Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 32 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike māghe jātavighnanimittakam |
grahādipūjanaṃ cakre svayaṃ gopālakṛṣṇakaḥ || 1 ||
[Analyze grammar]

phālgune viṣṇuyāge ca kārayāmāsa bhūsuraiḥ |
kṣetravighnapraśāntyarthaṃ grahaśāntyarthamityapi || 2 ||
[Analyze grammar]

saurāṣṭravartibālānāṃ yogakṣemau yathā śubhau |
bhavetāṃ ca yathā dānānyasaṃkhyāni hyadāttadā || 3 ||
[Analyze grammar]

devānāṃ ca vibhinnānāṃ pūjāṃ pitā hyakārayat |
mātrādīnāṃ tathā pūjāṃ baliṃ śreṣṭhamadāpayat || 4 ||
[Analyze grammar]

śrīrādhikovāca |
grahā bālagrahāḥ ke te ye'rdayantīha bālakān |
kathaṃrūpā grahā hyete vadātra kṛṣṇakānta me || 5 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
purā skando'bhavatputro rudrasya vīryasaṃbhavaḥ |
pārvatyāśca tathā vahneḥ gaṃgāyā darbhakasya ca || 6 ||
[Analyze grammar]

ṣaṇṇāṃ ca ṛṣipatnīnāṃ bālaḥ skandastadā'bhavat |
devasenāpatirjāto lakṣmīstamāśrayattataḥ || 7 ||
[Analyze grammar]

śrījuṣṭaḥ pañcamīṃ skandastasmācchrīpañcamī smṛtā |
ṣaṣṭhyāṃ kṛtārtho'bhūd yasmāt tasmāt ṣaṣṭhī mahātithiḥ || 8 ||
[Analyze grammar]

śriyā juṣṭaṃ mahāsenaṃ devasenāpatiṃ kṛtam |
saptarṣipatnyaḥ ṣaḍdevyastatsakāśamathā'gaman || 9 ||
[Analyze grammar]

ṛṣibhiḥ samparityaktā ūcuḥ putraṃ tu kārtikam |
vayaṃ putra parityaktā bhartṛbhiścālpakāraṇāt || 10 ||
[Analyze grammar]

asmābhiḥ kila jātastvamiti brāhmyamudāhṛtam |
tena doṣeṇojjhitāḥ sma tasmānnastrātumarhasi || 11 ||
[Analyze grammar]

svargasthānāccyutāḥ praśaṃkitā vai ṛṣibhirvayam |
tadakṣayo bhavet svargastvatprasādāddhi naḥ kuru || 12 ||
[Analyze grammar]

tvāṃ putraṃ cāpyabhīpsāmaḥ kṛtvaitadanṛṇo bhava |
etatkāle mahendraśca skandaṃ prāha mahāmatiḥ || 13 ||
[Analyze grammar]

abhijinnāmabhaginī tapastaptuṃ vanaṃ gatā |
rohiṇyāstu kaniṣṭhā sā jyeṣṭhatāṃ tapasecchati || 14 ||
[Analyze grammar]

tatsthānaṃ vartate riktaṃ skanda pūraya tatsthalam |
kṛttikābhiśca nakṣatrasaṃkhyāpūrtiṃ vidhehi vai || 15 ||
[Analyze grammar]

skandastāḥ kṛttikārūpā mātṝḥ ṣaḍ paryayojayat |
nakṣatraṃ kṛttikākhyaṃ tad bhāti vai vahnidaivatam || 16 ||
[Analyze grammar]

nanu ṣaṭkṛttikāstatra saptaśīrṣāmatā katham |
iti cecchrūrayatāṃ tatra kāraṇaṃ tadvadāmi ca || 17 ||
[Analyze grammar]

vinatā cābravīt skandaṃ māmapi tatra sannaya |
skando dadau saptamaṃ ca sthānaṃ tasyai tadā śubham || 18 ||
[Analyze grammar]

evaṃ tat kṛttikānakṣatraṃ mataṃ saptaśīrṣakam |
atha tāḥ kṛttikāḥ procuḥ skandaṃ punaryathepsitam || 19 ||
[Analyze grammar]

brāhmī māheśvarī caiva vaiṣṇavī ca narāyaṇī |
gāyatrī durgikā māyā yāścaitāḥ saptamātaraḥ || 20 ||
[Analyze grammar]

anādikālataḥ pūrvaṃ yā lokasya prakalpitāḥ |
asmākaṃ tu bhavet sthānaṃ tāsāṃ caiva na tadbhavet || 21 ||
[Analyze grammar]

bhavema pūjyā lokasya na tāḥ pūjyā hi kārtika |
tābhiścoktvā viyogo naḥ ṛṣibhyaḥ kārito yataḥ || 22 ||
[Analyze grammar]

icchāma āsāṃ mātṝṇāṃ prajā yāḥ pitṛdevatāḥ |
tā asmākaṃ bhogakartryo bhavantu ṛṣivat sadā || 23 ||
[Analyze grammar]

skandaḥ prāha pradattaṃ taccandrapatnyo bhavantu vai |
parirakṣata cānyāṃśca putratulyān sadā tu naḥ || 24 ||
[Analyze grammar]

kṛttikāśca tadā prāhuḥ putra kurmastathā vayam |
kintu ṣoḍaśavarṣīyā bhavanti taruṇā prajāḥ || 25 ||
[Analyze grammar]

bhoktuṃ dehi ca no martyaprajā rūpaiḥ pṛthagvidhaiḥ |
skandaḥ prāha tathā'stvetat sukhayuktā bhavantu ca || 26 ||
[Analyze grammar]

ahaṃ tu vaḥ pradāsyāmi raudramātmānamavyayam |
paramaṃ tena sahitāḥ sukhaṃ svarge vasantu vai || 27 ||
[Analyze grammar]

ityuktvā kārtiko dehāt puruṣaṃ pāvakaprabham |
utpādya graharūpaṃ taṃ dadau tābhyaḥ sukhāptaye || 28 ||
[Analyze grammar]

taṃ nītvā raudrarūpaṃ tā yayuścāndramasīṃ bhuvam |
skandāpasmāramityāhurgrahaṃ taṃ tattvavedinaḥ || 29 ||
[Analyze grammar]

vinatā tu mahāraudrā kathyate śakunigrahaḥ |
pūtanāṃ rākṣasīṃ prāhustaṃ vidyātpūtanāgraham || 30 ||
[Analyze grammar]

kaṣṭāṃ dāruṇarūpeṇa ghorarūpāṃ niśācarīm |
piśācī dāruṇākārā kathyate śītapūtanā || 31 ||
[Analyze grammar]

garbhān sā mānuṣīṇāṃ tu harate ghoradarśanā |
aditiṃ revatīṃ prāhurgrahastasyāstu raivataḥ || 32 ||
[Analyze grammar]

so'pi bālān mahāghoro bādhate vai mahāgrahaḥ |
daityānāṃ yā ditirmātā tāmāhurmukhamaṇḍikām || 33 ||
[Analyze grammar]

atyarthaṃ śiśumāṃsena saṃprahṛṣṭāṃ durāsadām |
kumārāśca kumāryaśca yā jātāḥ skandasaṃbhavāḥ || 34 ||
[Analyze grammar]

tāste garbhabhujaḥ sarve krūrakāryā mahāgrahāḥ |
kumārāṇāṃ striyo yāśca kumārīṇāṃ narāśca ye || 35 ||
[Analyze grammar]

te jāyamānān gṛhṇanti bālakān raudrakarmiṇaḥ |
gavāṃ mātā tu surabhiryā vidyate surālaye || 36 ||
[Analyze grammar]

śakunistāmathā''ruhya saha bhuṃkte śiśūn bhuvi |
saramā nāma yā mātā śunāṃ devī tu rādhike || 37 ||
[Analyze grammar]

sāpi garbhān samādatte mānuṣīṇāṃ sadaiva ha |
pādapānāṃ tu yā mātā karañjanilayābhidhā || 38 ||
[Analyze grammar]

saikā tu varadā rakṣākarī bhūtānukampinī |
tāṃ karañjadrume putrārthino'rcayanti mānavāḥ || 39 ||
[Analyze grammar]

athā'pyanyā mātaraśca grahā māṃsamadhupriyāḥ |
divā ca rātrau tiṣṭhanti satataṃ sūtikāgṛhe || 40 ||
[Analyze grammar]

kadrūḥ sūkṣmavapurbhūtvā garbhiṇīṃ praviśatyatha |
tatra bhuṃkte ca taṃ garbhaṃ nāgatulyaṃ prasūyate || 41 ||
[Analyze grammar]

gandharvāṇāṃ ca jananī garbhaṃ nītvaiva gacchati |
tena vilīnagarbhā ca mānuṣī dṛśyate janaiḥ || 42 ||
[Analyze grammar]

apsarasāṃ janitrī tu garbhamāste pragṛhya tu |
upanaṣṭo garbha iti janā vadanti tādṛśi || 43 ||
[Analyze grammar]

raktodadhestu yā kanyā dhātrī skandasya yā smṛtā |
sā lohitāyanī nāmnā kadambe pūjyate janaiḥ || 44 ||
[Analyze grammar]

puruṣeṣu yathā rudrastathā''ryā pramadāsu sā |
āryā mātā kumārasya pṛthakkāmārthamijyate || 45 ||
[Analyze grammar]

ete sarve kumārāṇāṃ bhakṣakā vai mahāgrahāḥ |
yāvatṣoḍaśavarṣāṇi śiśūnāmaśivā hi te || 46 ||
[Analyze grammar]

ye tu mātṛgaṇāścāpi ye ca naragaṇā grahāḥ |
sarve skandagrahā nāma loke bodhyā duḥkhapradāḥ || 47 ||
[Analyze grammar]

teṣāṃ praśamanaṃ kāryaṃ snānaṃ dhūpamathā'ñjanam |
balikarmopahārāśca skandasyejyā viśeṣataḥ || 48 ||
[Analyze grammar]

evamabhyarcitāḥ sarve āyurvīryabalapradāḥ |
athordhvaṃ ṣoḍaśādvarṣād ye bhavanti nṛṇāṃ grahāḥ || 49 ||
[Analyze grammar]

tān vadāmi śṛṇu rādhe māheśvarā hi te matāḥ |
yaḥ paśyati naro devān jāgrat vā śayito'pi vā || 50 ||
[Analyze grammar]

unmādyati tadā kṣipraṃ taṃ tu devagrahaṃ viduḥ |
āsīnaśca śayānaśca yaḥ paśyati naraḥ pitṝn || 51 ||
[Analyze grammar]

unmādyati tadā kṣipraṃ sa tu pitṛgrahaḥ smṛtaḥ |
avamanyate yaḥ siddhān śaptaḥ krodhena sādhubhiḥ || 52 ||
[Analyze grammar]

unmādyati ca kṣipraṃ yaḥ sa tu siddhagrahaḥ smṛtaḥ |
sañjighrāti ca yo gandhān rasāṃścā''khādayatyapi || 53 ||
[Analyze grammar]

samunmādyati kṣipraṃ ca sa jñeyo rākṣaso grahaḥ |
gandharvāścāpi yaṃ divyāḥ saṃviśanti naraṃ priyam || 54 ||
[Analyze grammar]

unmādyati sa tu kṣipraṃ graho gāndharva eva saḥ |
adhirohanti yaṃ nityaṃ piśācāḥ puruṣaṃ prati || 55 ||
[Analyze grammar]

unmādyati sa tu kṣipraṃ grahaḥ paiśāca eva saḥ |
āviśanti ca yaṃ yakṣāḥ puruṣaṃ kālaparyaye || 56 ||
[Analyze grammar]

unmādyati sa tu kṣipraṃ jñeyo yakṣagrahastu saḥ |
doṣo grahaśca vaiklavyaṃ bhayaṃ ca ghoradarśanam || 57 ||
[Analyze grammar]

kaścit krīḍitukāmo vai bhoktukāmastathā'paraḥ |
abhikāmastathaivā'nya ityeṣaḥ trividho grahaḥ || 58 ||
[Analyze grammar]

yāvadvārdhakyasaṃveśo bhavantyete grahā nṝṇām |
ataḥ paraṃ dehināṃ tu grahatulyo bhavejjvaraḥ || 59 ||
[Analyze grammar]

saṃyamitendriyaṃ bhaktaṃ śuciṃ nipyamatandritam |
āstikaṃ śraddadhānaṃ ca varjayanti grahāḥ sadā || 60 ||
[Analyze grammar]

na spṛśanti grahā bhaktān satīḥ sādhūn praśīlinaḥ |
atha svāhā'bravīt skando mama putro'si vai priyaḥ || 61 ||
[Analyze grammar]

dehi me śāśvataṃ vāsaṃ vastuṃ putra sahā'gninā |
skandaḥ prāha dvijairmantraiḥ stutaṃ havyaṃ ca kavyakam || 62 ||
[Analyze grammar]

hoṣyatyagnau sadā svāhetyuktvā vāsaḥ sadā'stu te |
yatra gṛhaṃ na havanaṃ tatra tvaṃ graharūpiṇī || 63 ||
[Analyze grammar]

bhaviṣyasi na sandehaḥ pañcake pañcakhādinī |
ityuktā vahninā sārdhaṃ svāhā vasati nityadā || 64 ||
[Analyze grammar]

ityevaṃ te grahāḥ proktā vināśakāḥ kvacit kvacit |
tasmātte pūjanīyā vai santuṣṭāḥ sukhadāḥ smṛtāḥ || 65 ||
[Analyze grammar]

gopālakṛṣṇaḥ phālgunyāmaṣṭamyāṃ tatsamarcanam |
kārayāmāsa mantraiśca tattadbalipradānakaiḥ || 66 ||
[Analyze grammar]

pāyasaiḥ polikābhiśca śākairbharjitasatkaṇaiḥ |
havyaiḥ kavyairgrahān sarvān tarpayāmāsa bhāvataḥ || 67 ||
[Analyze grammar]

atha skandastathā kṛtvā vinatā pūtanādikāḥ |
dityaditipiśācyaśca surabhiḥ śakunistathā || 68 ||
[Analyze grammar]

saramā kadrukī gandharvāpsarasāṃ ca mātaraḥ |
dhātrī raktāyanī devapitṛsiddhagrahāstathā || 69 ||
[Analyze grammar]

paiśācarakṣogāndharvā yakṣāḥ kāmā jvarāstathā |
svāhāścetyapare vaṃśāḥ ṣaḍviṃśatigaṇāśca te || 70 ||
[Analyze grammar]

pratyakṣāścāyayurvyomnā cā'vateruḥ sarovare |
yatra pūjā bhavatyeṣā saumyarūpadharāśca te || 71 ||
[Analyze grammar]

pūjāṃ prāpya baliṃ dugdhapākādi prāpya sarvathā |
tṛptāśca tuṣṭuvurnārāyaṇaṃ śrīparameśvaram || 72 ||
[Analyze grammar]

vayaṃ nārāyaṇa viṣṇo duṣṭakāryakarā grahāḥ |
pāpapāraṃ na yāsyāmastathaiva nirmitā yataḥ || 73 ||
[Analyze grammar]

tarema tu yathā māyāsāgaraṃ tatkṛpāṃ kuru |
kṣamasva duṣṭabhāvānāmaparādhān sadā hi naḥ || 74 ||
[Analyze grammar]

yatra nārāyaṇaḥ kṛṣṇastatra nā'smatprapīḍanam |
nātra kṣetre praviśāmaḥ pīḍanārthaṃ kadācana || 75 ||
[Analyze grammar]

kurvasmānpāvanān kṛṣṇa caraṇāmṛtadānataḥ |
tvaṃ grahāṇāṃ graho devo niyāmakaḥ pareśvaraḥ || 76 ||
[Analyze grammar]

vāsaṃ tvaccaraṇe dehi pāvayitvā sadā śubhān |
prapannāḥ smastava cāṃke gṛhāṇa naḥ svakiṃkarān || 77 ||
[Analyze grammar]

ityabhyarthya nipetuste pādayoḥ śrīharestadā |
anādiśrīkṛṣṇanārāyaṇenā'dbhiḥ susaṃskṛtāḥ || 78 ||
[Analyze grammar]

prokṣitāḥ pāvitāścāpi jalapānena tarpitāḥ |
spṛṣṭāśca bhojitāḥ sarve divyabhāvaṃ tadā gatāḥ || 79 ||
[Analyze grammar]

ujjvalā devarūpāste yathā vai pārṣadā hareḥ |
tataḥ prāha haristāṃśca divyarūpaiḥ sarastaṭe || 80 ||
[Analyze grammar]

nityaṃ vasantu cātraiva nirātaṃkā nirāmayāḥ |
nirupadravarūpāśca sadā śreyaskarāḥ surāḥ || 81 ||
[Analyze grammar]

grahatīrthaṃ dakṣiṇe'tra taṭe khyātaṃ bhaviṣyati |
sadā vaḥ pratimāścātra pūjayiṣyanti ye janāḥ || 82 ||
[Analyze grammar]

deśāntarasthitānāṃ vai teṣāṃ vaṃśajabālakāḥ |
mā pīḍyantāṃ bhavadbhirvai deśāntaragatairapi || 83 ||
[Analyze grammar]

atha dvitīyarūpaiśca vicarantu mahīmimām |
yathākāryaṃ prakurvantu grahakṛtyaṃ niyāmitam || 84 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ daśayojanavistṛtam |
vihāyā'nyatra vai chidre sati kurvantu dharṣaṇam || 85 ||
[Analyze grammar]

tatrāpi mama bhaktānāṃ mā kurvantu pradharṣaṇam |
brahmaśīlavratānāṃ ca mā kurvantu pradharṣaṇam || 86 ||
[Analyze grammar]

satāṃ satīnāṃ viprāṇāṃ brahmiṣṭhānāṃ na dharṣaṇam |
kurvantu tapatāṃ cāpi vratināṃ puṇyakarmaṇām || 87 ||
[Analyze grammar]

gobhūdevasatāṃ sevāṃ prakurvatāṃ ca nāpi vai |
śucīnāṃ yogināṃ cāpi bhaktijuṣāṃ kuṭumbinām || 88 ||
[Analyze grammar]

pradharṣaṇaṃ pīḍanaṃ vā kurvantu naiva sarvathā |
nāstikānāṃ nindakānāṃ piśunānāṃ tu dharṣaṇam || 89 ||
[Analyze grammar]

hiṃsakānāṃ matsariṇāṃ duṣṭānāṃ tvācarantu tat |
adaivānāṃ cāpitṝṇāmanagnīnāṃ pradharṣaṇam || 90 ||
[Analyze grammar]

caurāṇāṃ madyapānāṃ ca paraduḥkhapradāyinām |
khalānāṃ dharmahīnānāṃ kurvantu dharṣaṇaṃ muhuḥ || 91 ||
[Analyze grammar]

anyāyināṃ paranyāsabhakṣiṇāṃ bhedināṃ tathā |
bhavatyo dharṣaṇaṃ kurvantu satkāryavirodhinām || 92 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ mahādivyaṃ sukhātmakam |
kṛṣṇanārāyaṇatulyaṃ puṇyapāpavivarjitam || 93 ||
[Analyze grammar]

brahmārpaṇamayaṃ mokṣabhūmikaṃ mannivāsanam |
tatra muktasvarūpāśca nivasantu madāśraye || 94 ||
[Analyze grammar]

gururme lomaśastvatra mantraṃ dāsyati me tu vaḥ |
yāntu tatra manuṃ prāpya tiṣṭhantu vaiṣṇavā grahāḥ || 95 ||
[Analyze grammar]

ityuktāste grahāḥ sarve dvedhārūpāḥ śubhāśubhāḥ |
babhūvuḥ kṛṣṇasaṃkalpāt chāyātmāno hyasaukhyakāḥ || 96 ||
[Analyze grammar]

mūlarūpāstu te divyāḥ prayayurlomaśāśramam |
lomaśaḥ pradadau mantraṃ kṛṣṇanārāyaṇātmakam || 97 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
srajaṃ ca taulasīṃ kaṇṭhe dadau tebhyaḥ supuṇḍrakam || 98 ||
[Analyze grammar]

evaṃ te vaiṣṇavā bhūtvā tasthuścā'śvasarastaṭe |
chāyātmāno yayurdeśāntarāṇīṣṭāni yāni vai || 99 ||
[Analyze grammar]

ityevaṃ bhagavān sarvagrahaśāntiṃ cakāra ha |
bhaktānāṃ sukhadāste ca muktāḥ śreyaskarāḥ sadā || 100 ||
[Analyze grammar]

ityevaṃ rādhike divyaścamatkāra udāhṛtaḥ |
śṛṇuyāttaṃ paṭhedvā yastasya mokṣo bhavet sukham || 101 ||
[Analyze grammar]

dhanadhānyapaśupakṣidhanāni ca bahūnyapi |
putrapautrasutāputratadvaṃśāśca nirāmayāḥ || 102 ||
[Analyze grammar]

bhaviṣyanti devatulyāḥ sarvānandapariplutāḥ |
sarvetivarjitā dvandvavarjitāḥ svargavigrahāḥ || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne bālagrahādīnāṃ pūjane teṣāṃ pratyakṣā''gamanaṃ teṣāṃ nāmarūpādibhirvarṇanaṃ cetinirūpaṇanāmā dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 32

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: