Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 70 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīrādhikovāca |
kathaṃ rājā jyāmaghastu pūrvasvabhāvapūritaḥ |
paścādārādhanalābhānmuktimavāpa tadvad || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu rādhe kathāṃ purātanīṃ vairāgyadāyinīm |
jyāmaghasya kathayāmi bahujanmasamudbhavām || 2 ||
[Analyze grammar]

dhanurmaghasya tu ṛṣeḥ putro'bhūt kauśikābhidhaḥ |
tasya putro'bhavannāmnā jāḍyamagho jaḍākṛtiḥ || 3 ||
[Analyze grammar]

na brūte mūrkhavaccāsau nāsau paśyati cā'ndhavat |
enaṃ mātā gṛhadvāri dyoṭikāyāṃ prarakṣya ca || 4 ||
[Analyze grammar]

yayau jalaṃ samāhartuṃ grāmakūpāt tadā khalu |
kākākṣī rākṣasī bālaṃ preṃkhāto vijahāra ha || 5 ||
[Analyze grammar]

surūpaṃ komalaṃ bālaṃ nītvā svarakṣase dadau |
rākṣaso vīkṣya papraccha kimānītaṃ tvayā priye || 6 ||
[Analyze grammar]

sā'bravīt bālakaścā'yaṃ kauśikasyā''hṛto mayā |
rākṣasaḥ prāha ca bhadre tvayā bhadraṃ na vai kṛtam || 7 ||
[Analyze grammar]

samarthaḥ kauśikaścāsmān tūrṇaṃ śapsyati kūpitaḥ |
tasmādenaṃ tu dolāyāṃ tadgṛhe prāpaya drutam || 8 ||
[Analyze grammar]

yadvā jalāharaṇārthaṃ tanmātrā yatra gacchati |
tatra sthāpaya gatvaiva mātā dṛṣṭvā grahīṣyati || 9 ||
[Analyze grammar]

rākṣasī tūrṇamevainaṃ gṛhītvā vāpikāṃ yayau |
tatrāgatāṃ satīṃ dṛṣṭvā bālaṃ tvavāsṛjat puraḥ || 10 ||
[Analyze grammar]

sā'pi satī sutaṃ prāpya jalaṃ bhṛtvā gṛhaṃ yayau |
bhāgyaṃ matvā sutasyeyaṃ grahapūjāṃ vyadhāpayat || 11 ||
[Analyze grammar]

vighnaśāntiṃ ca dānāni kārayāmāsa bhāvataḥ |
rākṣasīkarayogena rākṣasīdugdhapānataḥ || 12 ||
[Analyze grammar]

bāle vai rākṣasabhāvo vartate sparśatastataḥ |
vardhito bālakaścāyaṃ yajñasūtramavāpa ha || 13 ||
[Analyze grammar]

vedādhītyai jāḍyamagho pitrā gṛhe niyojitaḥ |
mūrkhatvānna papāṭhā'sau pitā śikṣāṃ karoti ca || 14 ||
[Analyze grammar]

tāḍanādibhayenā'sau kūpe sīmni papāta ha |
tatrā'styāmalakīvṛkṣaḥ poṣāya phalito'bhavat || 15 ||
[Analyze grammar]

bhakṣayitvā''malakāni kūpe gatvā jalaṃ śubham |
pibatyeva sadā vṛkṣamūlenā''yāti yāti ca || 16 ||
[Analyze grammar]

vṛkṣavallīsamāchanne kūpe mūlāvarohaṇe |
sukhenā'yaṃ vartate ca bālako'jñātavartanaḥ || 17 ||
[Analyze grammar]

evaṃ puṣṭo'bhavaccāpi rātrau sasyādijānyapi |
kaṇakandaphalādīni bahirgatvā'tti nityaśaḥ || 18 ||
[Analyze grammar]

pitrādibhistato jñātaṃ mṛto vā naṣṭa eva ca |
kintu mātā kadācidvai yajñakāṣṭhā'bhilāṣukī || 19 ||
[Analyze grammar]

yayau tvāmalakīkāṣṭhānyānetuṃ sīmni tatra vai |
vṛkṣaśākhāḥ samāgṛhya tīre karoti sañcayam || 20 ||
[Analyze grammar]

tāvat kūpe mūlamadhye kṣuto'kasmāddhi bālakaḥ |
kṣuvanaṃ mānuṣaṃ śrutvā yāvad draṣṭumupāyayau || 21 ||
[Analyze grammar]

tāvat putraṃ nijaṃ vīkṣya cātiharṣamupāgamat |
kūpā'ntaḥsthaṃ sutaṃ mātā vihvalā tvājuhāva ha || 22 ||
[Analyze grammar]

sutaḥ premṇā mātaraṃ saṃdṛṣṭvā gadgadatāṃ gataḥ |
kūpāduttīrya mūlaiśca mātuḥ pādau vavanda ca || 23 ||
[Analyze grammar]

sā svaputraṃ samāsādya nītvā kāṣṭhāni satvaram |
putrayuktā yayau naijaṃ gṛhaṃ patiṃ nanāma ca || 24 ||
[Analyze grammar]

kathayāmāsa tatsarvaṃ ceṣṭitaṃ svasutasya tu |
tato'pṛcchacca vipro'sau prasannaḥ prāpya putrakam || 25 ||
[Analyze grammar]

kathaṃ tvaṃ nirgato gehāt kathaṃ cā'dyāpi jīvasi |
kathaṃ na vadasi putra hetuṃ kathaya sarvathā || 26 ||
[Analyze grammar]

jāḍyamaghastataḥ prāha vṛttāntaṃ pūrvajaṃ nijam |
śrūyatāṃ kāraṇaṃ tāta yena mūkatvamāśritam || 27 ||
[Analyze grammar]

andhatvaṃ ca jaḍatvaṃ ca kathayāmi yathātatham |
pūrvamāsamahaṃ vipro jyotirviddhastarekhavid || 28 ||
[Analyze grammar]

nārīṇāṃ hastarekhāṇāṃ parīkṣayā prasaṃgataḥ |
mohamāptaḥ paradāraruciścā''saṃ punaḥ punaḥ || 29 ||
[Analyze grammar]

kadācicca janaiścāhaṃ kaṭubhāṣātiraskṛtaḥ |
mṛto hyu'dbandhanenā'haṃ yamapurīṃ tato gataḥ || 30 ||
[Analyze grammar]

tasmād varṣasahasrānte bhuktaśiṣṭe tadāgasi |
araṇye prāptavān janma vyāghrasya naradehavat || 31 ||
[Analyze grammar]

rājñā tu bālato dhṛtvā pañjare pūritastataḥ |
baddhasya pañjarasthasya vyāghratve'pi sthitasya ca || 32 ||
[Analyze grammar]

pūrvajñānaṃ na me naṣṭaṃ kāmanā'pi vyavardhata |
vyāghro'haṃ na ca hiṃsāmi na ca krauryaṃ karomyapi || 33 ||
[Analyze grammar]

rājñā rājñyā samaṃ nityamudyāne viharāmi ca |
siṃhāsanā'gre tiṣṭhāmi cānugacchāmi pṛṣṭhataḥ || 34 ||
[Analyze grammar]

ramayāmi bālavacca tadudyāne vasāmi ca |
evaṃ yāte dine cā'haṃ yauvanaṃ prāptavān yadā || 35 ||
[Analyze grammar]

śānto bhūtvā niṣīdāmi rājñyāḥ snānahradāntike |
rājā rājñī yadā snātastadā paśyāmi bhāvataḥ || 36 ||
[Analyze grammar]

rājñī snāntīṃ viharantīṃ vivastrāṃ ca jale muhuḥ |
tena me kāmanā pūrvasaṃskārotthā hyabhūnmuhuḥ || 37 ||
[Analyze grammar]

rājā sudarśanaḥ snātvā rājyakāryārthameva tu |
yayau svanagare rājñīmudyāne parihāya ca || 38 ||
[Analyze grammar]

sakhībhiḥ sahitā ceyaṃ māṃ vyāghraṃ ruciraṃ śubham |
pālitaṃ putrasadṛśaṃ rāmayāmāsa vai muhuḥ || 39 ||
[Analyze grammar]

udyāne'haṃ vyacaraṃ ca tābhiḥ sākaṃ punaḥ punaḥ |
ārohanti sma tāḥ kvāpi mama pṛṣṭhopari drutam || 40 ||
[Analyze grammar]

ahaṃ kadācit pārśvastho mukhena sakthicumbanam |
karomyevaṃ kāmanā me rājñyāṃ vyavardhata drutam || 41 ||
[Analyze grammar]

rātrau sakhīṣu sarvāsu nidritāsu tadālaye |
rātryāḥ paryaṃkapārśvasthaścintayāmi nṛpapriyām || 42 ||
[Analyze grammar]

tāṃ prati vavṛdhe citte pūrvābhyāsānmanobhavaḥ |
tasyā api mama sparśād rajobhāvo vyavardhata || 43 ||
[Analyze grammar]

mayoktā rājaputri tvaṃ navayauvanaśālinī |
cittaṃ harasi me rājñi vada kāmavaśaṃ gataḥ || 44 ||
[Analyze grammar]

sā'bravīttu manuṣyāyāṃ paśudehasya te priya |
kathamatrā''vayorvyāghra ratiyoga upaiṣyati || 45 ||
[Analyze grammar]

tato'vocamahaṃ rājñi kauśalyena bhaviṣyati |
atha sā māṃ samāśliṣya pravṛttā rantumeva ca || 46 ||
[Analyze grammar]

tāvat kayācid sakhyā cā'valokito'hameva ca |
dvārapālān śanairgatvā saśastrān sā śaśaṃsa ha || 47 ||
[Analyze grammar]

evaṃ pravartitāṃ vārtā śrutavān nṛpatiḥ svayam |
rājñā tu māritaścā'haṃ yamalokaṃ gato'bhavam || 48 ||
[Analyze grammar]

tato varṣaśatānte'haṃ tvabhavaṃ śvetagardabhaḥ |
bhāravāhī janānāṃ tu kuṃbhakāreṇa yojitaḥ || 49 ||
[Analyze grammar]

tatrāpi pūrvavijñānaṃ sarvaṃ me pratyabhāsata |
ekadā tu mahīmānāḥ kuṃbhakārasya cāgatāḥ || 50 ||
[Analyze grammar]

kanyāḥ striyaḥ surūpāśca dinadvayaṃ sthitāstataḥ |
tāsāmekā surūpā ca yuvatī ca gṛhe pituḥ || 51 ||
[Analyze grammar]

gantumaicchatpārśvasaṃsthe grāme krośavidūrake |
tāmuvāca patirgaccha āruhyainaṃ sugardabham || 52 ||
[Analyze grammar]

śva evā''gamanaṃ kāryaṃ na stheyaṃ paratastataḥ |
ityevamuktā sā bhartrā tanvī tvāruhya gardabham || 53 ||
[Analyze grammar]

yayau śīghraṃ tvardhapathi nadī tatra samāgatā |
sajalā tatra sā snātuṃ matpṛṣṭhāt samavātarat || 54 ||
[Analyze grammar]

kuṃbhakāro'pi ca sārthaḥ śaucārthaṃ prayayau taṭam |
sarvairaṃgaiḥ rūpavatīṃ caikalāmārdravastrikām || 95 ||
[Analyze grammar]

dṛṣṭvā'haṃ jalapānasya miṣeṇa sannidhau gataḥ |
snāntīṃ tāmupari gatvā patitvā''śliṣya kāmataḥ || 56 ||
[Analyze grammar]

pūrvasaṃskāravaśagoliṅgasparśamakārayam |
dṛṣṭo'bhavaṃ tadā tasyāḥ sārthajanena vai tadā || 57 ||
[Analyze grammar]

tāḍitaśca bhṛśaṃ yaṣṭyā patito'haṃ jalāntare |
kṣaṇādutthāya ca bhayāt pradruto dakṣiṇāmukhaḥ || 58 ||
[Analyze grammar]

tato'bhidravataḥ kaṇṭhe rajjudārḍhyaṃ gatā bahu |
galapāśenā'rdharātrādabhūnme jīvitakṣayaḥ || 59 ||
[Analyze grammar]

tato'smi narake bhūyastasmānmukto'bhavaṃ śukaḥ |
mahāraṇye tato baddhaḥ śabareṇa durātmanā || 60 ||
[Analyze grammar]

pañjare nyasya vikrīto vaṇikputrāya tatra ca |
gṛhe vasāmi satataṃ yuvatīnāṃ samīpataḥ || 61 ||
[Analyze grammar]

tāstaruṇyaḥ poṣayanti phalaudanādibhiḥ sadā |
ekadā tu vaṇikputrī yuvatī candrikā'bhidhā || 62 ||
[Analyze grammar]

karābhyāṃ māṃ prajagrāha reme vācā punaḥ punaḥ |
śayane vakṣasi kṛtvā māṃ vācayati gītikām || 63 ||
[Analyze grammar]

tato'haṃ stanayoḥ sparśāt pūrvasaṃskāravegataḥ |
kāmabhāvena tāṃ guhye pasparśoḍḍīya vai muhuḥ || 64 ||
[Analyze grammar]

pannakhaiḥ kṣatamāpannaṃ jaghanaṃ sā cukopa ha |
tatāḍa māṃ sūkṣmayaṣṭyā bhayācca pradrutastataḥ || 65 ||
[Analyze grammar]

daivāttasyā dṛḍhaṃ nīvīdorakaṃ me gale'bhavat |
granthirjātā dṛḍhā tena kṣaṇānmṛto'bhavaṃ tataḥ || 66 ||
[Analyze grammar]

yamaloke mahākaṣṭaṃ bhuktvā tu vṛṣabho'bhavam |
cāṇḍālasya gṛhe tvāsaṃ kāṣṭhaśakaṭavāhakaḥ || 67 ||
[Analyze grammar]

vane kāṣṭhāni cānetuṃ dampatī yayatustadā |
madhyāhne jalamānetuṃ cāṇḍālastu nadīṃ yayau || 68 ||
[Analyze grammar]

cāṇḍālī yuvatī cāste chāyāyāṃ śakaṭāntike |
ahaṃ tāmalihaṃ kāmāt pūrvasaṃskāravegataḥ || 69 ||
[Analyze grammar]

nadītīre sadā tvevaṃ kāṣṭhā''dānārthameva tau |
prayātaḥ pratiyātaśca varṣartustatra cāgataḥ || 70 ||
[Analyze grammar]

ekadā tu jvaravyāpto'bhavaccaṇḍālako gṛhe |
cāṇḍālī tadvane yātā kāṣṭhā''nayanahetave || 71 ||
[Analyze grammar]

pūrvasañcitakāṣṭhāni bhṛtvā gantryā tatastu sā |
jalaṃ pāyayituṃ māṃ ca nadyāṃ tatrā'nayat tataḥ || 72 ||
[Analyze grammar]

sā snātā rūpasampannā mayā dṛṣṭā digambarā |
pūrvasaṃskārabhāvena kāmo me hṛdi saṃsthitaḥ || 73 ||
[Analyze grammar]

sā vastrāṇi paridhāya baddhaṃ raśanayā ca mām |
dhure śakaṭyā yuyuje yoktreṇā''badhya yāvatā || 74 ||
[Analyze grammar]

dhurasyā'gre sthitā cāste kṣaṇaṃ tāvadahaṃ tadā |
uḍḍīya sadhuraścā'haṃ tasyā upari cāpatam || 75 ||
[Analyze grammar]

sā madagrapadā''ghātāt patitā dūratastadā |
ahaṃ yoktreṇa saṃyukto gantryā nimnena karṣitaḥ || 76 ||
[Analyze grammar]

cakrābhyāṃ nimnagābhyāṃ ca prakṣipto gartake tadā |
śakaṭyā saha patito'gādhe gartevaśastataḥ || 77 ||
[Analyze grammar]

yoktreṇa baddha evā'smi pañcatvamagamaṃ tataḥ |
sā'pi cotthāya tu śanairgṛhaṃ gatā hi bhāminī || 78 ||
[Analyze grammar]

tato nimagno narake dharmarājānuśāsanāt |
jātastava gṛhe tāta jātismaro'smi sarvathā || 79 ||
[Analyze grammar]

tāvantyevā'dya janmāni smarāmi tvānupūrvaśaḥ |
pūrvābhyāsācca duḥkhāni prāptānyati mayā tataḥ || 80 ||
[Analyze grammar]

janmanyatra na vai vacmi na śṛṇomi na kāmaye |
yena pāpaṃ bhavet tattu nācariṣye kathaṃcana || 81 ||
[Analyze grammar]

mūkatve ca badhiratve hetuḥ pūrvasmṛtirmama |
jaḍatve'pi ca vijñānaṃ heturevā'sti netarat || 82 ||
[Analyze grammar]

pāpāni ghorarūpāṇi manasā karmaṇā girā |
śubhaṃ vā'pyaśubhaṃ vāpi bandhanaṃ vā vadho'pi vā || 83 ||
[Analyze grammar]

pūrvābhyāsena jāyante kāmanādikamityapi |
tasmādvijñānavān jānan tatra muhyati naiva tu || 84 ||
[Analyze grammar]

paurvikīṃ tu yadā jātiṃ smaratyatra tu mānavaḥ |
tadā sa tebhyaḥ pāpebhyo nivṛttiṃ hi gamiṣyati || 85 ||
[Analyze grammar]

dānaṃ tapo'dhyayanaṃ ca steyaṃ pāpaṃ yaśo vṛṣaḥ |
artho jñānaṃ cāgnidāhaḥ pūrvābhyāsavaśā hi te || 86 ||
[Analyze grammar]

ahiṃsā bhagavadbhaktiḥ sthairyaṃ śāntiśca kāmanā |
kleśastāpo mithunāptiḥ pūrvābhyāsavaśā hi te || 87 ||
[Analyze grammar]

snehaḥ prakṛtirāstikyaṃ sevā vidyā kalā dhanam |
kuṭumbitā guruḥ śiṣyaḥ pūrvābhyāsavaśā hi te || 88 ||
[Analyze grammar]

tasmād yāmi vanaṃ tāta śubhārthaṃ pāpanuttaye |
ityuktvā ca yayau natvā vanaṃ jāḍyamaghastataḥ || 89 ||
[Analyze grammar]

kurukṣetraṃ gataḥ pūrvaṃ tato badarikāśramam |
tapaścakāra bahudhā rādhike pāpanuttaye || 90 ||
[Analyze grammar]

kālena nidhanaṃ prāpto gaṃgāyāṃ tu tadā punaḥ |
tapobhiḥ kṣīṇapāpaḥ sa puṇyavārdhiḥ savāsanaḥ || 91 ||
[Analyze grammar]

gaurjare śrīnagare'yaṃ rajiputro'bhavattataḥ |
karkamaghasya rājñaḥ sa jyāmagho dhārmikaḥ śuciḥ || 92 ||
[Analyze grammar]

paśujātīyasaṃskārāstāpasī prakṛtistathā |
nārāyaṇasya bhaktiśca jyāmaghe'pi tadā'bhavan || 93 ||
[Analyze grammar]

jātismaro'bhavad rājaputro vakti na kiṃcana |
na śṛṇoti na hasati na cittaṃ vidadhāti ca || 94 ||
[Analyze grammar]

nirmanasko bhojanaṃ ca bhuṃkte pāti jalaṃ tathā |
vastrālaṃkārabhūṣādi dhatte nirmānaso yathā || 95 ||
[Analyze grammar]

rājyaṃ ca rājyabhogāśca dravyaṃ bhṛtyāśca kiṃkarāḥ |
dāsā dāsyo gajāśvāśca sarvaṃ tvasya samaṃ hyabhūt || 96 ||
[Analyze grammar]

śayyā puṣpamayī cāpi pṛthvī rūkṣā'sya vai samā |
miṣṭaṃ mṛṣṭaṃ sugandhāḍhyaṃ bhojyaṃ rūkṣaṃ ca vā samam || 97 ||
[Analyze grammar]

praśaṃsā cā'prasaṃśā vā mānaṃ tiraḥ samaṃ tathā |
namaskāro'thavā pṛṣṭhakāro'sya samatāṃ gataḥ || 98 ||
[Analyze grammar]

evaṃ vai vartamānasya yauvanaṃ samupāgatam |
pitrā suyojitaścāyaṃ vivāhena gṛhāśrame || 91 ||
[Analyze grammar]

kā patnī kaḥ patiśceti jijñāsā'sya na vidyate |
kaḥ kāmaḥ kaśca saṃkalpaḥ kā ratirviratistathā || 100 ||
[Analyze grammar]

samaṃ cā'syā'bhavat sarvamekadā dayitā patim |
prapaccha kāraṇaṃ tasmai audāsīnye niśāntare || 101 ||
[Analyze grammar]

tataḥ sa rādhike smṛtvā patnīṃ jagāda śāntitaḥ |
yatka rtavyaṃ bhavedatra mānave durlabhe śubham || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pūrvasvabhāvānuvartanaṃ jāḍyamaghadṛṣṭāntena ṣaḍbhirjanmabhirvivecitamityādinirūpaṇanāmā saptatitamo'dhyāyaḥ || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 70

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: