Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 30 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śrūyatāṃ rādhike vṛttaṃ tatratyaṃ prātarāgate |
yajjātaṃ tadvadāmyatra kṛṣṇanārāyaṇasya te || 1 ||
[Analyze grammar]

śāvadīno nṛpa udghoṣayāmāsa prajājane |
putrārthaṃ balidānārthaṃ bālaḥ prāptaḥ sulakṣaṇaḥ || 2 ||
[Analyze grammar]

kare mīnadhvajadhanuḥśūlacakrādirekhitaḥ |
māghyāṃ ca pūrṇimāyāṃ ca balidānaṃ bhaviṣyati || 3 ||
[Analyze grammar]

pañcadaśadinānyatra vartante śuklapakṣake |
pratipattaḥ samārabhya nityaṃ devīprapūjanam || 4 ||
[Analyze grammar]

kartavyaṃ putrakāṃkṣārthijanairnityaṃ mahotsavam |
śvaḥ pratipaddine prātarbālamādāya mandiram || 5 ||
[Analyze grammar]

ahaṃ rājā gamiṣyāmi devyagre guruṇā saha |
apākasya ca bālasya devyagre pākatāṃ guruḥ || 6 ||
[Analyze grammar]

mlecchakāṇḍairmadyadānaiḥ surāsaṃskārakaistathā |
kariṣyati vidhānena bālo devīpaśustataḥ || 7 ||
[Analyze grammar]

prajāyate devarūpastasya sevā janaiḥ sadā |
bhojanaiḥ sevanairvastrairjalaiḥ pānaiḥ pramardanaiḥ || 8 ||
[Analyze grammar]

yānakhelanakrīḍābhiḥ kartavyā sarvamānavaiḥ |
bālārcane mahādevī prasannā saṃbhaviṣyati || 9 ||
[Analyze grammar]

tasmāt paśuḥ pūjanīyo dānamānā'rhaṇādibhiḥ |
evamudghoṣitaṃ rājñā prajāsvaprasarat kṣaṇāt || 10 ||
[Analyze grammar]

prātaḥ pratipadi kṣmeśaḥ snātvā sainyena śobhitaḥ |
sotsavo bālamādāya svāṃke devīgṛhaṃ yayau || 11 ||
[Analyze grammar]

mlecchamantraistu guruṇā bālo devīpaśuḥ kṛtaḥ |
saṃskṛtaḥ pūjitaścāpi mahānmahotsavaḥ kṛtaḥ || 12 ||
[Analyze grammar]

śāvadīnā mahākālī dṛṣṭvā śrīpuruṣottamam |
lajjāmavāpa śīghraṃ sā mūrterdūraṃ gatā'bhavat || 13 ||
[Analyze grammar]

śuśoca paramaṃ devī sarvān hantuṃ samicchati |
kintu kṛṣṇasya kartavyaṃ pālanīyaṃ bhavediti || 14 ||
[Analyze grammar]

vicāryā''jñāṃ vinā naiva kiṃcit kartuṃ samicchati |
iti maunā'bhavaddevī yāvatpūjā nivartitā || 15 ||
[Analyze grammar]

atha dānāni bahūni rājā prādānmahotsave |
bālakṛṣṇo'pi paravat pāravaśyo'bhavattadā || 16 ||
[Analyze grammar]

prākṛto bālasadṛśo bālo'bhavannijecchayā |
devīgṛhe dṛṣṭisaudhe rakṣito niśi kevalaiḥ || 17 ||
[Analyze grammar]

bālakaiḥ kanyakābhiśca saha tatra prasannahṛt |
bhavet tathā sevyate ca sarvairapyupacārakaiḥ || 18 ||
[Analyze grammar]

ardharātre gate sarve nidrāmāpustataḥ satī |
śāvadīnā mahākālī śrīhareḥ sannidhau śubhā || 19 ||
[Analyze grammar]

kanyā bhūtvā cājagāma vepamānā ca kiṃkarī |
pādayormastakaṃ dhṛtvā vimuñcyā'śrūṇi jihvayā || 20 ||
[Analyze grammar]

pravilihya hareḥ pādau kṣamasveti jagāda sā |
neme muhustathā''jñāṃ cārthayāmāsa harerhi sā || 21 ||
[Analyze grammar]

nāthā'parādhinaścaite rājādyāḥ putralālasāḥ |
hantavyāste mayā sarve dehyājñāṃ me karoti tat || 22 ||
[Analyze grammar]

yatidīno gurustasya śāvadīnaśca bhūpatiḥ |
kāsadīnaśca saurāṣṭrasarovārṣvavamārgakaḥ || 23 ||
[Analyze grammar]

mlecchāśca siddhayatayo hantavyāste mayā prabho |
anye'pi cet sahāyasthā hantavyāste mayā'tra vai || 24 ||
[Analyze grammar]

omityāha haristasyai śāvakālyai pumuttamaḥ |
khaḍgaṃ bhallaṃ tathā śaktiṃ paraśuṃ pāśamityapi || 25 ||
[Analyze grammar]

daṇḍaṃ vajraṃ carmāsiṃ mudgaraṃ gadāṃ triśūlakam |
aṃkuśaṃ mūśalaṃ cakraṃ saśaraṃ dhanuṣaṃ tathā || 26 ||
[Analyze grammar]

śaṃkhaṃ ceti tadā hetīnaṣṭādaśakareṣu sā |
dhṛtvā prātarnṛpagehe praviveśa ruṣānvitā || 27 ||
[Analyze grammar]

kesaristhā krūrarūpā vahninetrā viṣolbaṇā |
nṛpaṃ jagrāha keśeṣu śiraściccheda cāsinā || 28 ||
[Analyze grammar]

guruṃ dvedhā vibhidyaiva śūlena ca tataḥ param |
hatvā kāsaṃ siddhayatīn mlecchāṃśca tatsahāyadān || 29 ||
[Analyze grammar]

kārāgṛhapatīn hatvā mocayāmāsa bālakān |
hāhākāro mahānāsīdantaḥpurajaneṣu vai || 30 ||
[Analyze grammar]

kupitā rājapūjyā sā kuladevīti vai jaguḥ |
nāśayāmāsa rājānaṃ guruṃ yatīn tathā'parān || 31 ||
[Analyze grammar]

bālānāṃ vadhapūrvaṃ vai pāpaṃ rājñaḥ samāgatam |
bālā naiva kadācidvai pīḍanīyā yato janaiḥ || 32 ||
[Analyze grammar]

bālatrāsapradātṝṇāṃ sarvanāśo bhavediha |
bālā nirdoṣapuṣpāṇi na hantavyāni vai hṛdā || 33 ||
[Analyze grammar]

bālā īśanivāsāste jvālanīyā na vai kvacit |
kāyādidoṣahīnāste brahmasādhusvarūpiṇaḥ || 34 ||
[Analyze grammar]

arcanīyā rañjanīyāstoṣaṇīyā hi bālakāḥ |
dātavyaṃ bhojanaṃ teṣāṃ sarvadā'bhayadānakam || 35 ||
[Analyze grammar]

dātavyastvāśrayasteṣāṃ mā dātavyaṃ mṛterbhayam |
apakvaphalarūpāste parādhīnaprajīvanāḥ || 36 ||
[Analyze grammar]

mātāpitṛsamādhārā na hantavyāḥ kadācana |
bālodvegaphalaṃ tatra maraṇaṃ jāyate hi tat || 37 ||
[Analyze grammar]

udvejayitā bālānāmapahartā jano'dhamaḥ |
rājā'vāpa phalaṃ tūrṇaṃ maraṇaṃ dharmaghātakaḥ || 38 ||
[Analyze grammar]

atha kesaripṛṣṭhasthā yayau bālagṛhāṇi sā |
yatra kārāgṛhavāse te hi tiṣṭhanti bālakāḥ || 39 ||
[Analyze grammar]

yatrāste garuḍaścakraṃ tathā kṛṣṇanarāyaṇaḥ |
tatreyaṃ sahasā yātā yuddharūpadharā satī || 40 ||
[Analyze grammar]

krauryaṃ tyaktvā'tisaumyā'bhūd dvibhujā kanyakā śubhā |
hasamānā ca tān bālānāha paśyata māṃ prati || 41 ||
[Analyze grammar]

bālaistvālokitā sā'pi svasvamātṛsvarūpiṇī |
drāgeva tadgalaṃ dhṛtvā remire'ṅke hi bālakāḥ || 42 ||
[Analyze grammar]

ati prasannatāṃ prāptā menire rakṣaṇaṃ nijam |
atha sā bālakṛṣṇaṃ vai neme kṣamāmayācata || 43 ||
[Analyze grammar]

payaḥ phalāni pradadau sarvabālebhya aiśvarī |
arbhakā bhakṣayāmāsurbabhūvuḥ sukhinastathā || 44 ||
[Analyze grammar]

atha śmaśānayātrāṃ ca prajāścakrurnṛpasya vai |
rājñastu vidhavāḥ sarvā devīmāgatya cukruśuḥ || 45 ||
[Analyze grammar]

kanyāstā ruruduḥ sarvā gurvādīnāmapi striyaḥ |
devī mūrtervinirgatya kanyārūpā vyajāyata || 46 ||
[Analyze grammar]

sākṣād bhūtā hi sarvāsāmuvāca madhuraṃ vacaḥ |
mā śokaṃ kuruta śreṣṭhāḥ rājñā prāptaṃ phalaṃ nijam || 47 ||
[Analyze grammar]

ahaṃ bhavāmi yatpatnī taṃ rājā hantumudyataḥ |
anādiśrīkṛṣṇanārāyaṇaḥ kānto'sti me prabhuḥ || 48 ||
[Analyze grammar]

mīnadhvajadhanuḥśūlacakradhārī janārdanaḥ |
bālarūpo bhavatyeva kārāgāragato'tra saḥ || 49 ||
[Analyze grammar]

me patirmatpaśuḥ rājñā kṛtaḥ putre hayā'pi tu |
tatphalaṃ maraṇaṃ tasya mayā dattaṃ mahāghine || 50 ||
[Analyze grammar]

bhavatīnāṃ mahāśreyo bhaviṣyati harikṛtam |
anādiśrīkṛṣṇanārāyaṇaṃ stuvantu muktaye || 51 ||
[Analyze grammar]

ityuktā rādhike sarvā yayurnārāyaṇaṃ prati |
tuṣṭuvuḥ parayā prītyā pāpamokṣaṇahetave || 52 ||
[Analyze grammar]

haristābhyo nijaṃ rūpaṃ darśayāmāsa dhāmagam |
pārśve lakṣmī svarūpā ca śāvadīnāṃ satīṃ priyām || 53 ||
[Analyze grammar]

garuḍaṃ bālakaṃ cāpi cakraṃ sudarśanaṃ tathā |
tato vai darśayāmāsa cāśvapaṭṭasarovaram || 54 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ lomaśasyāśramaṃ tathā |
koṭyarbujā'bjakanyāśca divyatāṃ pārameśvarīm || 55 ||
[Analyze grammar]

dṛṣṭvā''ścaryaṃ paraṃ prāptā mātaraḥ kanyakāstathā |
yayācire varaṃ śīghramasmākaṃ tvaṃ patirbhava || 56 ||
[Analyze grammar]

atha kṛṣṇastu sarvābhyo yatheṣṭaṃ vai varaṃ dadau |
garuḍaṃ prāha yāsyāmaḥ śrīmadbadarikāvanam || 57 ||
[Analyze grammar]

sudarśanaṃ saha nītvā garuḍastho haristadā |
sasmāra divyayānaṃ ca yojanāyatamujjvalam || 58 ||
[Analyze grammar]

sauvarṇaṃ nijadhāmasthaṃ śīghraṃ copasthitaṃ hi tat |
sapārṣade vimāne ca sarvāḥ strīḥ kanyakāstathā || 59 ||
[Analyze grammar]

śāvadīnāṃ mahākālīṃ niṣādya śrīhariḥ svayam |
prātaḥ rājamukuṭaṃ ca bhaktaṃ jallāuddīnakam || 60 ||
[Analyze grammar]

tṛtīyāṃ cārpayitvā vyomnā badryāśramaṃ yayau |
gaṃgāyāṃ snāpayitvā ca dehaśuddhiṃ vidhāya ca || 61 ||
[Analyze grammar]

sarvābhyaḥ pāyayāmāsa śrīhareścaraṇāmṛtam |
naranārāyaṇapūjāṃ kārayitvā tato hariḥ || 62 ||
[Analyze grammar]

kurukṣetraṃ tvāyayau ca daśakrośaviśālakam |
pāvanaṃ paramaṃ śreṣṭhaṃ himādreḥ pādamāśritam || 63 ||
[Analyze grammar]

śrīrādhikovāca |
kurukṣetraṃ kadā kena kṛtaṃ tad vistarād vada |
kathaṃ vai pāvanaṃ taddhi praśastaṃ gaṇyate sadā || 64 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
somavaṃśodbhavo rājā ṛkṣo nāma mahābalaḥ |
kṛtasyādau samabhavad ṛkṣātsaṃvaraṇo'bhavat || 65 ||
[Analyze grammar]

sa tu pitrā nije rājye'bhiṣikto bāla eva saḥ |
bālye'pi dharmanirato madbhaktaḥ sa sadā'bhavat || 66 ||
[Analyze grammar]

purohitastu tasyā''sīd vasiṣṭho varuṇātmajaḥ |
sa taṃ tvadhyāpayāmāsa sāṃgānvedānudāradhīḥ || 67 ||
[Analyze grammar]

anadhyāye dine rājā yayau vanāni vīkṣitum |
vaibhrājaṃ suvanaṃ ramyaṃ viveśa bahuvistaram || 68 ||
[Analyze grammar]

dvaitavanaṃ viveśā'sau ruḍrāgau dvau gatau yataḥ |
sa vanāntaṃ dadarśā'tha phullakokanadāvṛtam || 69 ||
[Analyze grammar]

tatra dadarśa devānāṃ kanyakāstāsu madhyagām |
sūryaputrīṃ tapatīṃ sa dadarśa sarvato'dhikām || 70 ||
[Analyze grammar]

tatra lagnamanā rājā yayau meruṃ prati prabhuḥ |
pratiṣṭhānapuraṃ ramyaṃ tiṣṭhatyeva ca tāṃ smaran || 71 ||
[Analyze grammar]

yadā nā'yaṃ gṛhaṃ pratyāyātastathā purohitaḥ |
jñātvā taṃ merusaṃsthaṃ ca tapatīlagnamānasam || 72 ||
[Analyze grammar]

samutpatya vasiṣṭhaḥ prāyayau bhāskaramaṇḍalam |
nanāma bhāskaraṃ sūryo nanāmainaṃ pupūja ca || 73 ||
[Analyze grammar]

papracchā''gamane hetumṛṣiḥ sūryamuvāca ha |
samāyāto'smi deveśa yācituṃ tvāṃ mahādyute || 74 ||
[Analyze grammar]

sutāṃ saṃvaraṇasyārthe tvaṃ tāpīṃ dātumarhasi |
tāpīṃ pṛṣṭvā tataḥ sūryo dadau tāpīṃ jaharṣa ca || 75 ||
[Analyze grammar]

ṛṣirnītvā rājyamāyāt samvaraṇo'pi cāyayau |
taṃ dṛṣṭvā cakame tāpī tasmai maharṣiṇā'rpitā || 76 ||
[Analyze grammar]

tasyāṃ putro'bhavat kāle kururnāmnā sa vai kṛtaḥ |
ṣoḍaśābdaḥ samuvāha sudāmno nṛpateḥ sutām || 77 ||
[Analyze grammar]

kīrtināmne dhuraṃ datvā rājyasya vanamāviśat |
saudāmnyā saha patnyā vai tepe dvaitavane nṛpaḥ || 78 ||
[Analyze grammar]

tatra devīṃ harijihvāṃ sa dadarśa sarasvatīm |
sudarśanasya jananīṃ brahmaputrīṃ ca plakṣajām || 79 ||
[Analyze grammar]

snātvā tatra jalaṃ pītvā brahmavedīmupāyayau |
uttarā sā brahmavedirucyate yajñabhūmikā || 80 ||
[Analyze grammar]

madhyamā brahmavedistu prayāgarāja ucyate |
prāgvedikā gayāvedirvirajā dakṣiṇā tu vai || 81 ||
[Analyze grammar]

pratīcī puṣkarā vedistribhiḥ kuṇḍairalaṃkṛtā |
syamantapañcakaṃ dharmasthānaṃ cottaravedikā || 82 ||
[Analyze grammar]

āsamantād yojanāni pañca pañca ca sarvataḥ |
tadamanyata rājarṣiḥ kṣetraṃ puṇyaṃ mahāphalam || 83 ||
[Analyze grammar]

hradaṃ kṛtvā parṇaśālāṃ vidhāya vāsamācarat |
kṛtvā sīraṃ rudravṛṣaṃ yamasya mahiṣaṃ tathā || 84 ||
[Analyze grammar]

voḍhāraṃ saṃvidhāyaiva svayaṃ kṛṣṭuṃ samudyataḥ |
karṣantaṃ taṃ mahendraścāgatya papraccha kāraṇam || 85 ||
[Analyze grammar]

rājan kimidaṃ kārṣeyaṃ bhavān kartumihodyataḥ |
rājā'bravīt tapaḥ satyaṃ śaucaṃ dānaṃ dayā kṣamā || 86 ||
[Analyze grammar]

yogaśca śīlavṛttiścetyaṣṭakaṃ cātra vidyate |
indraḥ prāha tathā rājan bhūyāttavā'bhivāñcchitam || 87 ||
[Analyze grammar]

indre gate tu rājā'sau karṣati sma nirantaram |
saptakrośādhikāṃ bhūmiṃ sīrakṛṣṭāṃ cakāra saḥ || 88 ||
[Analyze grammar]

tato'haṃ rādhike vipro bhūtvā'gacchaṃ nṛpāntikam |
apṛcchaṃ ca tvayā rājan kathaṃ vai kleśa uhyate || 89 ||
[Analyze grammar]

tadā'ṣṭāṃgo mahādharmaḥ samākhyāto nṛpeṇa me |
tato mayā'sya gaditaṃ nṛpa bījaṃ kva vartate || 90 ||
[Analyze grammar]

sa cā''ha mama dehe'tra mānasaṃ bījamasti hi |
tamabruvaṃ dehi mahyaṃ bījaṃ niṣkāsya dehataḥ || 91 ||
[Analyze grammar]

vāṭikāṃ khalu vapsyāmi sīraṃ karṣatu vai bhavān |
tato nṛpatinā bāhurdakṣiṇaḥ prasṛtaḥ kṛtaḥ || 92 ||
[Analyze grammar]

mayā cakreṇa chinnaḥ so'bhavattatra sahasradhā |
evaṃ vāmabhujaḥ pādau kaṭitaśca dvidhā kṛtāḥ || 93 ||
[Analyze grammar]

tāni bījāni jātāni koṭyadhikāni sarvataḥ |
atha sa me śiraḥ prādāt tena prīto'smi tasya ca || 94 ||
[Analyze grammar]

varado'smītyathetyukte kururvaramayācata |
yāvadetanmayā kṛṣṭaṃ dharmakṣetraṃ tadastu te || 95 ||
[Analyze grammar]

snātānāṃ ca mṛtānāṃ ca mahāpuṇyaphalaṃ tviha |
upavāsaśca dānaṃ ca snānaṃ jāpyaṃ ca pūjanam || 96 ||
[Analyze grammar]

homayajñādikaṃ sarvamatrā'kṣayaṃ bhavet prabho |
tathā bhavān suraiḥ sārdhaṃ brahmaṇā śaṃbhunā tathā || 97 ||
[Analyze grammar]

vasā'tra puṇḍarīkākṣa mannāmavyañjake'tra vai |
ityevamuktastenā'haṃ tadā bāḍhamuvāca tam || 18 ||
[Analyze grammar]

tathā ca tvaṃ divyavapurbhava bhūyo'pi svastimān |
antakāle cirakāle layameṣyasi mattanau || 99 ||
[Analyze grammar]

śāśvatī tava kīrtiśca bhaviṣyati madāśrayāt |
atra tvaṃ yājako yajñān yajiṣyase sahasraśaḥ || 100 ||
[Analyze grammar]

kṣetrasya rakṣakān candrayakṣaṃ pannagavāsukim |
vidyādharaṃ śaṃkukarṇaṃ sukeśaṃ rākṣasaṃ tathā || 101 ||
[Analyze grammar]

ajāvanaṃ ca nṛpatiṃ mahādevaṃ ca pāvakam |
dadāmi te'tra balino'ṣṭasahasrāṇi dhanvinām || 102 ||
[Analyze grammar]

kurujāṃgalamadhye ca pṛthūdakaṃ saro mahat |
nadī sarasvatī cāpi vartate pāvanī śubhā || 103 ||
[Analyze grammar]

sarasvatīdṛṣadvatyorantare kurujāṃgale |
brahmasaraḥ śubhaṃ tīrthaṃ samantādardhayojanam || 104 ||
[Analyze grammar]

ādyaiṣā brahmaṇo vedistato rāmahradaḥ smṛtaḥ |
kurukṣetraṃ tataḥ proktaṃ dharmakṣetraṃ hi pāvanam || 105 ||
[Analyze grammar]

tarantukārantukayorantaraṃ yattu vidyate |
rāmahradapañcakācca yadantaraṃ hi vidyate || 106 ||
[Analyze grammar]

kurukṣetraṃ viśālaṃ tat samantapañcakā''hvayam |
tatrā'nādikṛṣṇanārāyaṇo vyomnā samāyayau || 107 ||
[Analyze grammar]

sarasvatyāṃ dṛṣadvatyāṃ brahmasarasi yoṣitaḥ |
snāpayitvā ca yānena kṣaṇamātreṇa rādhike || 108 ||
[Analyze grammar]

aśvapaṭṭasaraḥkṣetre lomaśāśramamāyayau |
bālakāḥ kanyakā nāryo devī ca garuḍo hariḥ || 109 ||
[Analyze grammar]

avateruḥ kṣitiṃ tatra jayaśabdāstadā'bhavan |
avādyanta ca vādyāni devīśaṃkho'pyavādyata || 110 ||
[Analyze grammar]

lomaśādyā ṛṣayaśca prajāḥ śīghraṃ samāyayuḥ |
ābhāṣya maṃgalācāramakurvan brāhmaṇādayaḥ || 111 ||
[Analyze grammar]

sasnuḥ sarovare bhuktavanto bhojyāni sarvaśaḥ |
ārāmaṃ kṛtavantaśca pravāsādāgamaśramāḥ || 112 ||
[Analyze grammar]

jayotsavaḥ kṛto rātrau rājño nāśaḥ pravarṇitaḥ |
bālakā nijapitṛbhyaścārpitā hariṇā tadā || 113 ||
[Analyze grammar]

kanyakā yoṣitaḥ sarvā lomaśāya niveditāḥ |
āśrame rakṣaṇārthaṃ ca mantradānārthamityapi || 114 ||
[Analyze grammar]

lomaśaśca pavitrābhyo dadau matraṃ ca mālikāḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 115 ||
[Analyze grammar]

vaiṣṇavyastā divyarūpā abhavan brahmatejasā |
mātarastā bhajanaṃ ca cakruḥ kṛṣṇakṛpāvaśāt || 116 ||
[Analyze grammar]

divyadehā vimānaiśca yayurvaikuṇṭhameva tāḥ |
kanyakāstatra tasthuśca śrīharericchayā sadā || 117 ||
[Analyze grammar]

ityevaṃ rakṣitā bālā mlecchā vināśitāstathā |
paṭhanācchravaṇāccāsya svargamokṣaphalaṃ bhavet || 118 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prabhoḥ rājakṛtadevīpaśusaṃskāraḥ devyā rājādisaṃhāraḥ badrīṃ kurukṣetraṃ kuṃkumavāpikāṃ pratyāgamanam bālakānāṃ tajjanakebhyo'rpaṇam mātṝṇāṃ muktiścetyādinirūpaṇanāmā triṃśattamo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 30

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: