Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 34 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 34
śrīkṛṣṇa uvāca |
ākarṇaya mahāprājñe rādhike pañcamābdikam |
camatkāraṃ kṛṣṇanārāyaṇasyā''tmā''tmanaḥ param || 1 ||
[Analyze grammar]
pañcame vatsare prāpte prabhorjanmotsavaṃ pitā |
kārayāmāsa vidhivat sarvadevaprapūjanam || 2 ||
[Analyze grammar]
gāndharvāṇāṃ samājaṃ ca yojayāmāsa gāyane |
maṇḍapaṃ kārayāmāsa sauvarṇāmbarabhūṣitam || 3 ||
[Analyze grammar]
naikaputtalikāśobhaṃ sarvadṛśyavirājitam |
viśvakarmā svayaṃ tatra racayāmāsa devatāḥ || 4 ||
[Analyze grammar]
mayaśca śambaraścāpi dadhatustatsahāyatām |
jale sthalyāḥ sthale cā'pāṃ pṛthvyāṃ cābdheśca darśanam || 5 ||
[Analyze grammar]
bhittau sabhāsadāṃ cāpi parṣadi yoṣitāṃ tathā |
vyomni starasya koṇeṣūdyānānāṃ darśanaṃ yathā || 6 ||
[Analyze grammar]
rājamārge nadīnāṃ ca niḥśreṇyāṃ gartadarśanam |
gopure dīrghakoṣṭhānāṃ koṣṭhe gopuradarśanam || 7 ||
[Analyze grammar]
evaṃ vilokane bhrāntā api vaijñānikeśvarāḥ |
aśaktāścā'bhavan gantuṃ mārgadarśakamantarā || 8 ||
[Analyze grammar]
praveśe gamane sthāne niṣadane vilokane |
kuṇṭhitavṛttayaścāsan sabhyā vinā tu darśakān || 9 ||
[Analyze grammar]
evaṃvidhe maṇḍape'tra bālakṛṣṇaṃ niṣādya ca |
divye siṃhāsane ramye pupūjuḥ parameśvarāḥ || 10 ||
[Analyze grammar]
upadāste dadurdivyāḥ pitā tāḥ pratigṛhya ca |
prāsādikaṃ dadau tebhyaḥ putrotsave'tiharṣitaḥ || 11 ||
[Analyze grammar]
evaṃ samarcanaṃ kṛtvā pūruṣāḥ sadasi sthitāḥ |
atha devyaḥ samāyātāḥ pūjanārthaṃ harestataḥ || 12 ||
[Analyze grammar]
kuṃkumā'kṣatagandhādyaiḥ puṣpadarbhādibhistathā |
aṃkurairvividhaiścāpi navadhānyādibhistathā || 13 ||
[Analyze grammar]
vastrālaṃkārabhūṣādyaiḥ rāmaṇīyakavastubhiḥ |
nīrājanairdukhahārā'vatāraiḥ samapūjayan || 14 ||
[Analyze grammar]
upadāḥ pradadustāśca bhojyasthālīrnyadhuḥ puraḥ |
śarkarāphalabījāni nyadhuḥ rasān purastriyaḥ || 15 ||
[Analyze grammar]
atha pattanavāstavyāḥ pupūjuḥ parameśvaram |
pupūjuḥ kanyakāścāpi hyāśīrvādān dadurdvijāḥ || 16 ||
[Analyze grammar]
yatayo munayaścānyāḥ satyaḥ sādhvyaḥ pativratāḥ |
āśīrvādān dadustasmai kṛṣṇāya paramātmane || 17 ||
[Analyze grammar]
atha pūjottaraṃ tatra tasthire gāyakā janāḥ |
gāndharvā vādakāścāpi devamānavajātijāḥ || 18 ||
[Analyze grammar]
hāhā hūhūrnāradaśca parvataścitradarśanaḥ |
sudarśanastumburuśca viśvāvasuḥ parāvasuḥ || 19 ||
[Analyze grammar]
meghasvanastāranādo dharaṇidhro'nugālavaḥ |
vaṃśadharastaraṇiko jalaghoṣaśca vaiṇikaḥ || 20 ||
[Analyze grammar]
āmramañjuścālaṃbuṣo rāṃbheyaḥ śaṃkhakarṭakaḥ |
ityete devagāndharvāścūḍavarmapurogamāḥ || 21 ||
[Analyze grammar]
cakrurvai gāyanaṃ tatrotsave maṇḍapavartinaḥ |
savāditraṃ tālamānagrāmamūrchādiśobhitam || 22 ||
[Analyze grammar]
athaibhyo bhagavāṃstuṣṭo hīrakamauktikasrajaḥ |
dadau tato manuṣyāṇāṃ gandharvā āyayuḥ sabhām || 23 ||
[Analyze grammar]
citrarathaḥ pratolaśca sāraṃgo maṇirañjakaḥ |
tāramerustānasainyo jagannātho harītakaḥ || 20 ||
[Analyze grammar]
bāṣpavarṣī dhūmramedhā śaśakundaḥ kapardakaḥ |
ete cānye ca gandharvāścakrurgāyanavādane || 25 ||
[Analyze grammar]
tebhyo harirdadau ramyaṃ vibhinnaṃ pāritoṣikam |
svarṇarūpyābhūṣaṇāni svarṇamudrā'mbarāṇi ca || 26 ||
[Analyze grammar]
atha dānavadaityānāṃ gāndharvā āyayuḥ sabhām |
kambukīrtirgālavādo nassvano bhujaghoṣaṇaḥ || 27 ||
[Analyze grammar]
khātadhvāno golabhūpaścaite cakruḥ pragāyanam |
tebhyo dadau harirmuktāmaṇipravālamālikāḥ || 28 ||
[Analyze grammar]
atha nāgāścāraṇāśca sūtamāgadhabandinaḥ |
brahmabhaṭṭāśca vidyādhrāḥ kinnarāḥ kiṃpumaṃśakāḥ || 29 ||
[Analyze grammar]
āyayuḥ kāvyaracanaiḥ sahitāḥ parṣadi drutam |
kauśalyaṃ darśayāmāsuḥ svasvakṛteḥ samājake || 30 ||
[Analyze grammar]
varṇayāmāsuratyartha kṛṣṇanārāyaṇaṃ prabhum |
pitā tebhyo dadau yogyaṃ pāvitoṣikavastukam || 31 ||
[Analyze grammar]
nartakyo gāyikāścāpi sagītinṛ्tyavartanam |
cakrurhareḥ pratoṣārthaṃ haristuṣṭo dadau dhanam || 32 ||
[Analyze grammar]
bhūṣāḥ śṛṃgārapātrāṇi dravyāṇi vividhāni ca |
mālā'mvarāṇi divyāni strīyogyaṃ pāritoṣikam || 33 ||
[Analyze grammar]
evaṃ santoṣitāstatra janmotsave'rthino janāḥ |
gateṣu teṣu sarveṣu muktā dhāmanivāsinaḥ || 34 ||
[Analyze grammar]
akṣarā'mṛtagolokavaikuṇṭhādinivāsinaḥ |
āśīrvādān dadustasmai sveṣṭāya paramātmane || 35 ||
[Analyze grammar]
tān sarvān śrīharikṛṣṇaḥ utthāyotthāya cāsanāt |
kṛtvā vakṣasi yugapannaikadhā pariṣasvaje || 36 ||
[Analyze grammar]
bahurūpadharaḥ kṛṣṇo jagrāha puṣpamālikāḥ |
candanā'kṣatacandrāṃśca pūjāṃ taiḥ paritaḥ kṛtām || 37 ||
[Analyze grammar]
tebhyaḥ prāsādikaṃ datvā parihāraṃ cakāra saḥ |
sabhāyāḥ parihārānte pitā tebhyastu bhojanam || 38 ||
[Analyze grammar]
dadau naikavidhaṃ pānaṃ tāmbūlaṃ toṣikaṃ tathā |
sarve tadutsavaṃ kṛtvā yayurnaijaṃ sthalālayam || 39 ||
[Analyze grammar]
evaṃ mahotsave jāte jayakāro'bhavanmahān |
sarvalokeṣu jayatāt kṛṣṇanārāyaṇo'rbhakaḥ || 40 ||
[Analyze grammar]
ityevaṃ janavācastvaśrūyanta sarvato bhuvi |
mahādāneśvarastvāste śrīmadgopālakṛṣṇakaḥ || 41 ||
[Analyze grammar]
arthināmarthanāṃ cātikramyā'rpayati cepsitam |
annaṃ pānaṃ bhojanaṃ ca dravyaṃ vastraṃ ca vāhanam || 42 ||
[Analyze grammar]
yadyadiṣṭamādatte'rthī śrīmadgopālakṛṣṇataḥ |
ityevaṃ bhuvane jātaṃ yaśo vyāptaṃ janeṣu ca || 43 ||
[Analyze grammar]
śrutvā himagirau dālbhyo bako gavāyanastathā |
sālāyanaḥ svastidharmā ṛṣayo vanavāsinaḥ || 44 ||
[Analyze grammar]
sahasraṃ brāhmaṇānāṃ tat tapatāṃ vedapāṭhinām |
sādhudharmasthitānāṃ tvagjaṭāvalkaladhāriṇām || 45 ||
[Analyze grammar]
siṃhavyāghramṛgahasticarmāmbarapradhāriṇām |
āgataṃ tīrthayātrārthaṃ kṛtvā kurusthalāplavam || 46 ||
[Analyze grammar]
puṣkaraṃ siddhabhūmiṃ ca kṛtvā saurāṣṭramāyayau |
kecanā'trā'bhavan divyāḥ sādhavo brahmacāriṇaḥ || 47 ||
[Analyze grammar]
vānaprasthāstathā'nye ca gṛhasthāḥ sādhusadṛśāḥ |
tapodharmaratāḥ śāstraviśāradāśca yoginaḥ || 48 ||
[Analyze grammar]
kuṃkumavāpikākṣetraṃ tvāyayuḥ pāvanaṃ param |
viśrutaṃ triṣu lokeṣu mokṣadaṃ bhagavatsthalam || 49 ||
[Analyze grammar]
aśvapaṭṭasaro ramyaṃ naikakrośasuvistaram |
devakhātaṃ mahāmiṣṭajalaṃ ramyaṃ śaśiprabham || 50 ||
[Analyze grammar]
sarvatīrthanivāsaṃ ca viśvaṃbharasamāśritam |
vilokya sundaraṃ pūrve vanaṃ puṣpaphalānvitam || 51 ||
[Analyze grammar]
sarvartusmṛddhamamlānaṃ śāntiṃ te lebhire sthirām |
lomaśasyā''śramadeśe māyā yatra na vidyate || 52 ||
[Analyze grammar]
āmravaṇe tu ṛṣayaḥ svāsanāni pracakrire |
sasnuḥ pūjādikaṃ kṛtvā bubhujire phalāni ca || 53 ||
[Analyze grammar]
atha pradakṣiṇaṃ cakruraśvapaṭṭasarovaram |
āyayurlomaśaṃ draṣṭuṃ mahābhāgavataṃ munim || 54 ||
[Analyze grammar]
āśrame sthitavantaṃ ca jambūvṛkṣatalāśrayam |
natvā sahasramunayaścātmānaṃ dhanyamāpnuvan || 55 ||
[Analyze grammar]
lomaśaḥ svāgataṃ cakre'rghyā''sanavandanādibhiḥ |
phalaiḥ pānaiḥ svarṇakadalyādiphalaiḥ subhojanaiḥ || 56 ||
[Analyze grammar]
evamṛṣikṛtaṃ sarvaṃ svāgataṃ jagṛhuśca te |
athā''yayurhareḥ saudhaṃ draṣṭuṃ śrīparameśvaram || 57 ||
[Analyze grammar]
anādiśrīkṛṣṇanārāyaṇaṃ bālasvarūpiṇam |
sahasrarūpadhṛk kṛṣṇo yugapattān suṣasvaje || 58 ||
[Analyze grammar]
āścaryaṃ paramaṃ prāpurdālbhyādyāḥ ṛṣayastadā |
caturbhujaṃ tathā cāṣṭabhujaṃ sahasrabāhukam || 59 ||
[Analyze grammar]
dadṛśuḥ kecana bālaṃ brahmadhāmagataṃ prabhum |
pūjanaṃ pādasalilaṃ vandanaṃ saṃvidhāya te || 60 ||
[Analyze grammar]
yayuḥ pūrvadiśāṃ naijāsanaṃ tvāmravaṇaṃ tataḥ |
atha dvitīyadivase bhikṣārthaṃ kṛṣṇamandiram || 61 ||
[Analyze grammar]
āyayuste tu ṛṣayastadā śrībālakṛṣṇakaḥ |
ghṛtapātraṃ godhūmānāṃ piṣṭapātraṃ ca śarkarām || 62 ||
[Analyze grammar]
vyañjanāni tathā tailapātraṃ ca veṣavārakam |
dvidalāṃ taṇḍulāṃścāpi pārśve nyasya haristataḥ || 63 ||
[Analyze grammar]
svahastābhyāṃ dadau tebhyo vipulaṃ ca yatheṣṭakam |
ekaikasmādapi pātrād dattaṃ na nyūnatāṃ gatam || 64 ||
[Analyze grammar]
sahasrādhikasādhūnāmṛṣīṇāṃ bhojanāya ca |
tadāścaryaṃ tu te jagmuḥ kṛṣṇapratāpavedinaḥ || 65 ||
[Analyze grammar]
gatāste saṃgṛhītvā cāmānnāni subahūnyapi |
pācayitvā bubhujire śāntimāpustadā''mṛtīm || 66 ||
[Analyze grammar]
atha sāyaṃ hariḥ pitrā sākaṃ sādhusamājakam |
draṣṭuṃ tatra gato yatrarṣayaḥ kesaricarmasu || 67 ||
[Analyze grammar]
kṛtāsanā virājante brahmadhyānaparāḥ śubhāḥ |
bālakṛṣṇaśca pitaraṃ samuvāca tadā haṭhāt || 68 ||
[Analyze grammar]
sihacarma ca tāta pradāpayā''sanāya me |
ityuktvā cāṃguliṃ dīrghā kṛtvā tātaṃ punaḥ punaḥ || 69 ||
[Analyze grammar]
siṃhacarmaṇaḥ prāptyarthamanurodhaṃ cakāra saḥ |
tad dṛṣṭvā ca ṛṣirdālbhyaḥ pitaraṃ prāha vai hasan || 70 ||
[Analyze grammar]
kimayaṃ cecchati bālaḥ kiṃca vakti punaḥ punaḥ |
pitā prāha vṛthā bālaḥ karoti haṭhameva vai || 71 ||
[Analyze grammar]
icchatyayaṃ siṃhacarma yatprāpyaṃ naiva jāyate |
dālbhyaḥ prāha kumāra tvaṃ siṃhamāroḍhumicchasi || 72 ||
[Analyze grammar]
siṃho'yaṃ vidyate nainamāroḍhuṃ śakyate'nyakaiḥ |
kumāraḥ prāha ca ṛṣe dehi me tvāsanāya tat || 73 ||
[Analyze grammar]
dālbhyaḥ prāha vanasthānāmṛṣīṇāṃ yogyameva tat |
nānyayogyaṃ tataḥ putra dātavyaṃ naiva vidyate || 74 ||
[Analyze grammar]
śrutvā śrīmatkṛṣṇanārāyaṇaḥ prāha pradehi me |
naitad deyamṛṣiḥ prāha tadā śrīmannarāyaṇaḥ || 75 ||
[Analyze grammar]
siṃhaśabdaṃ cakāroccaigarjinārūpamulbaṇam |
tacchrutvā carmarūpāste siṃhā vyāghrā mṛgādayaḥ || 76 ||
[Analyze grammar]
sarve sajīvatāṃ prāptāḥ kṛṣṇanārāyaṇecchayā |
carmoparisthāḥ ṛṣayo nipeturbhūtale'bhitaḥ || 77 ||
[Analyze grammar]
trāsaṃ prāpuḥ satyasiṃhān vyāghrān dṛṣṭvā bhayaṃkarān |
dudruvuste tu parito vyāghrāstu garjanādibhiḥ || 78 ||
[Analyze grammar]
araṇyaṃ cāntarīkṣaṃ ca pūrayāmāsurucchritam |
āsamudrāntamevaiṣāṃ śabdāścākampayan mahīm || 79 ||
[Analyze grammar]
dhāvamānāḥ śataśaste siṃhāstathā mṛgādayaḥ |
yeṣāṃ yeṣāmabhavaṃśca carmāṇyete sajīvakāḥ || 80 ||
[Analyze grammar]
bhūtvā kṛṣṇapade natvā'raṇyaṃ siṃhādayo yayuḥ |
dālbhyādyāḥ ṛṣayo yogaistānniroddhaṃ na śekire || 81 ||
[Analyze grammar]
ityevaṃ tu tadā vīkṣya camatkāraṃ hareḥ punaḥ |
prapannāḥ pādayorviṣṇornārāyaṇasya te'stuvan || 82 ||
[Analyze grammar]
ekamevā'dvitīyaṃ yad brahmottamaṃ pracakṣate |
taṃ tvāmātmeśvaraṃ viṣṇo praṇatāḥ sma prasīda naḥ || 83 ||
[Analyze grammar]
ekarāṭ saddharmasindho'nādisaṃbhava hṛtsthita |
viśvaksena vṛṣāvarta praṇatāḥ sma prasīda naḥ || 84 ||
[Analyze grammar]
śuciśravo'mṛtavārdhe sanātanā'kṣayā'kṣara |
havyabhuṅ mañjukeśā'ja praṇatāḥ sma prasīda naḥ || 85 ||
[Analyze grammar]
hṛṣīkeśā'graja puṣpahāsa bāla janārdana |
carācaraniyantastvāṃ praṇatāḥ sma prasīda naḥ || 86 ||
[Analyze grammar]
savitustvaṃ vareṇyo'si hiraṇyagarbhasaṃsthitaḥ |
vāsudeva kṛpāsindho praṇatāḥ sma prasīda naḥ || 87 ||
[Analyze grammar]
anantā''syā'nantapādā'nantaśaktiguṇāśraya |
hotaḥ potarhomaheto praṇatāḥ sma prasīda naḥ || 88 ||
[Analyze grammar]
nārāyaṇa parabrahma śrīmadgopālabālaka |
kambharāśrīgṛhajanma praṇatāḥ sma prasīda naḥ || 89 ||
[Analyze grammar]
puruṣottama viśvātmannūrdhvakarmana divaspate |
sarvasākṣin surāṣṭreśa praṇatāḥ sma prasīda naḥ || 90 ||
[Analyze grammar]
sarvebhyaḥ śreyasāṃ dātā devānāṃ daivataṃ mahat |
trātā bhartā ca poṣṭā ca śaraṇaṃ bhava naḥ prabho || 91 ||
[Analyze grammar]
yaṃ na paśyanti paśyanto'smādṛśāḥ ṛṣayo'pi ca |
tān paśyan bālarūpastvaṃ śaraṇaṃ bhava naḥ prabho || 92 ||
[Analyze grammar]
bhūmādistambaparyantaṃ vyāptaṃ yena carācaram |
māyājālaṃ kṛtaṃ yena namāmastaṃ śubhārbhakam || 93 ||
[Analyze grammar]
yasyā'kṣiṇī sūryacandrau yadbāhū bhūmaśaṃkarau |
yatpādau kṣīraśukleśau namāmastaṃ kṛpā'rbhakam || 94 ||
[Analyze grammar]
āsanāni vinaṣṭāni kesariṇo vanaṃ yayuḥ |
āsanārthaṃ bālakṛṣṇa pūryantāṃ no manorathāḥ || 95 ||
[Analyze grammar]
evaṃ stuto'tha bhagavān rādhike prāha vai ṛṣīn |
āgacchantu mahābhāgāḥ spṛśantu mama pannakham || 96 ||
[Analyze grammar]
bhavatāṃ tvāsanānyā''virbhaviṣyanti dadhatviha |
ityuktāste ṛṣayastu dālbhyabakādayastadā || 97 ||
[Analyze grammar]
paspṛśuḥ śrīharervāmapādāṃguṣṭhaṃ kramāttataḥ |
aṃguṣṭhasya nakhāttatra siṃhacarmādi yasya yat || 98 ||
[Analyze grammar]
tattadāvirbabhūvaitajjagrāha munirāṭ tu tat |
sarveṣāṃ tāni carmāṇi śrīhariṇā'rpitāni vai || 99 ||
[Analyze grammar]
tataḥ sarve hariṃ nārāyaṇaṃ samarcayan mudā |
jagṛhuśca manuṃ tatra gopālakṛṣṇato'khilāḥ || 100 ||
[Analyze grammar]
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
tilakaṃ tolasīṃ mālāṃ nāma kṛṣṇanarāyaṇam || 101 ||
[Analyze grammar]
vaiṣṇavāḥ ṛṣayo bhūtvā divyadṛṣṭiyujastataḥ |
tīrthayātrā samāpyaiva himaśailaṃ punargatāḥ || 102 ||
[Analyze grammar]
tattīrthaṃ dālbhyatīrtheti nāmnā pūrvataṭe'bhavat |
śrāvaṇātpaṭhanāccāpi bhuktimuktiphalapradam || 103 ||
[Analyze grammar]
iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prabhoḥ pañcamā'bdike mahotsave vividhagandharvāṇāṃ gāyanāni dālbhyabakādisahasrarṣīṇāṃ siṃhavyāghrādicarmabhyaḥ siṃhādīnāṃ sajīvīkaraṇaṃ aṃguṣṭhāttattaccarmāvirbhāvaścetyādinirūpaṇanāmā catustriṃśo'dhyāyaḥ || 34 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 34
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!