Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu rādhe pravakṣyāmi śāntidaṃ māṇikīśvaram |
yataścāhaṃ tataśca tvaṃ tvatto hiraṇmayaḥ pumān || 1 ||
[Analyze grammar]

mahāviṣṇuḥ samutpannastato virāḍajāyata |
aṣṭāvṛttiyutāṇḍāni vairājāt saṃprajajñire || 2 ||
[Analyze grammar]

vairājasya nābhideśānnālaṃ viśvasṛjā yutam |
samutpannaṃ jale tatra brahmaṇe cāṇḍamarpitam || 3 ||
[Analyze grammar]

pañcāśatkoṭisaṃkhyākayojanaṃ tvekamaṇḍakam |
pīṭhayuk kānakaṃ tejovyāptaṃ śubhāspadaṃ bahiḥ || 4 ||
[Analyze grammar]

antarlokāṃstato brahmā kalpayāmāsa yogataḥ |
caturdaśaprasaṃkhyātān hyuparyupari saṃsthitān || 5 ||
[Analyze grammar]

madhye merurmahāśailaścādhārastaṃbha ityapi |
kṛtavāṃstaṃ svayaṃ brahmā yadādhārāstarā matāḥ || 6 ||
[Analyze grammar]

pṛṣṭhadaṇḍo yathā dehe brahmāṇḍe merurāṭ tathā |
vairājasya ca dehād yajjalaṃ tatra vyajāyata || 7 ||
[Analyze grammar]

tasmiṃstu kamalaṃ nābherjātaṃ brahmātra sā'ṇḍakaḥ |
vavṛte sarvathā pūrvaṃ divyavarṣasahasrakam || 8 ||
[Analyze grammar]

svotpanne ca jale śiṣye vairājo'bdasahasrakam |
atha yasmātsvayaṃ jāto vairājaḥ sa hiraṇmayāt || 9 ||
[Analyze grammar]

so'pi hiraṇmayaḥ kośo dvedhā madhyād vyajāyata |
dvau tau jātau kūrcabhāgau sthitau tau tu mahājale || 10 ||
[Analyze grammar]

yathā śakunibālaṃ ca pakvaṃ sampūrṇagātrakam |
aṇḍaṃ bhittvā bahiryāti bahistasmāttathā virāṭ || 11 ||
[Analyze grammar]

niryātyeva jale tatra vidyamānaḥ svapityayam |
tadā'ṇḍakośabhāgau dvau kūrcau sthitau tu yau jale || 12 ||
[Analyze grammar]

klidyamānau jalapakvau bahuvarṣasahasrakam |
kūrcābhyāṃ jalapakvābhyāmutpannāvasurau tadā || 13 ||
[Analyze grammar]

hiraṇyakūrcanāmā ca hiraṇyāṇḍābhidhaḥ paraḥ |
vairājatulyadehau tau brahmāṇḍā'dhikavarṣmaṇau || 14 ||
[Analyze grammar]

kṣudhitau balagavāḍhyau gadāvarmānvitau dṛḍhau |
nardantau sumahānādān bhrāmayantau gade nije || 15 ||
[Analyze grammar]

jalānyāloḍayantau ca sphoṭayantau sa sakthinī |
garjayantau diśaḥ sarvāstrāsayantau maheśvarān || 16 ||
[Analyze grammar]

hasantau tvaṭṭahāsāṃśca muñcantau līlayā'nvitau |
paśyantau cābhitastatra bhakṣyāṇi vāridhau tadā || 17 ||
[Analyze grammar]

dhāvamānau ca parito dṛṣṭvā chāyāṃ jalādiṣu |
bhrāntyā bhakṣyāṇi matvaivā'lābhe nirāśatāṃ gatau || 18 ||
[Analyze grammar]

mārgaṇe'pi na labdhvā tau bhakṣyaṃ jalasamudbhavam |
tadā suptaṃ tu vairājaṃ bhakṣayitumupāgatau || 19 ||
[Analyze grammar]

ekena saṃdhṛtaścāyaṃ vairājo mastake tadā |
apareṇa dhṛtaścāyaṃ pādayorjalamadhyataḥ || 20 ||
[Analyze grammar]

uttolya ca tataḥ sthānād gantumudyamitāvubhau |
tau vilokya tu vairājaḥ svasadṛśau mahāsurau || 21 ||
[Analyze grammar]

apradhṛṣyau bhakṣaṇārthamudyantau tāmasāvubhau |
sasmāra svajanakaṃ ca mahāviṣṇuṃ śaraṇyakam || 22 ||
[Analyze grammar]

tuṣṭāva parayā bhaktyā karṣayadbhyāṃ prapīḍitaḥ |
vairājastau gadācakraistāḍayāmāsa vai tadā || 23 ||
[Analyze grammar]

pallatābhirmuṣṭibhiśca tāḍayāmāsa vegataḥ |
tathā'pyagaṇayantau tat jahratustaṃ jalāntare || 24 ||
[Analyze grammar]

tadā paravaśaḥ so'yaṃ vairājaḥ pitaraṃ nijam |
ekāgramānaso bhūtvā dadhyau rakṣārthameva ca || 25 ||
[Analyze grammar]

brahmaṇaḥ kamalaṃ nālaṃ brahmāṇḍaṃ sarvameva ca |
jale vilulitaṃ tatrā'bhavat pralayakālavat || 26 ||
[Analyze grammar]

brahmā'pi bhayamāpanno rakṣārthaṃ parameśvaram |
sasmāra prapitaraṃ svaṃ mahāviṣṇuṃ hiraṇmayam || 27 ||
[Analyze grammar]

kāvimau bhagavan daityau mahāvārṣu vināśakau |
rakṣa rakṣa mahāviṣṇo śīghraṃ nāśaya tāvubhau || 28 ||
[Analyze grammar]

evaṃ smṛto virājena brahmaṇā'pi muhurmuhuḥ |
mahāviṣṇuḥ śaṃkhacakragadāpadmā'siśaktimān || 29 ||
[Analyze grammar]

nārācamudgaraśūṇḍīśataghnīsahitaḥ prabhuḥ |
divyaṃ yānaṃ samāruhyopatasthe daityasannidhau || 30 ||
[Analyze grammar]

dṛṣṭau tena samutpannau śakalābhyāmubhau dṛḍhau |
hantuṃ samicchukau putraṃ vairājaṃ jalaśāyinam || 31 ||
[Analyze grammar]

śakhanādaḥ kṛtastena viṣṇunā prabhaviṣṇunā |
īśalokānabhivyāpya golokaṃ vyāptavān dhvaniḥ || 32 ||
[Analyze grammar]

vaikuṇṭhaṃ ca tadā vyāpto'vyākṛta dhāma sarvaśaḥ |
amṛtākhyaṃ tathā dhāma saṃvyāpto yuddhabodhakaḥ || 33 ||
[Analyze grammar]

dhvanistena mahārājaḥ saṃkarṣaṇaḥ pratāpavān |
yuddhaṃ jñātvā kṣaṇaṃ dhyātvā brahmāṇḍarakṣaṇāya saḥ || 34 ||
[Analyze grammar]

vairājasya mahāviṣṇorbrahmaṇo rakṣaṇāya ca |
smṛtamātraṃ divyadeho yayau divyagadānvitaḥ || 35 ||
[Analyze grammar]

yatra daityau mahāviṣṇurvirāḍapi jale sthitāḥ |
mahāviṣṇuḥ sṛṣṭipālaṃ saṃhārakaṃ durātmanām || 36 ||
[Analyze grammar]

tuṣṭāva namanaṃ kṛtvā'rthayāmāsa prarakṣaṇam |
saṃkarṣaṇastadā rūpaṃ vikarālaṃ samātanot || 27 ||
[Analyze grammar]

sahasradaśakaṃ yasya bāhūnāṃ vartate tadā |
śikhāḥ yasya tu vaikuṇṭhamabhivyāpyordhvamāgatāḥ || 38 ||
[Analyze grammar]

sahasradaśakaṃ tasya pādānāṃ tu mahājale |
kacchapasyā'pyadho yātaṃ madhye brahmāṇḍakoṭayaḥ || 39 ||
[Analyze grammar]

karakandukatulyāstāḥ śilāḥ śastrāṇi cā'bhavan |
kṣepayitvā karaistāni brahmāṇḍāni parasparam || 40 ||
[Analyze grammar]

yuyudhuste'surābhyāṃ vai saṃkarṣaṇādayastadā |
anekā'ṇḍāni naṣṭāni prakṣiptāni parasparam || 41 ||
[Analyze grammar]

gadābhistāḍyamānāni babhañjuścūrṇavattadā |
daityāvapi ca tānyeva samādāyā'ṇḍakāni vai || 42 ||
[Analyze grammar]

cikṣipāte mahāviṣṇau saṃkarṣaṇe dṛḍhau dṛḍhau |
saṃkarṣaṇastu gadayā nijaghāna ca tānyapi || 43 ||
[Analyze grammar]

vyomamārge tathā yuddhaṃ ghoraṃ tābhyāmajāyata |
hiraṇyakūrcenotplutya mahāviṣṇurlalāṭake || 44 ||
[Analyze grammar]

pratāḍito'gamanmūrchā hiraṇyāṇḍena mastake |
tāḍito gadayā roṣaṃ saṃkarṣaṇo jagāma ha || 45 ||
[Analyze grammar]

hiraṇyāṇḍakaṭinimne jaghāna gadayā ruṣā |
hiraṇyāṇḍaḥ kṣaṇaṃ mūrchāmavāpa punarutthitaḥ || 46 ||
[Analyze grammar]

svastho babhūva ca yāvat tāvatsaṃkarṣaṇaḥ prabhuḥ |
gadayā tāḍayāmāsa hiraṇyakūrcakaṃ hṛdi || 47 ||
[Analyze grammar]

bhagnaṃ vai hṛdayaṃ tasya mamāra gadayaikayā |
hiraṇyāṇḍastadā mūrdhni mahāviṣṇuṃ jaghāna ha || 48 ||
[Analyze grammar]

mahāviṣṇuḥ samutplutya hiraṇyāṇḍaṃ jaghāna ke |
utplutya sa vidudrāva saṃkarṣaṇaṃ tu pṛṣṭhake || 49 ||
[Analyze grammar]

tāḍayāmāsa gadayā saṃkarṣaṇastadā'suram |
gadayā tāḍayāmāsā'suro'pi gadayā tadā || 50 ||
[Analyze grammar]

tāḍanaṃ tat pratigṛhya cāṭṭahāsaṃ mumoca vai |
bhrāmayitvā gadāṃ vyomni daśabrahmāṇḍasadṛśīm || 51 ||
[Analyze grammar]

prāhiṇoddhastamuktāṃ tāṃ saṃkarṣaṇajighāṃsayā |
mahāviṣṇuḥ svagadayā madhye tatāḍa tāṃ gadām || 52 ||
[Analyze grammar]

babhañja sā gadā tatra jale vai śatadhā'bhavat |
saṃkarṣaṇo gadāyukto dudrāva cā'suraṃ prati || 53 ||
[Analyze grammar]

asuraḥ svasya rakṣārthaṃ jagrāhā'ṇḍaṃ mahattamam |
ṣaṭpaṃcāśatstarayuktaṃ cikṣepa karṣaṇaṃ prati || 54 ||
[Analyze grammar]

gadayā cūrṇatāṃ yātaṃ saṃkarṣaṇasya tattadā |
tataḥ paraṃdhāvamānojagrāhānyanmahāṇḍakam || 55 ||
[Analyze grammar]

mahāviṣṇośca gadayā hataṃ tacchatadhā'bhavat |
tataḥ paraṃ dhāvamānastṛtīyāṇḍaṃ kare tadā || 56 ||
[Analyze grammar]

gṛhītvā prākṣipattūrṇa saṃkarṣaṇasya vai hṛdi |
hṛdi lagnaṃ bibhedā'pi cūrṇatāṃ cāgamaddhi tat || 57 ||
[Analyze grammar]

atha saṃkarṣaṇo devaḥ kruddhaḥ sṛṣṭivināśakam |
hantuṃ vai prāṇatastatra samaicchad gadayā prabhuḥ || 58 ||
[Analyze grammar]

pṛṣṭhaṃ daityasya tu saṃkarṣaṇo'dhāvanmahājale |
daityo'pi ca pradudrāva gṛhītvā'ṇḍaṃ samīpagam || 59 ||
[Analyze grammar]

brahmanālasthitaṃ yattat sāvaraṇaṃ samerukam |
sā'ṇḍakaṭāhakaṃ padme brahmaṇā saha yat sthitam || 60 ||
[Analyze grammar]

sarvāṃ pṛthvīṃ gṛhītvaiva saṃkarṣaṇabhayāt sa ca |
dudrāva vyomamārgeṇa saṃkarṣaṇo'nvagāttadā || 61 ||
[Analyze grammar]

athā'suraḥ praviveśa mahājalatale tadā |
saṃkarṣaṇo'pi ca pṛṣṭhalagno viveśa vai jalam || 62 ||
[Analyze grammar]

saṃkarṣaṇena ca dhṛto keśeṣu ca mahāsuraḥ |
tāvat sūkṣmaṃ tadā rūpaṃ dhṛtvā'suro mahājale || 63 ||
[Analyze grammar]

bhayād yuddhaśramāñcāpi sāhāyyarahitaḥ khalu |
aṣṭāvaraṇamāviśya brahmāṇḍasyodare'gamat || 64 ||
[Analyze grammar]

tatra saṃkarṣaṇo devaḥ sūkṣmarūpadharaḥ prabhuḥ |
brahmāṇaṃ saha nītvaiva kṣaṇamātre samāyayau || 65 ||
[Analyze grammar]

brahmāṇaṃ sthāpayāmāsa satyaloke parastare |
saṃkarṣaṇastadā raudraṃ rūpaṃ dadhāra līlayā || 66 ||
[Analyze grammar]

mahāviṣṇustadā sūkṣmaṃ viṣṇurūpaṃ dadhāra ha |
atha te ca trayastvatra brahmāṇḍāntarnivāsinaḥ || 67 ||
[Analyze grammar]

asuraṃ mārgayāmāsurmerāvadṛśyatāṃ gatam |
hiraṇyā'ṇḍo'ṇḍarūpaḥ sanmerukaṭyāṃ vyavasthitaḥ || 68 ||
[Analyze grammar]

dṛśyate naiva dehena mṛgyamāṇo'pi vai tadā |
yogaṃ cakāra vai viṣṇurdadarśa channavigraham || 69 ||
[Analyze grammar]

merukaṭyāṃ guptabhāge sthitaṃ bhītaṃ mahāśramam |
atha saṃkarṣaṇo rudro dhṛtvā sūkṣmāṇurūpakam || 70 ||
[Analyze grammar]

viveśa merukaṭyāṃ sa yogāstreṇa ca taṃ tadā |
prajagrāha mahādaityaṃ pracchannavāsakāriṇām || 71 ||
[Analyze grammar]

asuro māyayā tatra śīghraṃ sthūlo babhūva ca |
vinirgatya karāt tasya saṃkarṣaṇasya śūlinaḥ || 72 ||
[Analyze grammar]

meruṃ pradakṣiṇaṃ kṛtvā palāyanaṃ cakāra saḥ |
saṃkarṣaṇo'pi ca tasya pṛṣṭhe dudrāva vegataḥ || 73 ||
[Analyze grammar]

asurastvāśrayaṃ meruṃ matvā babhrāma cakravat |
śatottarāṇi ca tadā kṛtāni bhramaṇāni vai || 74 ||
[Analyze grammar]

tenā'tyatīva śrāntena martukāmena vai tadā |
saṃkarṣaṇaḥ parāvṛttya mudgalena pratāḍitaḥ || 75 ||
[Analyze grammar]

saṃkarṣaṇo'pi ca gadāṃ prāhiṇot karamuktagām |
hiraṇyāṇḍaṃ prati hantuṃ tāvad daityo balena vai || 76 ||
[Analyze grammar]

sākarṣaṇīṃ gadāṃ dhṛtvā saṃkarṣaṇamatāḍayat |
punardudrāva ca meruṃ babhrāma bhayatastathā || 77 ||
[Analyze grammar]

saṃkarṣaṇo yayau pṛṣṭe yatra yatra sa dhāvati |
saṃkarṣaṇo gadāṃ dhṛtvā tasya pṛṣṭhe'pyatāḍayat || 78 ||
[Analyze grammar]

evaṃ pradhāvamānābhyāṃ merukampo vyajāyata |
pṛthivī saptalokāśca divaḥ pātālakānyapi || 79 ||
[Analyze grammar]

hyakampayan padanyāsairgadāśabdaiśca ghoṣaṇaiḥ |
saṃkarṣaṇasya sa gadā nītvā cakre palāyanam || 80 ||
[Analyze grammar]

saṃkarṣaṇo mahāviṣṇorgadāṃ jagrāha kānakīm |
meroḥ kaṭyāṃ gadābhyāṃ tau yuyudhāte parasparam || 81 ||
[Analyze grammar]

dvayorgadāprahananānmeruścukṣobha śailarāṭ |
meroḥ pārśvāni sarvāṇi cukṣubhire samantataḥ || 82 ||
[Analyze grammar]

bhūkampo merukampaśca śṛṃgakampo vyajāyata |
niṣphalaṃ hananaṃ meroḥ kaṭyāṃ yadā pravartate || 83 ||
[Analyze grammar]

tadā viśīryate khaṇḍo meroḥ kaṭyāḥ punaḥ punaḥ |
evaṃ viśīrṇabhāvena vahnistatra ca gharṣaṇāt || 84 ||
[Analyze grammar]

samutpanno lokadāvānalo jajvāla vai divam |
gadāhananasañjātā'nalapravāharaśmayaḥ || 85 ||
[Analyze grammar]

yāvatkaṭāhamāyānti brahmāṇḍaṃ paritastadā |
savimānaṃ ca devānāṃ prajajvāla samantataḥ || 86 ||
[Analyze grammar]

mahāviṣṇuścāmṛtena śamayāmāsa cānalam |
hāhākāro mahānāsīt sarvalokanivāsiṣu || 87 ||
[Analyze grammar]

gadāpātaistadā meroḥ pārśvakhaṇḍāḥ samantataḥ |
pṛthag vyomni nipetuśca tāḍitāśca viyojitāḥ || 88 ||
[Analyze grammar]

lakṣayojanadīrghāśca keciccā'yutayojanāḥ |
anye viṃśatisāhasrayojanā dviguṇāstataḥ || 89 ||
[Analyze grammar]

pañcaviṃśatisāhasratriṃśatsāhasrayojanāḥ |
catvāriṃśatsahasrayojanāḥ khaṇḍāstathā'pare || 90 ||
[Analyze grammar]

kecit ṣaṣṭisahasrayojanā''yatāstadā'bhavan |
kecid dīrghāśca pañcāśadsāhasrayojanāḥ pare || 91 ||
[Analyze grammar]

prasaptāśītisāhasrā babhūvurāyatā hi te |
evaṃ bhinnā grahāḥ kṛṣṇavarṇā meroḥ samantataḥ || 92 ||
[Analyze grammar]

svarlokasya nimnadeśe smoḍḍayante'ntarīkṣake |
kecit khaṇḍā jale kecid vāyau vartanta eva te || 93 ||
[Analyze grammar]

ākarṣaṇena vai sarve tūḍḍayante vyavasthayā |
tārakāvat grahāḥ sarve ketavaścā'bhavaṃstadā || 94 ||
[Analyze grammar]

merorvai dakṣiṇe bhāge hiraṇyāṇḍaṃ mahāsuram |
jaghāna vakṣasi pārśve mastake patitaṃ tadā || 95 ||
[Analyze grammar]

saṃkarṣaṇastu gadayā prāṇato hi jaghāna tam |
tadā gadāprahāraiśca gadāmārairanekadhā || 96 ||
[Analyze grammar]

prabhinno dakṣiṇo bhāgaḥ pṛthvyā meroravā'kṣarat |
lakṣakrośamitaḥ khaṇḍo yuto lāvaṇavāribhiḥ || 97 ||
[Analyze grammar]

yatra haimaśca māhendra uralaścāmrikācalaḥ |
abriktaśailarājo'pi cānye śailāḥ prasantyapi || 98 ||
[Analyze grammar]

dhruvākarṣaṇayogenā'ntarīkṣe tadadhaḥ sthitaḥ |
yatrottarāḥ kuravaśca kiṃpuruṣāḥ pradeśakāḥ || 99 ||
[Analyze grammar]

naranāmāstathā deśā dakṣiṇe lāvaṇe jale |
paścime tatra vai bhāge cābriktāśca pradeśakāḥ || 100 ||
[Analyze grammar]

dvīpā lāvaṇamadhyāśca daśasāhasrayojanāḥ |
sahasrayojanāścānye svalpāstvanye sahasraśaḥ || 101 ||
[Analyze grammar]

trayo dākṣiṇakhaṇḍāste puṣṭyā meroḥ pṛthaktatāḥ |
ṣaṣṭisāhasrakakrośāyato lāvaṇavāridhiḥ || 102 ||
[Analyze grammar]

catvāriṃśatsahasrakrośātmā bhūtalabhāgavān |
evaṃ lakṣakrośamāno graho'ntarīkṣake'bhavat || 103 ||
[Analyze grammar]

tatra kālena ca vāristhalayoḥ paryayānmuhuḥ |
madhyasāmudrakakhaṇḍāḥ paryāvartanta kālataḥ || 104 ||
[Analyze grammar]

jalaṃ sthalaṃ sthale vāri vane vāso gṛhe vanam |
evaṃ kālena jāyeran bhvāṃ parivartanāni vai || 105 ||
[Analyze grammar]

khaṇḍamadhye samudrāśca bhavanti kālayogataḥ |
jalamannaṃ cājanābhaṃ pṛthak karoti paścimam || 106 ||
[Analyze grammar]

siṃhāraṇyaṃ jalamagnaṃ cābriktaṃ viyunakti ca |
śukla kururjalamagnaścottaraṃ kinnarīyakam || 107 ||
[Analyze grammar]

vibhajate kiṃpuruṣaṃ rāśanīṃ jāpanīṃ bhuvam |
madhye nimnā'khātadeśā avāntarapradeśakān || 108 ||
[Analyze grammar]

vibhajante yatra loke haime pārthivagolake |
naranārāyaṇo yatra himādrau rājate priye || 109 ||
[Analyze grammar]

tadetasmin mama rādhe cānartamaṇibhūtale |
kuṃkumavāpikākṣetre saurāṣṭre puruṣottamaḥ || 110 ||
[Analyze grammar]

aśvapaṭṭasarastīre gopālakṛṣṇabālakaḥ |
prāvirbabhūva ca śrīkambharālakṣmīsamudbhavaḥ || 111 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīparameśvaraḥ |
tatra yāhi priye rādhe kṛṣṇanārāyaṇī bhava || 112 ||
[Analyze grammar]

yena dattā ca yasyā'si taṃ prasevya sukhaṃ labha |
punaryāsyasi me dhāma golokaṃ tadanujñayā || 113 ||
[Analyze grammar]

hiraṇyāṇḍo mṛto merau saṃkarṣaṇakareṇa vai |
hiraṇmayī tu sā bhūmiraṇḍamadhye vyajāyata || 114 ||
[Analyze grammar]

hiraṇyakūrcanāmā ca lokālokācalād bahiḥ |
jale mṛtaśca taddehājjātā bhūstatra kāñcanī || 115 ||
[Analyze grammar]

ityetat kathitaṃ rādhe prāgākhyānaṃ bhuvastava |
pratyayārthaṃ tathā'ṇḍasya paricayārthamatra vai || 116 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo yatra tu golake |
prāvirbabhūva bhagavānnaranārāyaṇāśraye || 117 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne'kṣaraparadhāmādhipaterbahudhā vaṃśavistāre hiraṇyāṇḍakośakūrcajanyayorhiraṇyakūrcahiraṇyāṇḍayorasurayoḥ saṃkarṣaṇadvārā nāśaḥ pṛthvīgolakasya tu merordakṣiṇakhaṇḍātmakasyaivā'vaśeṣatayā rādhikāyaiśrīkṛṣṇasya paricayadānamityādinirūpaṇanāmā dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 2

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: