Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 33 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
caturthe vatsare bhādrapade'ṣṭamyā dine kṛtam |
rādhike śrīharikṛṣṇacaritraṃ kathayāmi te || 1 ||
[Analyze grammar]

kuṃkumavāpikānāryaḥ kanyakāścāpi koṭiśaḥ |
vrataṃ ca ṛṣipañcamyāścakrurvai ṛṣipūjanam || 2 ||
[Analyze grammar]

rājasvalyasthitau sparśadoṣasaṃsargahānaye |
vratāṃgaṃ pūjanaṃ dānaṃ cakruḥ sarvāstataḥ param || 3 ||
[Analyze grammar]

ṣaṣṭhyāṃ gaurīvrataṃ cakrurāvāhya pupujuśca tām |
saptamyāṃ bhojayāmāsuḥ pāyasādinivedanaiḥ || 4 ||
[Analyze grammar]

aṣṭamyāṃ dūrvayā gaurīṃ pūjayāmāsureva ca |
aṣṭavarṣīyakanyānāṃ gaurīrūpeṇa pūjanam || 5 ||
[Analyze grammar]

candanādyaiḥ kuṃkumādyairakṣatādyaiḥ sugandhibhiḥ |
śṛṃgārairvividhairvastrairalaṃkārairvibhūṣaṇaiḥ || 6 ||
[Analyze grammar]

phalaiḥ puṣpaiśca miṣṭānnaiḥ pānaistāmbūlakaistathā |
iṣṭavastupradānaiśca cakrurnīrājanādikam || 7 ||
[Analyze grammar]

gītaṃ nṛtyaṃ tathā cakruratha gaurīvisarjanam |
kartuṃ sarvāḥ striyaḥ kanyā yayuścāśvasarovaram || 8 ||
[Analyze grammar]

gauryāḥ pratimā sarvābhirvṛtā skandheṣu pārthivī |
sarvaśṛṃgāraśobhāḍhyā divyakesaripṛṣṭhagā || 9 ||
[Analyze grammar]

divyāyāṃ śibikāyāṃ ca dhṛtā cāmaracchatriṇī |
evaṃ nītvā pratimāṃ śrīgaurīṃ gāyanti yoṣitaḥ || 10 ||
[Analyze grammar]

vāditrāṇāṃ ninādāśca bhavantyutsavabodhakāḥ |
darśakāśca narā nāryo yayuḥ sahasraśaśca tām || 11 ||
[Analyze grammar]

gaurīṃ cānte vīkṣituṃ vai tvaśvapaṭṭottare taṭe |
yayau sākaṃ gopikābhiḥ kambharāśrīrhareḥ prasūḥ || 12 ||
[Analyze grammar]

hariṃ bālaṃ saha nītvā gaurīvisarjanotsave |
tīre gatvā striyo gaurīṃ sthāpayāmāsurutsukāḥ || 13 ||
[Analyze grammar]

nāvyāropya tadā pūjāṃ pracakruḥ prārthanāṃ tathā |
anādiśrīkṛṣṇanārāyaṇaḥ śaṃkaravattu naḥ || 14 ||
[Analyze grammar]

taveva kāntimān kānto bhūyāditi prasīda naḥ |
evaṃ samprārthya ca puṣpāñjaliṃ dadustataḥ param || 15 ||
[Analyze grammar]

vāditrāṇāṃ ninādeṣu cakrurjale visarjanam |
jayaśabdāstadā svargadvāramāsādya yoṣitām || 16 ||
[Analyze grammar]

devān saṃharṣayāmāsuḥ pitṝṃścarṣivarāṃstathā |
kṛte visarjane gauryāścamatkāro'bhavattadā || 17 ||
[Analyze grammar]

vyāghraḥ kaścinmahāpuṣṭo vaṭavṛkṣocchrayāyataḥ |
akasmādāgatastatra yatra śrībālakṛṣṇakaḥ || 18 ||
[Analyze grammar]

netre prasphārya ca mukhaṃ vyādāya vāsanāṃ sṛjan |
karṇāvutthāpya pucchaṃ ca dhunvan romāṇi carma ca || 19 ||
[Analyze grammar]

krodhaṃ pradarśayan pūrvapādāgreṇa mahīṃ likhan |
kūrdanaṃ kṛtavān śīghraṃ dhartuṃ śrībālakṛṣṇakam || 20 ||
[Analyze grammar]

stabdhāḥ sarvā narā nāryo niśceṣṭā bhītito'bhavan |
garjanayā'ntarīkṣaṃ ca kampamānaṃ tadā'bhavat || 21 ||
[Analyze grammar]

vṛkṣāścakampire vāyuḥ kṣaṇaṃ nirgatiko'bhavat |
kṣitiḥ kampamayī jātā hṛdayāni cakampire || 22 ||
[Analyze grammar]

hāhākāro mahān jāto vyāghre cotpatite tadā |
dudruvuḥ parito lokā mṛpyurūpavilokanāḥ || 23 ||
[Analyze grammar]

mātā tu kambharālakṣmīḥ prāha gaurī prarakṣatu |
anyāśca kanyakāstatra cakrurvai niyamaṃ tadā || 24 ||
[Analyze grammar]

rakṣite kṛṣṇakānte'tra pūjāṃ kurmo niśāmukhe |
gauryāścāpi ca durgāyāḥ punaḥ sarvopacārakaiḥ || 25 ||
[Analyze grammar]

ityevaṃ niyamaṃ cakrurjepurvai śrīnarāyaṇam |
tasthurnetre karābhyāṃ ca prāvṛtya draṣṭumakṣamāḥ || 26 ||
[Analyze grammar]

śrīrādhikovāca |
ka āsīt sa mahāvyāghraḥ sāyaṃ kasmāt samāgataḥ |
anyān tyaktvā hi taṃ bālaṃ dhartumeva samudyataḥ || 27 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
raktadeśajaścāsīt śāvadīnasya cānujaḥ |
mleccho vai rākṣaso bhrāturvairaniryātanecchukaḥ || 28 ||
[Analyze grammar]

kāmarūpadharo vyomni jale pragatimānapi |
araṇye'pi kṛtāvāso vyāghrāyate kvacit kvacit || 29 ||
[Analyze grammar]

janāyate manuṣyeṣu pakṣiṣu vihagāyate |
evaṃvidho hi malino malināśaya eva saḥ || 30 ||
[Analyze grammar]

yadā śrīhariṇā tasya bhrātā cāraktadeśake |
hatastadā samudre'yaṃ gata āsīt pravāsakṛt || 31 ||
[Analyze grammar]

abriktadeśe sarito nāvilāyāstaṭādati |
viprakṛṣṭe sthale kretuṃ suvarṇādikhanimṛdaḥ || 32 ||
[Analyze grammar]

svarṇamṛdaḥ samādāya svagṛhaṃ sa samāgataḥ |
śrutavān svāgrajamṛtyuṃ kanyānāṃ haraṇādikam || 33 ||
[Analyze grammar]

gurormṛtyuṃ viplavaṃ ca rājyaṃ jallāvaśaṃ tathā |
bālotsavād vaiparītyaṃ balyutsave'pyanarthadam || 34 ||
[Analyze grammar]

vilokya vaiśasaṃ sarvaṃ cukrodhātiśuśoca ha |
rājyaṃ sainyaṃ vyomagatirgururdevī yatiprathāḥ || 35 ||
[Analyze grammar]

samartheṣu satsu nāśo balīyo bhālalekhanam |
samarthe bhrātari dravye vipule'bdhiprarakṣite || 36 ||
[Analyze grammar]

deśe bhaṭairyute nāśo gṛhe eveti śocanam |
asainyo'pi samāgatya hatvā videśajo janaḥ || 37 ||
[Analyze grammar]

pakṣiṇā nāśayitvā cākṣatasya tasya sarvathā |
kanyakāmātṛharaṇaṃ yatkāryaṃ taddhi śocanam || 38 ||
[Analyze grammar]

aho śrutvā na me mṛtyurna vā śauryaṃ pravardhate |
kiṃ vṛthā jīvanenaivaṃ parābhūtasya dehinaḥ || 39 ||
[Analyze grammar]

ghātayiṣyāmi taṃ śatrumānayiṣyāmi putrikāḥ |
yadvā prāṇān pradāsyāmi dhigbalaṃ yad vṛthābalam || 40 ||
[Analyze grammar]

vicintyaivaṃ svarṇanāvaṃ parityajya gṛhādikam |
saha nītvā janān naijān bahurūpadharān yatīn || 41 ||
[Analyze grammar]

saurāṣṭre cāyayau hantuṃ kṛṣṇanārāyaṇaṃ prabhum |
kuṃkumavāpikākṣetraṃ cāśvapaṭṭasarovaram || 42 ||
[Analyze grammar]

viśālaṃ ca dadarśā'sau lomaśasyā''śramaṃ śubham |
sarvaṃ dadarśa ca muhuśchidraṃ hantuṃ samīkṣate || 43 ||
[Analyze grammar]

nityaṃ carati drugulme vasatyapi drumeṣu ca |
sagaṇo bhramati kṣetre naikarūpadharaḥ khalu || 44 ||
[Analyze grammar]

tatra kecana vṛkṣeṣu kākāyante kvacit kvacit |
gṛdhrāyante tathā cānye vṛkāyante saro'ntike || 45 ||
[Analyze grammar]

śukāyante cāpare tu gavāyante tathetare |
kecittu vṛṣabhāyante mārjārāyanta ityapi || 46 ||
[Analyze grammar]

maśakāyante kecicca chidraṃ draṣṭuṃ punaḥ punaḥ |
labdhuṃ cā'vasaraṃ hantuṃ kṛṣṇanārāyaṇaprabhum || 47 ||
[Analyze grammar]

mīnāyante jale tvanye bālāyante ca kecana |
kanyārūpadharāścānye bhavante tatsahāyinaḥ || 48 ||
[Analyze grammar]

evaṃ kṛte'pi kṛṣṇaṃ taṃ hantuṃ chidraṃ na cā''pnuvan |
tadā nirāśāḥ satataṃ bhūtvā rājānujaṃ krudhā || 49 ||
[Analyze grammar]

prāhurnaiva hi labhyeta chidraṃ varṣaśatairapi |
tasmāt prasahya hantavyo yadbhavet tadbhavediti || 50 ||
[Analyze grammar]

evaṃ tu saṃvidaṃ kṛtvā tvāyayuḥ sarasastaṭe |
śataṃ vīrā militvaiva hanmastaṃ rājaghātinam || 511 ||
[Analyze grammar]

ekaikena kramād bhāvyaṃ vyāghrarūpeṇa vai śanaiḥ |
prathamaṃ kanyakārūpairviśantu strījaneṣu hi || 52 ||
[Analyze grammar]

ityevaṃ tu śataṃ kanyāḥ kanyāsu viviśustadā |
hantuṃ śrībālakṛṣṇaṃ taṃ sandhyāyāṃ krūravṛttayaḥ || 53 ||
[Analyze grammar]

dṛṣṭvā hantuṃ susāralyaṃ strīṣu madhye narāyaṇam |
ekalaṃ cā'rakṣakaṃ ca matvā rājā'nujaḥ svayam || 54 ||
[Analyze grammar]

vairaniryātanārthāya vyāghraḥ sa prathamo'bhavat |
utplutya bālakaṃ kṛṣṇaṃ yāvaddhartuṃ gato'suraḥ || 65 ||
[Analyze grammar]

tāvat kṛṣṇaḥ svayaṃ tatra śarabho'bhūjjanārdanaḥ |
jagrāha vyāghrarūpaṃ taṃ vallīdīnaṃ nṛpānujam || 66 ||
[Analyze grammar]

gale dhṛtvā harirvyāpādayāmāsā'suraṃ drutam |
jayaśabdā harestatrā'bhavan puṣpapravarṣaṇam || 57 ||
[Analyze grammar]

devaiḥ kṛtaṃ duḥkhahānaṃ strībhiḥ śiro'vatāritam |
śāvadīnā mahākālī kanyā gaurīsvarūpiṇī || 58 ||
[Analyze grammar]

svayaṃ śarabhacaraṇe samāgatya nanāma tam |
bhagavāṃstu tadā bālo'bhavat strīṣu yathā purā || 19 ||
[Analyze grammar]

vyāghro vyāghrān samutpādya tato mamāra tatra ha |
tattīrthaṃ śārabhaṃ tatra jātamaśvasarovare || 60 ||
[Analyze grammar]

yatra snātaṃ ca kṛṣṇena hatvā taṃ tvasuraṃ tadā |
atha devī mahākālī kṛṣṇaṃ tuṣṭāva kiṃkarī || 61 ||
[Analyze grammar]

mayā jñātaṃ na bhagavan vighnaṃ te yadupasthitam |
kṣetrapālena na jñātaṃ kathaṃ kasmādidaṃ nviti || 62 ||
[Analyze grammar]

śrīhariḥ prāha subhage madicchā''sīttathāvidhā |
hantavyo'yaṃ mayā duṣṭo jānīyānna yathā satī || 63 ||
[Analyze grammar]

kṣetrapālo na jānīyāttathā kāryaṃ mayā yataḥ |
tvayā ca kṣetrapālena na jñātaṃ tatpraveśanam || 64 ||
[Analyze grammar]

idānīṃ paśyataṃ kanyāścaitāḥ śataṃ sunūtanāḥ |
tatsahāyā asurāste channarūpā bhavanti vai || 65 ||
[Analyze grammar]

hantuṃ māṃ tvāgatāste'tra kramād vyāghrabhavecchavaḥ |
hato'yamagraṇīstena trastāśchannā bhavanti te || 66 ||
[Analyze grammar]

devyā ca kṣetrapālena yāvad dṛṣṭāśca kanyakāḥ |
abhavan vyāghrarūpāste militā vyāghrajeṣu ca || 67 ||
[Analyze grammar]

devīṃ kanyā hariṃ hantumutpeturyugapattadā |
martavyaṃ vā māraṇīyāśceti kṛtvā viniścayam || 68 ||
[Analyze grammar]

tāvat kṛṣṇo yuddhaśaṃkhaṃ dadhmau śīghraṃ bhayaṃkaram |
siṃho devīvāhanaśca drāgeva prasamāgataḥ || 69 ||
[Analyze grammar]

vyāghrāṇāṃ ninadāstatra babhūvurviśvabhañjakāḥ |
vyāghrāraṇyaṃ samagraṃ tu ninādaiścābhipūritam || 70 ||
[Analyze grammar]

grahāḥ prakampire vṛkṣā bhūścacāla sarastathā |
siṃho'pi garjanāṃ cakre phenāni nyapatad bhuvi || 71 ||
[Analyze grammar]

uḍḍīyante sma ca vyomni phenajālāni garjanāt |
tebhya siṃhā vyajāyanta kṣaṇāt pañcaśatāni hi || 72 ||
[Analyze grammar]

siṃhān dṛṣṭvā balivyāghrāḥ kecit siṃhāstadā'bhavan |
siṃhānāṃ vai tadā tatra saṃgrāmo'bhūd bhayaṃkaraḥ || 73 ||
[Analyze grammar]

siṃhasainyobhayayośca ghātanaṃ mukhapannakhaiḥ |
āntrāṇāṃ karṣaṇaṃ kaṇṭhacoṣaṇaṃ bahvajāyata || 74 ||
[Analyze grammar]

nārī naiva hi hantavyā cetyabhūd dharmasaṃgaraḥ |
siṃhāḥ patanti saṃgrāme hanyante kṛtrimāśca te || 75 ||
[Analyze grammar]

mūlabhūtāstu hanyante śātravāḥ keśarāśrayāḥ |
nyūnā bhavanti saṃkhyāyāṃ mṛtāste sarvathā mṛtāḥ || 76 ||
[Analyze grammar]

vardhante ca tadā devīsiṃhā mṛtodbhavāḥ punaḥ |
vīkṣituṃ siṃhasaṃgrāmaṃ nṛsiṃho bhagavānapi || 77 ||
[Analyze grammar]

tvāyayau dhāmatastatra garjayan svargamaṇḍalam |
krośāt krośaṃ samutpatya vyomni yuddhyanti siṃhajāḥ || 78 ||
[Analyze grammar]

dadarśa bhagavāṃścāpi jagarjā'mbarasaṃsthitaḥ |
devīsiṃho yayau cābhi cakre svāgatamambare || 79 ||
[Analyze grammar]

siṃhajāstu tadā siṃhā nijaghnuḥ śeṣato'surān |
nipeturvyasavaḥ sarve mṛtāḥ śataṃ puro hareḥ || 80 ||
[Analyze grammar]

tadātmāno hareścānugrahācchrīnṛsiṃhātmani |
prayayurvilayaṃ tatra niṣpāpā kṣetrayogataḥ || 81 ||
[Analyze grammar]

kṛtrimāścā'kṛtrimāśca mṛtāste narasiṃhake |
layaṃ yātā yayurdhāmni nṛsiṃhena samaṃ tadā || 82 ||
[Analyze grammar]

ye devīsiṃhajāścānye śiṣṭāḥ phenodbhavā api |
śrīharistannivāsārthaṃ dadau dakṣiṇagaṃ vanam || 83 ||
[Analyze grammar]

siṃhāraṇyaṃ tu tajjātaṃ siṃhavāsamayaṃ sadā |
vaṃśastvavicalasteṣāṃ bhavediti harirdadau || 84 ||
[Analyze grammar]

varadānaṃ tathā bhojyaṃ vanyaṃ paśukulaṃ dadau |
atha vyāghro mṛto yaśca vallīdīnastadā tataḥ || 85 ||
[Analyze grammar]

jātā vyāghrā hyabhavan ye siṃharūpā'vidhārakāḥ |
hatā api mṛtā naiva tebhyo nārāyaṇaḥ prabhuḥ || 86 ||
[Analyze grammar]

stuvadbhyaḥ pradadau jīvadānaṃ svāsthyaṃ nirāmayam |
vāsāraṇyaṃ dadau nityaṃ vyāghrāraṇyaṃ tu taddhyabhūt || 87 ||
[Analyze grammar]

vyāghrāṇāṃ vanayogyānāṃ vaṃśāḥ siṃhairhi miśritāḥ |
vyāghrāraṇye tathā siṃhāraṇye syustaddharirdadau || 88 ||
[Analyze grammar]

varadānaṃ ca saurāṣṭre'raṇye vasanti te'niśam |
vyāghrāste cā'surā mlecchāḥ siṃhāstu daivikā hi te || 89 ||
[Analyze grammar]

evaṃ vasanti saurāṣṭre dakṣiṇāraṇyakeṣu vai |
aśvapaṭṭasarastīre siṃhavyāghramahāmṛdham || 90 ||
[Analyze grammar]

yatrā'bhūnnarasiṃhaśca vyomno yatrā''yayau tadā |
siṃhavyāghramahātīrthaṃ pāvanaṃ tatprakathyate || 91 ||
[Analyze grammar]

yuddhottaraṃ niśārambhe babhūva vṛṣṭiruttamā |
bhūtalaṃ svacchatāṃ prāptaṃ sarve svaṃ svaṃ gṛhaṃ yayuḥ || 92 ||
[Analyze grammar]

kanyakāstāstataścakrurvrataṃ pūjāṃ ca jāgaram |
durgāyāśca tathā gauryā kṛṣṇarakṣānimittakam || 93 ||
[Analyze grammar]

rātryante pūjitāṃ durgāṃ gaurīṃ kṣamāpya vai jale |
cakrurvisarjanaṃ durgāgauryostato hariṃ prati || 94 ||
[Analyze grammar]

yayuḥ sarvā darśanārthaṃ menire kṛtakṛtyatām |
atha dānāni dattvaiva sampūjya lomaśaṃ gurum || 95 ||
[Analyze grammar]

pitarau pūjayitvā ca cakrurvai pāraṇāṃ tataḥ |
yayau kālī svanilayaṃ siṃho'pyadṛśyatāṃ gataḥ || 96 ||
[Analyze grammar]

svasthaṃ cābhūttu saurāṣṭraṃ nirbhayaṃ rādhike tataḥ |
anādiśrīkṛṣṇanārāyaṇasyaiṣā camatkṛtiḥ || 97 ||
[Analyze grammar]

śrūyate paṭhyate yena tasya śreyaḥ paraṃ bhavet |
aihikaṃ cāpi saubhāgyaṃ bhavet santānatantujam || 98 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne gaurīpūjanavisarjane vallīdīnākhyavyāghrāsurasya śatena vyāghrasiṃharūpadhāriṇā'suravrajena saha vināśanamityādinirūpaṇanāmā trayastriṃśattamo'dhyāyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 33

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: