Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 31 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śrūyatāṃ rādhike devī śāvadīnā tu kālikā |
aśvapaṭṭasarastīre divyovāsa vaṭāśritā || 1 ||
[Analyze grammar]

kṣetrarakṣāṃ karotyeva cāṣṭādaśabhujā priyā |
siṃhavāhanayuktā ca kṛṣṇanārāyaṇāṃganā || 2 ||
[Analyze grammar]

kanyakānāṃ sadā rakṣāṃ karoti divyavigrahā |
pratyakṣā dṛśyate lokaiḥ kṛṣṇanārāyaṇecchayā || 3 ||
[Analyze grammar]

tattīrthaṃ kālikātīrthaṃ vartate'śvasarovare |
paścime tatra setau vai kṛtaprāsādasannidhau || 4 ||
[Analyze grammar]

māghasnānasamāptau ca kṛṣṇanārāyaṇaṃ prabhum |
pūjayāmāsuratyarthaṃ prajā viprāśca kanyakāḥ || 5 ||
[Analyze grammar]

mahotsavo mahān jāto divyo mokṣaprado hi saḥ |
atha sarvatra vārtā sā prāsarad vāyuvegataḥ || 6 ||
[Analyze grammar]

jalamānavavīkṣārthaṃ janāstvāyānti dūrataḥ |
dṛṣṭvā dṛṣṭvā mahāścaryaṃ manyante śrīharerbalam || 7 ||
[Analyze grammar]

hariṇā sa vārinaro vāriṇā prokṣitastadā |
divyarūpo hastapādāvayavaḥ samapadyata || 8 ||
[Analyze grammar]

tuṣṭāva śrīhariṃ sevāmārthayatpādayoḥ sadā |
śrīharistaṃ sarasyeva kṣetrapālaṃ vyadhātsadā || 9 ||
[Analyze grammar]

tava vaṃśo mānasaśca sarvatra prasariṣyati |
jalamānuṣasṛṣṭiḥ sā bhaviṣyatīti cāha tam || 10 ||
[Analyze grammar]

jaḍadehaṃ tadā tasya jalamadhye vyasarjayat |
tato divyā jalanarā jalanāryo'bhavan śatam || 11 ||
[Analyze grammar]

atha lokā mahākālīṃ paśyantyatha vrajanti ca |
kathayanti pratāpaṃ śrīkṛṣṇanārāyaṇasya te || 12 ||
[Analyze grammar]

bhajante śrīkṛṣṇanārāyaṇaṃ śrīparameśvaram |
muktiṃ yānti bahavaśca śrīśasvāmipratāpataḥ || 13 ||
[Analyze grammar]

payovrataṃ tāḥ kanyāśca cakrustatrāśrame yataḥ |
hariḥ kāntaḥ prabhuḥ prāptastadarthaṃ mānitaṃ tu prāk || 14 ||
[Analyze grammar]

rādhike vratapuṣṭyarthaṃ gāvaḥ kāmadughāstadā |
payo dadati nityaṃ vai vrataṃ kurvanti kanyakāḥ || 15 ||
[Analyze grammar]

śrīhariṃ nirmaladugdhaiḥ snapayanti prage ca tāḥ |
paścādvārbhiḥ snāpayitvā vastrabhūṣādibhiḥ prabhum || 16 ||
[Analyze grammar]

śṛṃgārayanti bhāvena sugandhayanti saddravaiḥ |
mardayanti prabhordehaṃ rañjayanti sugītikaiḥ || 17 ||
[Analyze grammar]

hāsayanti sumādhuryaistoṣayanti sunartanaiḥ |
ānandayanti susparśaistarpayanti subhojanaiḥ || 18 ||
[Analyze grammar]

stuvanti vardhayantyeva nīrājanakṣamāpanaiḥ |
evaṃ kṛṣṇavratakartryaḥ pibanti dugdhameva tāḥ || 19 ||
[Analyze grammar]

māsapūrṇaṃ vrataṃ kṛtvā cakruḥ kṛṣṇārpaṇaṃ ca tat |
dānahomotsavamudyāpanaṃ kṛtvā ca pūrṇatām || 20 ||
[Analyze grammar]

tasthustatraiva saṃbhejuḥ śrīkṛṣṇaṃ puruṣottamam |
anādiśrīkṛṣṇanārāyaṇaṃ prāṇapatiṃ prabhum || 21 ||
[Analyze grammar]

śrīrādhikovāca |
kathaṃ kṛṣṇaḥ parabrahma mleccharākṣasakanyakāḥ |
jātinikṛṣṭabhāvotthā jagrāha pāvanaḥ prabhuḥ || 22 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu rādhe kathayāmi mama divyāṃ kathāṃ tava |
pareṇa brahmaṇā cāhaṃ purā svāṃśaḥ prakāśitaḥ || 23 ||
[Analyze grammar]

mayā rādhā tadaṃśā ca patnīrūpā kṛtā tadā |
sāhaudaryaṃ rodhate na tejasvināṃ tadatra vai || 24 ||
[Analyze grammar]

pareṇa brahmaṇā nārāyaṇaścaturbhujaḥ kṛtaḥ |
parabrahmasamutthā ca lakṣmīstena priyā kṛtā || 25 ||
[Analyze grammar]

sāhaudaryaṃ bādhate na nārāyaṇāvatārake |
brahmaṇā svasya vaṃśīyā sāvitrī saṃvivāhitā || 26 ||
[Analyze grammar]

gāyatrī vaṃśajā putrī brahmaṇā svapriyā kṛtā |
sarasvatī tathā putrī patnītvena sumānitā || 27 ||
[Analyze grammar]

brahmapautrasya putryaśca dakṣajāḥ kulajāśca tāḥ |
brahmaputraiḥ praputraiśca sarvā eva vivāhitā || 28 ||
[Analyze grammar]

kaśyapena purā tiryagjātīyāḥ svapriyāḥ kṛtāḥ |
danuśca ditireveme rākṣasyau kaśyapastriyau || 29 ||
[Analyze grammar]

arundhatī śvapacī ca vasiṣṭhena vivāhitā |
kālī ca bhairavī durgā tāmasyaḥ śaṃkarapriyāḥ || 30 ||
[Analyze grammar]

vṛndā tulasī daityasya patnyau viṣṇuvivāhite |
mlecchā goromato jātā gavāṃ vaṃśāstu te smṛtāḥ || 31 ||
[Analyze grammar]

samartho bhagavān sarvān pavitrayati tatkṣaṇāt |
na tasyāgre jātibhāvo noccatā nīcatā na ca || 32 ||
[Analyze grammar]

bhāvagamyo hi bhagavān bhāvito bhāvayatyapi |
sarvaṃ tasya saḥ sarvasmin tadātmakaḥ sa eva ha || 33 ||
[Analyze grammar]

sarvabhoktā sarvakartā sarvapatiḥ patīśvaraḥ |
tasyā''jñayā purā brahmā yugalāni samasṛjat || 34 ||
[Analyze grammar]

tadyugalaṃ bhrātṛsvasṛrūpaṃ sahasramāsa ha |
tataḥ sṛṣṭiḥ kṛtayuge bhavatyeva na dūṣaṇam || 35 ||
[Analyze grammar]

tadā kanyāḥ parasmai vai dātuṃ prathā na cā'bhavat |
atha kanyāvihīnānāṃ vaṃśasantānasiddhaye || 36 ||
[Analyze grammar]

kanyādānaṃ pradātavyamanyasmai niyamo'bhavat |
paragotre pradātavyā kanyeti niyamastvanu || 37 ||
[Analyze grammar]

asapiṇḍe pradātavyā sājātye niyamo'bhavat |
evaṃ sarvairlabhyate vai kanyā vaṃśapradā tataḥ || 38 ||
[Analyze grammar]

anye dharmāḥ purā sṛṣṭau sṛṣṭyāraṃbhe'pi cāparāḥ |
anye dharmāḥ kṛte tvādye tretādāvapare vṛṣāḥ || 35 ||
[Analyze grammar]

kalau dharmā adharmāste tadānīmabhavan priye |
kṛtadharmāḥ kalau sarve na tu dharmatayā matāḥ || 40 ||
[Analyze grammar]

tejobhedād bhinnadharmāḥ pravartante yuge yuge |
tasmāt kṛṣṇasya doṣo na tatkriyā dharma eva saḥ || 41 ||
[Analyze grammar]

tatkṛtaḥ saḥ parāmnāyaḥ śāsti sarvaṃ jagat sadā |
sa cāmnāyo naiva kṛṣṇaṃ śāsituṃ kṣamate kvacit || 42 ||
[Analyze grammar]

āmnāyasya mahāmātā kriyā kṛṣṇasya vartate |
tasmāt kṛṣṇakriyāḥ sarvā ātmāmnāyasvarūpiṇī || 43 ||
[Analyze grammar]

na saḥ kāmo na saḥ krodho na vyavāyo na hiṃsanam |
na taccauryaṃ na sāṃkaryaṃ kṛṣṇakṛtaṃ tu yadbhavet || 44 ||
[Analyze grammar]

kāmo divyastathā krodho vyavāyo divya eva saḥ |
hiṃsā cauryaṃ ca sāṃkaryaṃ divyaṃ kṛṣṇakṛtaṃ sadā || 45 ||
[Analyze grammar]

rādhā divyā ratirdivyā divyā vaibhavabhogyatā |
sarvaṃ divyaṃ parabrahmamayaṃ tatra na dūṣaṇam || 46 ||
[Analyze grammar]

yatrā'sti tejasāṃ rāśistamastatra na vidyate |
tamastu dūṣaṇaṃ proktaṃ tejasviṣu na saṃbhavet || 47 ||
[Analyze grammar]

alpadṛṣṭyā vilokyante dūṣaṇāni tamo'dhikaiḥ |
brahmadṛṣṭyā tu tānyeva bhūṣaṇāni bhavanti hi || 48 ||
[Analyze grammar]

yādṛk snehaḥ striyāṃ putre sutāyāṃ janakādiṣu |
sa eva sādhuṣu kṛto mokṣaṃ dadāti nirguṇaḥ || 49 ||
[Analyze grammar]

satsu sādhvīṣu ca doṣā bhasmatāṃ yānti yogataḥ |
hareryogād divyabhāvāḥ santaḥ sādhvyo bhavanti hi || 50 ||
[Analyze grammar]

yathā rādhe tava putrāḥ kṣārodā api sarvathā |
pāvanāstīrtharūpāste divyarūpā bhavanti hi || 51 ||
[Analyze grammar]

yathā liṃgaṃ kāmamūlaṃ doṣātmakaṃ jagatsu vai |
śaṃkarasya tu yogena brahmavatpūjyate hi tat || 52 ||
[Analyze grammar]

pāṣāṇādyā brahmayogāt pūjyante pratimātmakāḥ |
tyā sarvaṃ tvayā rādhe pūjanīyaṃ madanvayāt || 53 ||
[Analyze grammar]

mlecchatā kṛṣṇayogena vrajatyevā'cchatāṃ priye |
bhagaṃ vai brahmayogena yajñakuṇḍe pradṛśyate || 54 ||
[Analyze grammar]

patnīhaste tvaśvaliṃgaṃ tvaśvamedhe pradīyate |
sarvatra brahmayogena pāvitryaṃ kalpate priye || 55 ||
[Analyze grammar]

tasmācchaṃkā na kartavyā mlecchakanyāḥ kathaṃ priyāḥ |
yatpriyaṃ śrīharestattu śuddhameva na saṃśayaḥ || 56 ||
[Analyze grammar]

atha tvidaṃ pravakṣyāmi dharmatattvaṃ nibodha me |
prāgbhavam ṛṣibhirdṛṣṭaṃ dharmavidbhirmahātmabhiḥ || 57 ||
[Analyze grammar]

anāvṛtāḥ purā kila striyastvāsan varānane |
kāmacāravihāriṇyaḥ svatantrāścāruhāsinī || 58 ||
[Analyze grammar]

tāsāṃ vyuccaramāṇānāṃ kaumārāt subhage patīn |
nā'dharmo'bhūd varārohe sa hi dharmaḥ purā'bhavat || 59 ||
[Analyze grammar]

taṃ caiva prācīnadharmaṃ tiryagyonigatāḥ prajāḥ |
sarvadā'nuvidhīyante ṛtudharmamanusṛtāḥ || 60 ||
[Analyze grammar]

pramāṇadṛṣṭo dharmo'yaṃ pūjyate ca maharṣibhiḥ |
uttareṣu ca deśeṣu kuruṣvapi pravartate || 61 ||
[Analyze grammar]

parvatīyaprajāsveṣaḥ dharmo bahupatitvakaḥ |
devīṣvapi ca svargādau vartate dharma eva saḥ || 62 ||
[Analyze grammar]

dāsīṣvapi ca sarvatra vartate dharma eva saḥ |
strīṇāmanugrahaprāptaḥ sa vai dharmaḥ sanātana || 63 ||
[Analyze grammar]

athoddālakaputreṇa kadācit śvetaketunā |
maryādā sthāpitā tena kopāttāmapi saṃśṛṇu || 64 ||
[Analyze grammar]

śvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ |
jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt || 65 ||
[Analyze grammar]

ṛṣiputrastadā kopaṃ cakārā'marṣanoditaḥ |
mātaraṃ tāṃ nīyamānāṃ balād dṛṣṭvā pituḥ puraḥ || 66 ||
[Analyze grammar]

kruddhaṃ putraṃ pitā dṛṣṭvā śvetaketumuvāca ha |
mā putra kopaṃ kārṣīstvameṣa dharmaḥ sanātanaḥ || 67 ||
[Analyze grammar]

anāvṛtā hi sarveṣāṃ varṇānāmaṃganā bhuvi |
yathā gāvaḥ sthitāḥ sve sve bhoktari pramadāstathā || 68 ||
[Analyze grammar]

śvetaketustu taṃ dharmaṃ sarvathā vai na cakṣame |
cakāra caiva maryādāmimāṃ strīpuṃsayorbhuvi || 69 ||
[Analyze grammar]

mānuṣeṣveva nānyeṣu śṛṇu tāṃ rādhike priye |
vyuccarantyāḥ patiṃ nāryā adyaprabhṛti pātakam || 70 ||
[Analyze grammar]

bhrūṇahatyāsamaṃ ghoraṃ bhaviṣyatyasukhāvaham |
bhāryāṃ tathā vyuccarataḥ kaumārabrahmacāriṇīm || 71 ||
[Analyze grammar]

pativratāmetadeva bhavitā pātakaṃ bhuvi |
patyā niyuktā yā caiva patnī putrārthameva vā || 72 ||
[Analyze grammar]

na kariṣyati tasyāśca bhaviṣyati tadeva hi |
uddālakasya putreṇa dharmyā vai śvetaketunā || 73 ||
[Analyze grammar]

maryādā sthāpitā tasmāt sa vai dharmo vyavasthitaḥ |
ṛtau ṛtau striyā bhartā nātivartavya eva ca || 74 ||
[Analyze grammar]

śeṣeṣvanyeṣu kāleṣu svātantryaṃ strī kilā'rhati |
saudāsena nijapatnī niyuktā putrajanmani || 75 ||
[Analyze grammar]

madayantī jagāmarṣiṃ vasiṣṭhaṃ gurumeva tu |
tasmāllebhe ca sā putramaśmakaṃ nāma viśrutam || 76 ||
[Analyze grammar]

athotathya iti khyāta āsīddhīmān ṛṣiḥ purā |
mamatā nāma bhāryā''sīttasya paramasaṃmatā || 77 ||
[Analyze grammar]

utathyasya yavīyāṃstu purodhāstridivaukasām |
bṛhaspatirmahātejā mamatāmanvapadyata || 78 ||
[Analyze grammar]

uvāca mamatā taṃ tu devaraṃ vadatāṃvaram |
antarvatnī tvahaṃ bhrātrā tava tasmāttu devara || 79 ||
[Analyze grammar]

amogharetāstvaṃ cāpi dvayorgarbhe na saṃbhavaḥ |
evamukto'pi sa kāmaṃ niyantuṃ na śaśāka ha || 80 ||
[Analyze grammar]

reme sārdhaṃ tayā cāthotsṛjantaṃ reta eva tam |
abhyabhāṣata garbhastha autathyo'tra na saṃbhavaḥ || 81 ||
[Analyze grammar]

dvayoḥ kṛte nāvakāśo na pīḍāṃ kartumarhasi |
aśrutvaiva tu tadvākyaṃ garbhasthasya bṛhaspatiḥ || 82 ||
[Analyze grammar]

śukrotsargaṃ cakāraiva tacchukraṃ garbhaśabālakaḥ |
padbhyāṃ hataṃ papātorvyāṃ tataḥ kruddho bṛhaspatiḥ || 83 ||
[Analyze grammar]

śaśāpa garbhaṃ mūrkha tvaṃ tamo dīrghaṃ pravekṣyasi |
sa vai dīrghatamā ṛṣirjātyandhaḥ samajāyata || 84 ||
[Analyze grammar]

kintu vidvānataḥ patnīṃ pradveṣīṃ nāma labdhavān |
sa putrān janayāmāsa gautamādīn tapasvinaḥ || 85 ||
[Analyze grammar]

dīrghatamā vṛṣavacca prakāśe maithunakriyām |
janānāṃ sannidhau cakre maryādānāśakṛd yathā || 86 ||
[Analyze grammar]

ṛṣayastaṃ tiraścakrurbhinnamaryādameva ca |
pradveṣī taṃ sevate na tatastāmabravīnmuniḥ || 87 ||
[Analyze grammar]

bhārye tvaṃ māṃ kathaṃ naiva sevase vada kāraṇam |
pradveṣī tu patiṃ prāha bhartā tu bharaṇānmataḥ || 88 ||
[Analyze grammar]

patiśca pālanāccāpi tvayi dvayaṃ na vidyate |
pratyutā'haṃ bharaṇe te sasutā kleśabhāginī || 89 ||
[Analyze grammar]

bhavāmyaśaktā ca tato bhartrantaraṃ karomi ca |
yatheṣṭaṃ kuru viprendra gacchāmyahaṃ janāntaram || 90 ||
[Analyze grammar]

dīrghatamā uvāca |
adyaprabhṛti maryādā mayā loke vitanyate |
eka eva patirnāryā yāvajjīvaṃ parāyaṇam || 91 ||
[Analyze grammar]

mṛte jīvati vā patyau nā'paraṃ prāpnuyānnaram |
pare prāpte patitā sā bhavediti niyamyate || 92 ||
[Analyze grammar]

śrutvā kopayutā putrānuvāca pitaraṃ prati |
badhvoḍupe kṣipantvenaṃ cāndhaṃ vipriyavādinam || 93 ||
[Analyze grammar]

putrā badhvā pitaraṃ taṃ coḍupe samavāsṛjan |
gaṃgāyāṃ sa cānusrotaḥ plavamānaḥ pravāhake || 94 ||
[Analyze grammar]

naukā pravāhapatitā dūradeśaṃ gatā yadā |
naukāsthamekalamandhaṃ śrīśanāmajapānvitam || 95 ||
[Analyze grammar]

apaśyadvai baliḥ rājā jagrāhainaṃ nināya ca |
gṛhaṃ jñātvā ṛṣiṃ patnyāṃ niyuyoja sutārthakaḥ || 96 ||
[Analyze grammar]

sudeṣṇā rājapatnī sā na svīcakāra taṃ munim |
svāṃ tu dhātreyikāṃ tasmai vṛddhāya prāhiṇottadā || 97 ||
[Analyze grammar]

tasyāṃ kākṣīvadādīṃścaikādaśa putrakān muniḥ |
janayāmāsa ca tataḥ sudeṣṇā taṃ hyarocayat || 98 ||
[Analyze grammar]

tato jātāḥ sudeṣṇāyāṃ kumārāḥ pañca tatsutāḥ |
aṃgo vaṃgaḥ kaliṃgaśca puṇḍraḥ suhmaśca te balāḥ || 99 ||
[Analyze grammar]

teṣāṃ deśā bhaviṣyanti tattannāmabhireva te |
evaṃ baleḥ purā vaṃśaḥ prakhyāto vai maharṣiṇā || 100 ||
[Analyze grammar]

parāśaro mapsyagandhāṃ dhīvarīṃ samapadyata |
evaṃ pūrvataro dharmo nārāyaṇasya kā kathā || 101 ||
[Analyze grammar]

sarvaṃ nārāyaṇabhogyaṃ nārāyaṇasya varṣma ca |
sarvaṃ nārāyaṇapatnīrūpaṃ patirnarāyaṇaḥ || 102 ||
[Analyze grammar]

mā śaṃkāṃ tvaṃ kuru rādhe kṛṣṇanārāyaṇaṃ prati |
māyāyāṃ garbhado yaḥ sa māyikyāmapi garbhadaḥ || 103 ||
[Analyze grammar]

sraṣṭā pātā ca saṃhartā sa eva parameśvaraḥ |
sarvakanyāśca gṛhṇīyād yogyaṃ tasya sadā hi tat || 104 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya dharmatattvaṃ purābhavam |
jñāyeta ca vilīyeta saṃśayaḥ puṇyabhāg bhavet || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kanyakānāṃ payovrataṃ purādharmatattve śvetaketukṛtamaryādā saudāsapatnyāṃ vasiṣṭhaputre'śmakaḥ utathyabhāryā bṛhaspatispṛṣṭā dīrghatamā balerdāsyāṃ rājñyāṃ ca putrānutpādayāmāsa tato maryādākaraṇaṃ cetyādinirūpaṇanāmā ekatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 31

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: