bālakṛṣṇasya vai mūrtau mastake dadṛśuśca te || 74 ||
[Analyze grammar]

avatārān harerbhāle sahasraśaśca dadṛśuḥ |
golokaṃ dakṣiṇe netre vaikuṇṭhaṃ vāmacakṣuṣi || 75 ||
[Analyze grammar]

amṛtaṃ nityakailāsaṃ karṇayoścāpi dadṛśuḥ |
mahāviṣṇuṃ nāsikāyāṃ bhāle kālaṃ ca dadṛśuḥ || 76 ||
[Analyze grammar]

bhālasya prāntayoḥ pradhāneśaṃ ca prakṛtīśvaram |
vāsudevādikān vyūhān nāsāmūle pradadṛśuḥ || 77 ||
[Analyze grammar]

vairājaṃ mukhamadhye ca dadṛśuste sabhājanāḥ |
daṃṣṭrāsvasya dadṛśuśca śatānanādivedhasaḥ || 78 ||
[Analyze grammar]

śatanetrādirudrāṃśca danteṣvasya pradadṛśuḥ |
śmaśrurekhāsthitān sahasrādihastakaviṣṇukān || 79 ||
[Analyze grammar]

oṣṭhe cordhve mahāmāyāṃ pradhānaṃ cādhare tathā |
śrīṃ lakṣmīṃ cibuke tvasya dadṛśuste sabhājanāḥ || 80 ||
[Analyze grammar]

hanūromasu dadṛśurmāyā'ṣṭāvaraṇeśvarān |
kapolayośceśvarāṇīrdadṛśuḥ koṭiśaḥ satīḥ || 81 ||
[Analyze grammar]

keśamūleṣu vai satyaṃ lokaṃ brahmādyadhiṣṭhitam |
keśamadhyeṣu ca svargān keśānte cātalādikān || 82 ||
[Analyze grammar]

śiraḥpṛṣṭhe mānavāṃśca dadṛśuste sabhājanāḥ |
evaṃ sarvāṃ brahmarūpāṃ sṛṣṭiṃ vai kāraṇātmikām || 83 ||
[Analyze grammar]

sūkṣmāṃ ca śāśvatīṃ nityāṃ bījarūpāṃ hi dadṛśuḥ |
atha kāraṇasṛṣṭeśca samudbhūtāṃ ca vaikṛtām || 84 ||
[Analyze grammar]

sthūlāṃ sṛṣṭiṃ kaṇṭhabhāgādadhaḥ punaśca dadṛśuḥ |
kaṇṭhe'sya paramaṃ brahma hṛdaye brahma cā'kṣaram || 85 ||
[Analyze grammar]

stanayoścā'pi golokaṃ vaikuṇṭhaṃ dakṣavāmayoḥ |
amṛtaṃ nityakailāsaṃ skandhayośca pradadṛśuḥ || 86 ||
[Analyze grammar]

mahāviṣṇuṃ ca hṛdaye kaṇṭhe kālaṃ pradadṛśuḥ |
kakṣayośca pradhāneśaṃ prakṛtīśaṃ pradadṛśuḥ || 87 ||
[Analyze grammar]

vāsudevādikān vyūhān hṛdayordhve pradadṛśuḥ |
vairājaṃ hṛdayā'dhastāt pārśvāsthiṣu ca vedhasaḥ || 88 ||
[Analyze grammar]

agrasandhiṣu viṣṇūṃśca rudrāṃśca pṛṣṭhasandhiṣu |
udare ca mahāmāyāṃ nābhau pradhānameva ca || 89 ||
[Analyze grammar]

śrīṃ lakṣmīṃ pārśvayornābherjaghaneṣṭā''vṛtāni ca |
jaghanā'dhaśceśvarāṇīrliṃgamūle satīstathā || 90 ||
[Analyze grammar]

romasu satyalokādīn guptā'dho'talaprabhṛtīn |
tattatsthāneṣu cābdhīṃśca parvatān dadṛśuśca te || 91 ||
[Analyze grammar]

athāpi ca tataḥ kaṭyāṃ śeṣaṃ ca kacchapaṃ tathā |
dadṛśuḥ sīvanīnāḍyāṃ mahājalaṃ ca dhātuṣu || 92 ||
[Analyze grammar]

liṃgāgre kāmadevaṃ ca sakthnordaityāṃśca dānavān |
romasu ca ṛṣīn pitṝn devān dadṛśureva ca || 93 ||
[Analyze grammar]

jānvośca mānavān jaṃghādvaye'surān pradadṛśuḥ |
pādayornāgasarpādīn dadṛśuḥ punareva ca || 94 ||
[Analyze grammar]

sṛṣṭitrayātmikāṃ mūrtiṃ bālakṛṣṇātmikāṃ punaḥ |
vilokyaitanmahāścaryaṃ jñātavantaḥ svakāraṇam || 95 ||
[Analyze grammar]

sarve'vatārā yasmāt saṃbhavantyeṣaḥ pumān paraḥ |
matvā cakrustato dhyānaṃ bālakṛṣṇasya te kṣaṇam || 96 ||
[Analyze grammar]

atha sabhāsamāpteśca ghaṇṭānādo'bhavattadā |
jayaśabdaiḥ saha sabhyā uttasthuḥ svālayaṃ yayuḥ || 97 ||
[Analyze grammar]

miṣṭapānādibhistāmbūlakairmadhurabhāṣaṇaiḥ |
satkṛtāśca vimānādyairmahīmānāstu sarvaśaḥ || 98 ||
[Analyze grammar]

yayurnaijān gṛhān deśān paradeśān sukhānvitāḥ |
tattvāni dehinaścaityā jaḍā guṇā rasādayaḥ || 99 ||
[Analyze grammar]

anye'pi dāsavargādyā yayuḥ sammānitā gṛham |
ṛṣayaḥ pitaraścaite svargādikaṃ yayustataḥ || 100 ||
[Analyze grammar]

parameśā brahmalokān īśā īśanivāsakān |
daityāśca dānavā naijān pātālādīn yayustataḥ || 101 ||
[Analyze grammar]

parvatā vṛkṣavallyaśca nadāstīrthāni cāpagāḥ |
sarāṃsyapi ca kṣetrāṇi vanānyupavanāni ca || 102 ||
[Analyze grammar]

yayuḥ praṇamya ca kṛṣṇanārāyaṇaṃ punaḥ punaḥ |
maṇḍapasya mahāprāsādasya kalpakṛtasya ca || 103 ||
[Analyze grammar]

upasaṃhāramakarot kṛṣṇanārāyaṇaḥ prabhuḥ |
sanatkumāro bhagavānnārado'pi praṇamya ca || 104 ||
[Analyze grammar]

badarīṃ yayatuścātha kanyakā lomaśāśramam |
evaṃ ca rādhike brahmasūtrotsavo mahattamaḥ || 105 ||
[Analyze grammar]

sampannaścāṣṭame varṣe vaiśākhe paramātmanaḥ |
paṭhanācchravaṇādasya smaraṇānmuktibhāgbhavet || 106 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne mahimānebhyaḥ pāritoṣikadānaṃ prabhoḥ pūjanam upadārpaṇam divyadarśanaṃ parihāraścetyādinirūpaṇa |
nāmā'ṣṭaṣaṣṭitamo'dhyāyaḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 68

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: