Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīrādhikā uvāca |
oṃ namaḥ śrīparabrahmapareśaparamātmane |
anādiśrīkṛṣṇanārāyaṇāyā'kṣaraśāsine || 1 ||
[Analyze grammar]

tretāsantānasatpitre rādhākāntāya yogine |
lakṣmīnārāyaṇāya śrīmāṇikyāvāhine namaḥ || 2 ||
[Analyze grammar]

svaprabhāsvāmine mañjulālakāyātmavāsine |
īśāpāravatīśāya namaḥ saguṇamūrtaye || 3 ||
[Analyze grammar]

haṃsajyotisvarūpāya śaktyaiśvaryādisaṃbhṛte |
kuṃkumavāpikākṣetraprakaṭāya namo namaḥ || 4 ||
[Analyze grammar]

sarvadhāmā'dhipeśāya namo'ntaryāmiṇe muhuḥ |
svargamokṣādidātre te namaḥ śrīharaye namaḥ || 5 ||
[Analyze grammar]

niravadhisamaiśvaryaguṇavaibhavaśāline |
asaṃkhyamuktasevyāyā'kṣarādhipataye namaḥ || 6 ||
[Analyze grammar]

eko'pi bahudhā dṛṣṭaḥ kṛṣṇanārāyaṇādimān |
īśeśānyādirūpaśca tasmai śrīsvāmine namaḥ || 7 ||
[Analyze grammar]

paravidyādhidevāya brahmapriyā'dhiśāyine |
gītopaniṣatpataye jayantīpataye namaḥ || 8 ||
[Analyze grammar]

ekādaśīpriyāyā''rādhanākāntāya śārṅgiṇe |
mahālakṣmīśvarāyāpi bhaktīśāya namo namaḥ || 9 ||
[Analyze grammar]

mukteśāya rameśāya gaṃgeśāya namo namaḥ |
pativratādhipataye rukmiṇīśāya te namaḥ || 10 ||
[Analyze grammar]

kāmadughādhināthastvaṃ pṛthvīśastvaṃ ratīśvaraḥ |
vibhūtīśo'si saṃjñeśaḥ śaṃ karotu prasevinām || 11 ||
[Analyze grammar]

kamalākānta devīśa mohinīdhava siddhipa |
urvaśīśvara buddhīśa pārvatīśa vidhehi śam || 12 ||
[Analyze grammar]

dīkṣādhīśa ca līleśa nārāyaṇīpate prabho |
virajākānta bhagavan vṛndānātha vidhehi śam || 13 ||
[Analyze grammar]

sarasvatīpriya svarṇarekhāpriya sitāpate |
devikeśvara tulasīvihāra pravidhehi śam || 14 ||
[Analyze grammar]

vibhāvaryadhināthastvaṃ mūrtīśvaro jayeśvaraḥ |
gomatīśo mauktikeśo bhavān bhavatu rukmadaḥ || 15 ||
[Analyze grammar]

premasakhīpate godāvarīśa kapileśvara |
dhātrīpate svarṇagaurīpate sarvaprado bhava || 16 ||
[Analyze grammar]

laliteśvara raṃbheśa kumudvatīpate prabho |
śītalādhipate umākānta vidhehi śaṃ sadā || 17 ||
[Analyze grammar]

hemanteśvara nandeśa śāntisvāmin kalāpate |
nandinīnātha durgeśa vijayeśa vidhehi śam || 18 ||
[Analyze grammar]

sandhyādhinātha kastūrīpriya dhanyā'dhināyaka |
sāvitrīvara dolādhiroha puṣpāsugandhabhāk || 19 ||
[Analyze grammar]

savitādhipate citralekheśvara namo'stu te |
pūrṇimādhipate brahman śāradākānta mādhava || 20 ||
[Analyze grammar]

mañjarīśvara yoginīcakrakānta vidhehi śam |
preyasīśa śreyasīśa vikuṇṭheśā'ruṇāpate || 21 ||
[Analyze grammar]

joṣṭrīśvara śabarīśa pampeśa gālavīpate |
yājñasenīpate vasumatīśa vijayo'stu te || 22 ||
[Analyze grammar]

sudughānātha ca padmāvatīpālaka keśava |
bhārgavīpāṇisaṃgrāha padminīvara cā'cyuta || 23 ||
[Analyze grammar]

śrīmatīśa jaratkārvīpate līlāvatīśvara |
kalāvatīprāṇanātha kadalīśa jayo'stu te || 24 ||
[Analyze grammar]

kāntimatīpate kālindīśa revāpate prabho |
vardhinīśa sumitreśa puṇyanaidheyikāpate || 25 ||
[Analyze grammar]

banduleśa suśīleśa mānaseśa janārdana |
śarmavatīśvara kṛṣṇa mādhavīśa namo'stu te || 26 ||
[Analyze grammar]

karṇotpaleśa dīrghikāpate'kṣamālikāpate |
udumbarīpate ṛtambharādhīśa jayo'stu te || 27 ||
[Analyze grammar]

badarīśa ca kubjeśa haimīśa maṃgalāpate |
mahāvedīpate kṛṣṇāpate tvāṃ cintaye hṛdi || 28 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
yaścā'sti divye'kṣaradhāmni divyo hyanantamuktā'bhisusevyamānaḥ |
pare'kṣarāddhāmni virājamānaḥ so'yaṃ pṛthivyāṃ samavātatāra || 29 ||
[Analyze grammar]

śrīkṛṣṇanārāyaṇanāmadheyo |
hyanādikṛṣṇaḥ parameśvaraśca |
golokavaikuṇṭhanivāsibhiśca |
prage'rcane vai hṛdi cintyamānaḥ || 30 ||
[Analyze grammar]

so'yaṃ kṛpābhiḥ pṛthivītale |
kuṃkumākhyavāpyāṃ hi surāṣṭradeśe |
śrīkambharālakṣmisatīgṛhe'tra |
gopālakṛṣṇātmajatāmavāpa || 31 ||
[Analyze grammar]

yasmādahaṃ pūrṇatamo'pi kṛṣṇo |
rādhāpatiścāpyabhavaṃ purāṇaḥ |
lakṣmīpatiścāpyabhavad yato vai |
vaikuṇṭhadhāmādhipatirmahātmā || 32 ||
[Analyze grammar]

kailāsavāso'pi yato'bhavaccā |
mṛtādhivāso'pi yato'bhavacca |
avyākṛteśo'pi yato'bhavaccā |
hiraṇyagarbho'pi yato'bhavacca || 33 ||
[Analyze grammar]

śrībadrikeśo'pi yato'bhijātaḥ |
kṣīrodavāsī ca yato'sti jātaḥ |
śvetākhyadhāmeśa narāyaṇo'pi |
yato'sti jātaḥ kamalāpatirvai || 34 ||
[Analyze grammar]

asaṃkhyadhāmādhipareśvarāśca |
yato bhavantyeva harestu rādhe |
tasyā''tmadevasya guṇānukīrtiṃ |
vadāmi rādhe parameśvarasya || 36 ||
[Analyze grammar]

tvayā stutaḥ śrīpuruṣottamo yaḥ |
parātparaḥ kāraṇakāraṇaṃ ca |
sarvāvatārādhipatiḥ purāṇaḥ |
smarāmi taṃ śrīpuruṣottameśam || 36 ||
[Analyze grammar]

dviṣaṭkayuktaṃ kathitaṃ ca yat śataṃ |
tvayā pareśasya tu mukhyayoṣitām |
divyāṃganānāṃ caraṇānyahaṃ sadā |
namāmi tāsāṃ pataye namo namaḥ || 37 ||
[Analyze grammar]

ahaṃ purodbhāvya vilokitastvayā |
sākaṃ pareśena nivāsanāya vai |
golokasaṃjñaṃ mama dhāma cārpitaṃ |
rādhe vihārārthamanena te namaḥ || 38 ||
[Analyze grammar]

tataḥ paraṃ yena narāyaṇaḥ kṛto |
lakṣmyā suyuktaśca vilokitaśca saḥ |
vaikuṇṭhasaṃjñaṃ pradadau ca dhāma yat |
tasmai pradātre paramātmane namaḥ || 39 ||
[Analyze grammar]

athāpi rūpaṃ ca vidhāya śāṃbhavaṃ |
satyā samaṃ yatpravilokitaṃ punaḥ |
kailāsasaṃjñaṃ pradadau ca dhāma yat |
nivāsadātre guṇadhāriṇe namaḥ || 40 ||
[Analyze grammar]

śrīrādhikovāca |
kṛṣṇa kānta dayāsindho parameśvara śāśvata |
parameśvarasaṃjño yaḥ paramātmā parātparaḥ || 41 ||
[Analyze grammar]

guṇaiśvaryavibhūtyādikāntāpārṣadabhūṣaṇaiḥ |
sevito yatra mahyāṃ vai hyavātatāra dharmadhṛk || 42 ||
[Analyze grammar]

tanmūrtiṃ tadguṇāṃstasya rūpamaiśvaryamityapi |
līlā mokṣapradāḥ sarvā vada lokahitapradāḥ || 43 ||
[Analyze grammar]

ahaṃ golokasaṃsthaiva śrotumicchāmi taṃ prabhum |
yatrā''vayośca jananaṃ bhaviṣyati bhuvastale || 44 ||
[Analyze grammar]

tad brahmāṇḍaṃ ca tallokaṃ tatsthalaṃ pāvanaṃ param |
sarvābhiḥ svasṛbhiḥ sārdhaṃ śrotumicchāmi tadvada || 45 ||
[Analyze grammar]

śrīharestasya patnīnāṃ tanmūrtīnāṃ prasevinām |
āvirbhāvasvarūpāṇāṃ kathā mokṣāya dehinām || 46 ||
[Analyze grammar]

svaṃ rūpaṃ yo vijānāti mūlaṃ jānāti naiva ca |
na sa kiñcid vijānāti tasmāttaṃ vada kānta me || 47 ||
[Analyze grammar]

ahaṃ māyāsvarūpā'smi tava dehā'rdhadhāriṇī |
tvayyadhiśāyinaṃ kṛṣṇa vad me puruṣottamam || 48 ||
[Analyze grammar]

tava mūrtau sadā prātastaṃ paśyāmi pareśvaram |
hṛdye te nivasantaṃ hasantaṃ te'tiśāyinam || 49 ||
[Analyze grammar]

mānasaṃ me vikarṣantaṃ rūpasaundaryavāridhim |
tvayi kṛṣṇe śvetavarṇaṃ vada me puruṣottamam || 50 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu rādhe pravakṣyāmi śrīhariṃ puruṣottamam |
koṭikṛṣṇā mādṛśā yatsvarūpe'ntarbhavanti hi || 51 ||
[Analyze grammar]

koṭinārāyaṇā yasya mūrtau līnā bhavanti ca |
tādṛśaḥ śrīmahārājādhirājaparameśvaraḥ || 52 ||
[Analyze grammar]

abjarādhāramādyāśca yadromāt prabhavanti hi |
asaṃkhyā avatārāśca yanmūrteḥ saṃbhavanti ca || 53 ||
[Analyze grammar]

anantā vyūhasaṃjñāśca līnāstiṣṭhanti yaddharau |
bhūmānaścāpyanantāśca yadaiśvarye vasanti ca || 54 ||
[Analyze grammar]

yasya tejasi dhāmāni golokādīni rādhike |
vasanti ca samānābhihāra kṛtāni sarvadā || 55 ||
[Analyze grammar]

yasyaikakiraṇātsarve prāvirbhāvā bhavanti ca |
tadrūpaṃ kimahaṃ rādhe varṇaye'kṣiprasākṣikam || 56 ||
[Analyze grammar]

yasyaikamukto'pi ca me dhāmni cāyād yadṛcchayā |
mayā sākaṃ ca golokaṃ sarvaṃ tejohataṃ bhavet || 57 ||
[Analyze grammar]

tasyaikā lalitā patnī jayā vā muktamāṇikī |
prabhā lakṣmīḥ pārvatī vā samāyāttava sannidhau || 58 ||
[Analyze grammar]

tasyāstejasi me patnyo yūyaṃ syustejasā hatāḥ |
tādṛśaṃ rūparūpāṇāṃ rūpātirūparūpiṇam || 59 ||
[Analyze grammar]

kiṃ varṇaye rādhike'tra cakṣuścaraṃ na vākcaram |
maṇiryasya mukuṭasya svenaivodbhāvitastanoḥ || 60 ||
[Analyze grammar]

eka eva samartho'sti tejo dātuṃ hi dhāminām |
tamahaṃ cintaye nityamanādikṛṣṇamacyutam || 61 ||
[Analyze grammar]

anye dhāmanivāsāśca cintayanti hi taṃ prabhum |
anādiśrīkṛṣṇanārāyaṇasvāmipumuttamam || 62 ||
[Analyze grammar]

rādhe'haṃ taṃ cintayāmi mahānandapayodadhim |
pitaraṃ kāraṇaṃ sarvāvatārāṇāṃ parātparam || 63 ||
[Analyze grammar]

yasyaikanetrakoṇe tu kaṭākṣe vauṣṭhamadhyame |
sarve rasāḥ sarvakāmāḥ sarvānandā vasanti ca || 64 ||
[Analyze grammar]

yasya kukṣau tu dhāmāni parameśā maheśvarāḥ |
vyūhā vibhavā āveśā nivasanti sukhāśrayāḥ || 65 ||
[Analyze grammar]

guṇā niravadhayaśca niratiśayaśāyinaḥ |
samūrtā yasya vai mūrtau vartante hṛdayādiṣu || 66 ||
[Analyze grammar]

sṛṣṭistu pannakhe yasya mahāmāyā nakhāntare |
īśvarāḥ karagā yasya cintayāmi hariṃ ca tam || 67 ||
[Analyze grammar]

cintaya tvaṃ sadā rādhe kāntādhikāntameva tam |
mama kāntastava kāntaḥ sa eva bhagavān patiḥ || 68 ||
[Analyze grammar]

dhyātvā'nādikṛṣṇanārāyaṇaṃ saubhāgyadā bhava |
saṃsevya taṃ pareśaṃ cā'khaṇḍasaubhāgyadhā bhava || 69 ||
[Analyze grammar]

prapūjya taṃ ca saṃsevya nijarūpabudhā bhava |
tvaṃ tasyā'syakṣaraṃdhāma paradhāmātmako'smyaham || 70 ||
[Analyze grammar]

mayi vāsaḥ sadā tasya tena dṛṣṭastvayā mayi |
sa eva hṛdye me'sti te hṛdi nivasāmyaham || 71 ||
[Analyze grammar]

tvaṃ cecchā śāśvatī rādhe sarveṣāṃ hṛdayeṣvasi |
tasmātsarvamayī tvaṃ vai procyase tvanmayo'pyaham || 72 ||
[Analyze grammar]

manmayaḥ śrīkṛṣṇanārāyaṇo'nādiśca varṇyate |
ekaṃ tattvaṃ parabrahma dvaidhā caivaṃ pratiṣṭhitam || 73 ||
[Analyze grammar]

tredhā cāpi caturdhā vā'nantadhā'pi pratiṣṭhitam |
tantunā tena devena grathitaṃ nātiricyate || 74 ||
[Analyze grammar]

nāsti tasya pṛthagbhāvaścāntarātmā yato hi saḥ |
vyatireke pare dhāmni pṛthagbhāvastu sarvarāṭ || 75 ||
[Analyze grammar]

evaṃ jñātvā bhajed dhyāyet prāpnuyāttaṃ pareśvaram |
bhagavatāṃ bhagavantaṃ devānāṃ cāpi daivatam || 76 ||
[Analyze grammar]

īśvarāṇāṃ mahaiśvaryamavatārā'vatāriṇam |
bhuktimuktipradaṃ rakṣākaramātmānamātmanām || 77 ||
[Analyze grammar]

sraṣṭṝṇāṃ sargiṇaṃ rakṣakāṇāṃ paramarakṣakam |
saṃhartṝṇāṃ hārakaṃ ca dhyātṝṇāṃ dhyeyameva tam || 78 ||
[Analyze grammar]

prāpyāṇāṃ paramaṃ prāpyaṃ sarvajñānāṃ ca saṃvidam |
prabhūṇāṃ prabhavaṃ nāthaṃ dayālūnāṃ kṛpā''layam || 79 ||
[Analyze grammar]

prasannānāṃ prasannaṃ ca nirmalānāṃ ca nirmalam |
viśadānāṃ ca viśadaṃ divyānāṃ divyamīśvaram || 80 ||
[Analyze grammar]

tīrthānāṃ paramaṃ tīrthaṃ dharmāṇāṃ dharmamuttamam |
śāntānāṃ paramaṃ śāntaṃ modānāṃ ca pramodanam || 81 ||
[Analyze grammar]

utsavānāmutsavāgryaṃ priyāṇāṃ paramaṃ priyam |
kāntānāṃ paramaṃ kāntaṃ premāḍhyānāṃ śubhāspadam || 82 ||
[Analyze grammar]

dhāryāṇāṃ paramaṃ dhāryaṃ sādhūnāṃ sādhusattamam |
vibhūṣāṇāṃ bhūṣaṇāgryaṃ siddhīnāṃ siddhamuttamam || 82 ||
[Analyze grammar]

śīlānāṃ paramaṃ śīlaṃ vratināṃ vratamuttamam |
arthānāṃ paramārthaṃ ca samiṣṭānāṃ pareṣṭakam || 84 ||
[Analyze grammar]

satyānāṃ paramaṃ satyaṃ satāṃ santaṃ vicintayet |
akṣayāṇāmakṣayāgryaṃ satīnāṃ sattvamagragam || 86 ||
[Analyze grammar]

vedānāṃ paramānnaṃ ca japānāṃ japamuttamam |
dānānāṃ paramaṃ pātraṃ homānāṃ havanaṃ param || 86 ||
[Analyze grammar]

tapaḥ śreṣṭhaṃ tapatāṃ ca yajñānāṃ yāgamuttamam |
pitṝṇāṃ praprapitaramṛṣīṇāmārṣamujjvalam || 87 ||
[Analyze grammar]

svacchānāmacchatattvaṃ śrīpuruṣottamamarcayet |
rādhānāṃ paramaṃ rādhaṃ smṛddhānāṃ sampadaṃ parām || 88 ||
[Analyze grammar]

dhanānāṃ cā'vyayaṃ dravyaṃ gṛhāṇāṃ śāśvatālayam |
staṃbhānāṃ śāśvatādhāraṃ bījabījaṃ tamarcayet || 89 ||
[Analyze grammar]

nāvāmakṣayyanāvaṃ taṃ khanīnāmakṣayāṃ khanim |
balānāṃ balamugraṃ ca netrāṇāṃ cakṣuruttamam || 90 ||
[Analyze grammar]

bhāvanānāṃ paraṃ bhāvaṃ vyāpakānāṃ samāpakam |
sarvajñaṃ svāminaṃ brahmacāriṇaṃ saṃsmaret sadā || 91 ||
[Analyze grammar]

vīryāṇāṃ paramaṃ vīryaṃ prabhāvāṇāṃ ca bhāvanam |
ākarṣaṇānāṃ sarveṣāmākarṣaṇaṃ pareśvaram || 92 ||
[Analyze grammar]

śaraṇyānāṃ śaraṇadaṃ kṣantāraṃ ca kṣamāvatām |
dhairya śauryaṃ cāpradhṛṣyaṃ dhīraśūrā'dhṛṣāṃ tathā || 93 ||
[Analyze grammar]

mātrāṇāṃ paramaṃ mātraṃ jananīṃ janmadāyinām |
mātaraṃ poṣakāṇāṃ ca śrīhariṃ prabhajet sadā || 94 ||
[Analyze grammar]

pralayānāṃ pralayaṃ taṃ kośānāṃ kośamuttamam |
saṃyamināṃ saṃyamaṃ ca bhaje'haṃ rādhike sadā || 95 ||
[Analyze grammar]

yasmājjāto mahākālaḥ paricchedavidhāyakaḥ |
prakṛtipūruṣo yasmātsamutpanno hi līlayā || 96 ||
[Analyze grammar]

mahāpūruṣanāmā'pi purā yasmātpravartate |
vāsudevaḥ sa vasanād yataḥ samupajāyate || 97 ||
[Analyze grammar]

aniruddho janayitā pradyumnaḥ puṣṭido yataḥ |
saṃkarṣaṇaḥ karṣayitā yatastaṃ naumi matpatim || 98 ||
[Analyze grammar]

pādo'sya viśvā bhūtāni saṃkarṣaṇavaśāni vai |
sarvasṛṣṭiḥ kare yasya saṃkarṣaṇasya puṣpavat || 99 ||
[Analyze grammar]

sṛṣṭyadhikaṃ dehamānaṃ yasyā''ste yatkṛpāvaśāt |
gadāgrakośavat sṛṣṭiḥ sarvā yasya vibhāti hi || 100 ||
[Analyze grammar]

tādṛggadādharo yasya dāsadāsapradāsakaḥ |
taṃ pareśaṃ ca sarveśaṃ bhajāmi rādhike patim || 101 ||
[Analyze grammar]

paṭhanācchravaṇāccā'sya smaraṇātkathanādapi |
paradhāmanivāsī syāttaṃ sadā bhaja rādhike || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śrīpuruṣottamanārāyaṇasvāminaḥ sārvabhaumamahimavarṇananāmā prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 1

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: