Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu rādhe pravakṣyāmi kathā divyā manoharāḥ |
anādiśrīkṛṣṇanārāyaṇasyā''nandasaṃbhṛtāḥ || 1 ||
[Analyze grammar]

sṛṣṭvā śrībhagavān kṛṣṇanārāyaṇapareśvaraḥ |
īśalokānagaṇitān vairājāṃścāpi koṭiśaḥ || 2 ||
[Analyze grammar]

bhūmnaśca koṭiśaḥ sadāśivāṃścāpi ca koṭiśaḥ |
brahmāṇḍānāṃ tu saṃkhyā vai vidyate naiva naiva ca || 3 ||
[Analyze grammar]

devān daityān rākṣasāṃśca munīn ṛṣīn sataḥ satīḥ |
sūryacandrān grahānnāgānnagānnadīḥ sarīsṛpān || 4 ||
[Analyze grammar]

sthāvarān jaṃgamāṃścāpi lokān lokaprarakṣakān |
dhāmāni dhāmapālāṃśca dhāmeśvarāṃśca dhāminaḥ || 5 ||
[Analyze grammar]

brahmāṇḍānāmīśvarāṃśca rakṣakān vāsabhūmikāḥ |
sarvaṃ sṛṣṭvā parabrahmāntaryāmī tatra yadyapi || 6 ||
[Analyze grammar]

vartate sarvathā devastathāpi dṛṣṭyagocaraḥ |
yāvannaiva vibhātyeṣāṃ tāvacchāntirna jāyate || 7 ||
[Analyze grammar]

evameva vicāryaivā'nādikṛṣṇanarāyaṇam |
prārthayāmāsurevaite'vatārā īśvarāḥ surāḥ || 8 ||
[Analyze grammar]

svasvadhāmasu lokeṣu naijeṣvapi ca bhūmiṣu |
pratyakṣadarśanārthāya tadā śrīpuruṣottamaḥ || 9 ||
[Analyze grammar]

pare dhāmni sthitaścāpi prārthito'kṣaradhāmibhiḥ |
akṣarādhipatirbhūtvā dvibāhuścākṣarādhipaḥ || 10 ||
[Analyze grammar]

akṣarākhye mahāsiṃhāsane dvitīyarūpavān |
vartate tvakṣare dhāmni cākṣareṇa prapūjitaḥ || 11 ||
[Analyze grammar]

akṣare vartamānānāṃ muktānāṃ bhāvanānugaḥ |
tatkṛtārcanabhojyādi gṛhṇāti tvakṣarādhipaḥ || 12 ||
[Analyze grammar]

divyarūpaḥ sa bhagavān rājate'kṣaradhāmani |
naijadvitīyarūpeṇā'kṣaravāsiprakāmyayā || 13 ||
[Analyze grammar]

bhaktānandapradānārthaṃ muktānugrahakāmyayā |
akṣareṣu ca mukteṣu rājate puruṣottamaḥ || 14 ||
[Analyze grammar]

atha rādhe mayā tvatrā'rthitaḥ sa bhagavān prabhuḥ |
goloke rājate kṛṣṇanārāyaṇo madicchayā || 15 ||
[Analyze grammar]

mayā prapūjyate nityamanādiśrīnarāyaṇaḥ |
mama devagṛhe rādhe paśya mūrti sanātanīm || 16 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
itijāpaṃ karomyeva smarāmi puruṣottamam || 17 ||
[Analyze grammar]

madarthe ca tvadarthe ca gopyarthe puruṣottamaḥ |
gopārthaṃ mama dhāmārthaṃ tṛtīyarūpadhārakaḥ || 18 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇastvatra hi vartate |
golokavāsibhaktānāṃ pūjāsaṃgrahaṇāya saḥ || 19 ||
[Analyze grammar]

darśanasya pradānārthaṃ virājate pareśvaraḥ |
eṣa śrībhagavān sākṣāccaturtharūpadhārakaḥ || 20 ||
[Analyze grammar]

vaikuṇṭhe rājate lakṣmīnārāyaṇasamarcitaḥ |
nārāyaṇena pūjārthaṃ prārthitaḥ puruṣottamaḥ || 21 ||
[Analyze grammar]

taddhāmavāsī bhavati sahānandapradāyakaḥ |
matsyadhāmni tathā kūrmadhāmni vārāhadhāmni ca || 22 ||
[Analyze grammar]

kapilasyāpi dhāmnyeṣo rājate pūjitaḥ svayam |
hareravyākṛte dhāmni vāsudevasya dhāmani || 23 ||
[Analyze grammar]

saṃkarṣaṇagṛhe pradyumnasya gṛhe virājate |
aniruddhagṛhe cāpi mahāpuruṣapattane || 24 ||
[Analyze grammar]

mahākālālaye māyādhāmni sadāśivālaye |
viṣṇoḥ samālaye svāmī mahāviṣṇostathā''laye || 25 ||
[Analyze grammar]

virājate ca prakṛtipūruṣasya gṛhe'pi ca |
pradhānapuruṣā''gāre bhūmno dhāmnyapi rājate || 26 ||
[Analyze grammar]

mahāviṣṇostathā dhāmni vairājadhāmni rājate |
taistaiḥ samprārthitaścāyaṃ pareśvaranarāyaṇaḥ || 27 ||
[Analyze grammar]

pūjito vanditastaiśca sevito harirasti saḥ |
brahmaviṣṇumaheśānāṃ lokeṣu bhavaneṣu ca || 28 ||
[Analyze grammar]

jaloparyapi vaikuṇṭhe rājate śrīhariḥ svayam |
prārthitaḥ sa tu bhagavān ṛṣibhiḥ pitṛbhistathā || 29 ||
[Analyze grammar]

dvibhujo rājate teṣāṃ lokeṣvapi gṛheṣvapi |
suraiścendrādibhiścāpi muhuḥ samprārthitaḥ prabhuḥ || 30 ||
[Analyze grammar]

pṛthordhāmni tathā dattātreyadhāmnyapi rājate |
haṃsadhāmni nṛsiṃhasya dhāmni ṛṣabhadhāmani || 31 ||
[Analyze grammar]

vāmanasyālaye parśurāmadhāmni virājate |
yajñadhāmni rāmadhāmni sanatkumāradhāmani || 32 ||
[Analyze grammar]

hayagrīvāśrame nāradasya loke virājate |
rājarājasya ca rājadhānyāṃ saṃrājate prabhuḥ || 33 ||
[Analyze grammar]

vyāsadhāmni buddhadhāmni ceśadhāmni virājate |
vāruṇe pattane vāse kaubere cendradhāmani || 34 ||
[Analyze grammar]

yamadhāmni ca nairṛte loke'nilasya dhāmani |
vahniloke sūryavāse cāndraloke virājate || 35 ||
[Analyze grammar]

dhruvadhāmni tathā śukrālaye ca maṃgalālaye |
budhālaye bṛhaspaterāśraye śanimaṇḍale || 36 ||
[Analyze grammar]

grahaistvārādhitastatra nakṣatrairarthitastathā |
tārābhirvanditaḥ kṛṣṇanārāyaṇo virājate || 37 ||
[Analyze grammar]

merau dvipeṣu sarveṣu sāmudradvīpakeṣu ca |
alokeṣu ca lokeṣvantarīkṣe vyomavāsiṣu || 38 ||
[Analyze grammar]

nagavāsiṣvapi kṛṣṇanārāyaṇo virājate |
tītheṃṣu toyapūrṇeṣu pārthiveṣu gṛheṣvapi || 39 ||
[Analyze grammar]

caityeṣvāyataneṣvīśaḥ sthānibhistvarthito muhuḥ |
āhūtaḥ pūjanārthaṃ darśanārthaṃ sadā gṛhe || 40 ||
[Analyze grammar]

vāsaṃ karoti bhagavān kṛṣṇanārāyaṇo hariḥ |
tattatsthānālayavāsapattanasthalabhūmiṣu || 41 ||
[Analyze grammar]

mūrtirūpo mahārājo dvibhujaścātisundaraḥ |
kiśorabhāvamāśritya prodbhinnayauvano'pi ca || 42 ||
[Analyze grammar]

yathābhaktāstathā bhūtvā''nandaprado virājate |
rājānaṃ ca lokeṣu tathā svargādidhāmasu || 43 ||
[Analyze grammar]

vasūnāmāśrameṣvevā''dityānāṃ maṇḍaleṣvapi |
rudrāṇāmāśrameṣvevā'śvinīkumāradhāmani || 44 ||
[Analyze grammar]

dhanvantarergṛhe cābdhau kṣīrasāgarake'pi ca |
śvetadvīpe badaryāṃ ca māhendre raivate girau || 45 ||
[Analyze grammar]

dvibhujaḥ sa sadā''ste śrībhagavān puruṣottamaḥ |
divyakṣetreṣvaraṇyeṣu vaneṣūpavaneṣvapi || 46 ||
[Analyze grammar]

bhaktaiḥ samprārthitaḥ so'yamavatīrya virājate |
pātāle sutale loke nāgeṣvapyasureṣvapi || 47 ||
[Analyze grammar]

atale vitale cāste talātale rasātale |
mahātale'pi tatratyaiḥ prārthyamāno virājate || 48 ||
[Analyze grammar]

bhuvarloke harikṛṣṇo bhūtapretapiśācakaiḥ |
yakṣarākṣasakūṣmāṇḍavināyakaiḥ samarthitaḥ || 49 ||
[Analyze grammar]

tathā'nyairvallikādyaiśca drumaiḥ stambaistṛṇādibhiḥ |
prārthitaḥ paramātmā'yaṃ rājate tadgṛhe hariḥ || 50 ||
[Analyze grammar]

śeṣagṛhe kamaṭhasya gṛhe dānavadaityayoḥ |
gṛhayoḥ rājate svāmikṛṣṇanārāyaṇo'rcitaḥ || 51 ||
[Analyze grammar]

bhaktānāṃ bhavane rādhe bhaktānāṃ hṛdayeṣu ca |
anādiśrīkṛṣṇanārāyaṇasvāmī virājate || 52 ||
[Analyze grammar]

muktānīnāṃ bhavaneṣu dāsīnāṃ bhavaneṣvapi |
īśanīnāṃ ca rājyeṣu devīnāṃ bhavaneṣu ca || 53 ||
[Analyze grammar]

pativratānāṃ saudheṣu sādhvīnāṃ cāśrāmeṣu ca |
ālayeṣu gṛhiṇāṃ ca gahvarā suṃdarīṣvapi || 54 ||
[Analyze grammar]

yogināṃ ca satāmāśrameṣu gṛheṣu rājate |
kumārīṇāṃ hṛdayeṣu yoginīnāṃ gṛheṣvapi || 55 ||
[Analyze grammar]

mātṝṇāṃ ca nivāseṣu sakhīnāṃ maṇḍapeṣvapi |
śayaneṣu priyāṇāṃ ca kāntaḥ svāmī virājate || 56 ||
[Analyze grammar]

tattallokīyavasatiprārthito bhagavān hariḥ |
anādiśrīkṛṣṇanārāyaṇasteṣāṃ samīhayā || 57 ||
[Analyze grammar]

teṣāmiṣṭaprapūrtyarthaṃ dvibhujaḥ parameśvaraḥ |
yathā bhaktābhilaṣitarūpaśīlaguṇāśrayaḥ || 58 ||
[Analyze grammar]

divyarūpadharo devo rājate śrīmahāprabhuḥ |
sarvairupāsyate so'yaṃ sarvairārādhyate ca saḥ || 59 ||
[Analyze grammar]

sarvaiḥ saṃsmaryate prātaḥ sarvaiḥ sampūjyate sadā |
sarvaiḥ samarthyate tasmin sarvaṃ naijaṃ yadarthitam || 60 ||
[Analyze grammar]

sarve tasmāt samicchanti ṛddhivibhūtisampadaḥ |
taṃ vinā nānyasaṃyattaṃ ceṣṭaṃ bhavati kasyacit || 61 ||
[Analyze grammar]

smṛtaḥ sa eva viṣame same samupatiṣṭhati |
sṛṣṭau sṛṣṭau samutpannā īśāḥ surāśca mānavāḥ || 62 ||
[Analyze grammar]

prārthayanti sma rakṣārthaṃ brahmāṇḍānāṃ mahāpadi |
teṣāmāpadvināśārthaṃ tadā tatrā'bhijāyate || 63 ||
[Analyze grammar]

kadācit kṛpayā loke bhaktādhīnaḥ prajāyate |
kṛpā tu kāraṇaṃ mukhyaṃ jīvānāṃ svasya yogadaḥ || 64 ||
[Analyze grammar]

kṛpayā yāti bhātyeva sākṣād bhavati dehinām |
evaṃ kṛtvā kṛpā sarvabrahmāṇḍeṣu pumuttamaḥ || 65 ||
[Analyze grammar]

sṛṣṭyāraṃbhe samāyāti brahmāṇḍasthitasadṛśaḥ |
kvaciddeve kvacittvārṣe mānave ca kule kvacit || 66 ||
[Analyze grammar]

kvacit pāśavasañcāre kāmarūpadharaḥ kvacit |
sthale jale divi caitye'raṇye gṛhe nabhastale || 67 ||
[Analyze grammar]

bhavane ca raṇe vāpi yatheṣṭaṃ saḥ prajāyate |
vāsaṃ karoti kāryārthaṃ bhaktānāṃ bhāvanā yathā || 68 ||
[Analyze grammar]

rādhe yatra yamunā'sti yatra gaṃgā pravartate |
yatra raivataśailaśca naranārāyaṇāśramaḥ || 69 ||
[Analyze grammar]

yatra khaṇḍatrayaṃ cāste golake khaṇḍite purā |
tatrā'yaṃ kṛpayā svāmī kṛṣṇanārāyaṇo hariḥ || 70 ||
[Analyze grammar]

kuṃkumavāpikākṣetre cāśvapaṭṭasarovare |
ādye yuge janiṃ lebhe gopālakaṃbharāgṛhe || 71 ||
[Analyze grammar]

ahaṃ yatra samutpanno vasudevagṛhe tathā |
tvaṃ ca yatra samutpannā vṛṣabhānukalāgṛhe || 72 ||
[Analyze grammar]

śatasāhasrakrośātmā golakaḥ khaṇḍagolakaḥ |
pāvitaḥ śrīkṛṣṇanārāyaṇenā'nādinā hi saḥ || 73 ||
[Analyze grammar]

māsyūrje cādyapakṣe ca kṛṣṇāṣṭamīdine prabhuḥ |
prāstatra samutpannaḥ kaṃbharāśayane hariḥ || 74 ||
[Analyze grammar]

sarvarakṣaṇakāryārthaṃ sarvasaubhāgyasiddhaye |
yāvanmāṃgalyadānārthaṃ pāvanārthaṃ ca dehinām || 75 ||
[Analyze grammar]

yadeyeṣa haristatra kṛpayā gantumīśvaraḥ |
ānartaṃ pārṣadaṃ svasya preṣayāmāsa bhūtale || 76 ||
[Analyze grammar]

mahyaṃ cājñāpayāmāsa maṇerdānārthameva saḥ |
mayā'rpito maṇistasmāyānartāya mahātmane || 77 ||
[Analyze grammar]

tena divyaḥ kṛto lokaḥ saurāṣṭraḥ paścime bhuvaḥ |
patnīvrato dvijastatra kṛṣṇo'haṃ preṣitastadā || 78 ||
[Analyze grammar]

mahālakṣmīḥ preṣitā ca mahāviṣṇuśca vai tathā |
tvaṃ ca rādhā mahālakṣmīrūpiṇī saṃbabhūvitha || 79 ||
[Analyze grammar]

pativratā mahābhāgā bahuvarṣatapasvinī |
ahaṃ patnīvrataścāpi gopālakṛṣṇasaṃjñakaḥ || 80 ||
[Analyze grammar]

jātastatra divyavipro vedaśāstrapravartakaḥ |
mayā garbhaḥ pradattaste kambharāyai tadā priye || 81 ||
[Analyze grammar]

divyaṃ tadgarbhadānaṃ vai vāyupūraṇamātrakam |
dṛśyamātraṃ garbhavāsaṃ dadhāra kambharā tadā || 82 ||
[Analyze grammar]

saṃkalpamātrajā sṛṣṭistasmin yuge babhūva ha |
kā kathā garbhavāsasya rītivad varṇanaṃ mama || 83 ||
[Analyze grammar]

hariḥ saṃkalpitastatra tvājagāma sa sundari |
nivāsamācarat pitṛhṛdi mātṛprakukṣike || 84 ||
[Analyze grammar]

darśanaṃ prādadād bālo yathā janma samālabhet |
śayyā samujjvalā tatra jātā diśaḥ samujjvalāḥ || 85 ||
[Analyze grammar]

avatārāḥ samāgatya yatpramukhyāḥ pravarṣaṇam |
puṣpāṇāṃ candanānāṃ ca lājānāṃ cakrurādarāt || 86 ||
[Analyze grammar]

dhāmadhāmanivāsinyaḥ sakhyastatra tadā''gatāḥ |
gītīścakrurmiṣṭakaṇṭhairgīyamānāḥ pramīlitāḥ || 87 ||
[Analyze grammar]

vardhayāmāsurīśeśaṃ pūrṇaṃ brahmapatiṃ prabhum |
devyaśca kanyakāḥ sṛṣṭeḥ sarvaśastatra cāgatāḥ || 88 ||
[Analyze grammar]

dṛṣṭvā mukhaṃ harestāśca prasannahṛdayā muhuḥ |
daduścāśiṣa evā'smai kṛṣṇanārāyaṇāya tāḥ || 89 ||
[Analyze grammar]

īśvarā lokapālāśca muktāḥ sureśvarāḥ surāḥ |
brahmasarasastathā cāpsarasaḥ sarvā āyayuḥ || 90 ||
[Analyze grammar]

namaskṛtya prabhuṃ kāntaṃ nartanaṃ cakrurādarāt |
gāndharvyo devagāndharvyaścāraṇyaḥ kinnarīgaṇāḥ || 91 ||
[Analyze grammar]

vidyādharyaḥ samāyātā gopyo muktānya ityapi |
vādyāni vādayāmāsurjahṛṣurvīkṣya taṃ prabhum || 92 ||
[Analyze grammar]

bhūvāsinyaḥ samāyātā mānavyaḥ kṛtamaṃgalāḥ |
dṛṣṭvā yuyujuḥ saumyābhirvāgbhistaṃ puruṣottamam || 93 ||
[Analyze grammar]

nāginyaścānyadevyaśca tiryaṅmānavayonijāḥ |
anyā divyā adivyāśca tṛṇādisthāḥ samāgatāḥ || 94 ||
[Analyze grammar]

vīkṣya kāntaṃ paraṃ kāntaṃ bālarūpaṃ mahāprabhum |
ānandaṃ lebhire sarvā vardhayāmāsurakṣataiḥ || 95 ||
[Analyze grammar]

pṛthvyāṃ tadutsavastatra sarvatrā'bhūnmahojjvalaḥ |
khyātaḥ sarvatra bhuvane brahmāṇḍe'nyāsu sṛṣṭiṣu || 96 ||
[Analyze grammar]

anantamastakā lakṣamastakāḥ koṭimastakāḥ |
śatāyutasahasrādimastakāḥ parameṣṭhinaḥ || 97 ||
[Analyze grammar]

viṣṇavaśca tathā rudrāstatpatnyaścāpi koṭiśaḥ |
vīkṣaṇārthaṃ cāyayurvai prabhoḥ kuṃkumavāpikām || 98 ||
[Analyze grammar]

kṛtvā te darśanaṃ prāpya cāśiṣaḥ sukhamāvrajan |
anādiśrīkṛṣṇanārāyaṇaḥ śrībhagavāṃstadā || 99 ||
[Analyze grammar]

paramākṣaradhāmasthaṃ darśayāmāsa vai janān |
divyarūpaṃ paradhāmasthitaṃ dvibhujamuttamam || 100 ||
[Analyze grammar]

koṭikṛṣṇasvarūpaṃ ca koṭinārāyaṇātmakam |
koṭivairājarūpaṃ ca mahāviṣṇusahasrakam || 101 ||
[Analyze grammar]

anantaśaktisāmarthyaguṇajuṣṭaṃ manoharam |
dvibhujaṃ ca kiśoraṃ ca darśayāmāsa ceśvarān || 102 ||
[Analyze grammar]

rādhe caivaṃ divyarūpaṃ pradarśya bālarūpatām |
punaśca darśayāmāsa pupūjustaṃ maheśvarāḥ || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śrīpuruṣottamanārāyaṇasya sarvasṛṣṭiṣu samūrtatayā vartamānatā saurāṣṭre kuṃkumavāpikākṣetre kṛpayā prākaṭyaṃ cetyādinirūpaṇānāmā tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 3

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: