Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 585 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tato vidyāpatiḥ prāha sabhāsthale |
divyatāṃ tasya kṣetrasya yathāvat kathayāmi te || 1 ||
[Analyze grammar]

vipraḥ prāha ca madhyāhne divyagandho vavau marut |
surā naivedyadānārthaṃ vyomamārgātsamāyayuḥ || 2 ||
[Analyze grammar]

vādanāni gāyanāni surastrīṇāṃ tadā'bhavan |
sahasramupacārāṇāṃ devaistasmai samarpitam || 3 ||
[Analyze grammar]

sampūjya jayapūrvāste yayuḥ svargaṃ surāstataḥ |
viśvāvasuḥ śabaro me mādhavasya prasādanam || 4 ||
[Analyze grammar]

bhojyaṃ mālyaṃ dadau pūtaṃ yadatrā'pahṛtaṃ mayā |
prasādaḥ śarkarātmā ca dīyatāṃ sadase nṛpa || 5 ||
[Analyze grammar]

samantād gahanākīrṇaṃ kṣetraṃ nīlādrināmikam |
tīrtharājasya velāyāṃ svarṇavālukayā vṛtam || 6 ||
[Analyze grammar]

vicitradṛśyaṃ devānāṃ mānavānāṃ tu kā kathā |
adreḥ śṛṃge kalpajīvī mahānucco vaṭo'sti ca || 7 ||
[Analyze grammar]

dīrghāyataḥ puṣpaphalavarjitaḥ pallavojjvalaḥ |
tatpaścād rauhiṇaṃ kuṇḍaṃ tatpūrve vedikāsthitaḥ || 8 ||
[Analyze grammar]

nyagrodhacchāyayā śītaścendranīlamayo hariḥ |
cakragadādharaścāste svarṇapadmopari prabhuḥ || 9 ||
[Analyze grammar]

ekāśītyaṅgulamito mandahāsyasphuranmukhaḥ |
rājīvasaumyanetraścā'mṛtapūrṇānanaḥ prabhuḥ || 10 ||
[Analyze grammar]

vapuṣo'śmamayatve'pi candrojjvalaḥ smitādharaḥ |
hāsasaṃphullagaṇḍābhyāṃ ruciraṃ cibukaṃ hanuḥ || 11 ||
[Analyze grammar]

karṇayoḥ kuṇḍalābhyāṃ ca rājad vakṣaśca mālayā |
graiveyakaiśca sauvarṇaiḥ ratnāñcitaiḥ samujjvalaiḥ || 12 ||
[Analyze grammar]

pīnāyataskandhayugajānudīrghacaturbhujaḥ |
ākarṇāntāyatakoṇavakranetrakaṭākṣakam || 13 ||
[Analyze grammar]

sakaustubhaṃ kaṃkaṇormikā'ṅgulīyakabhūṣitam |
nimnanābhidharaṃ cādhastanuromālimañjulam || 14 ||
[Analyze grammar]

suratnamekhalārājatkaṭikauśeyadhautrakam |
sakiṃkiṇīmañjirāḍhyaraktatalāśripatkajam || 15 ||
[Analyze grammar]

jaghanaṃ sundaraṃ divyaṃ kāmāśrayaṃ ca sundaram |
liṃgaṃ tejomayaṃ ramyaṃ sarvākarṣaṇabhājanam || 16 ||
[Analyze grammar]

sarvāśādyotako devo nīlādrerupari sthitaḥ |
vāmapārśvagatā lakṣmīrāśliṣṭā padmapālinā || 17 ||
[Analyze grammar]

vallakīvādanaparā bhagavanmukhalocanā |
sarvalāvaṇyaśobhāḍhyā sarvābharaṇabhūṣitā || 18 ||
[Analyze grammar]

sarvālaṃkṛtitejaskā prodbhinnanavayauvanā |
chatrībhūtaphaṇāvṛndaḥ śeṣaḥ paścād vilokitaḥ || 19 ||
[Analyze grammar]

agre vyavasthitaṃ dṛṣṭaṃ vapurbibhratsudarśanam |
kṛtāñjalipuṭaṃ tasya paścād garuḍamāsthitam || 20 ||
[Analyze grammar]

sajīvā iva te bhaktānugrāhakā vilokitāḥ |
tatra ceto mama rājannatyantamabhidhāvati || 21 ||
[Analyze grammar]

anekajanmasāhasrapuṇyapāko hi paśyati |
sarvasādhanalabhyaṃ taddarśanātprāpyate'kṣaram || 22 ||
[Analyze grammar]

tena sarvaṃ kṛtaṃ mokṣasādhanaṃ yena vīkṣitaḥ |
tvaṃ ca rājaṃstvarayaiva vilokaya jagatprabhum || 23 ||
[Analyze grammar]

na jāne śvaḥ sūryadraṣṭā bhaviṣyasi na veti ca |
śvaḥ kāryamadya kartavyaṃ mokṣārthaṃ pārameśvaram || 24 ||
[Analyze grammar]

ityuktaścendradyumnastu harṣamavāpa puṣkalam |
kṛtakṛtyo'smīti cāha prasādamālikāgrahāt || 25 ||
[Analyze grammar]

tayā darśanapātratvaṃ prāptaṃ cādya mayā hareḥ |
sarvātmanā ca rājyena saha gantavyameva ca || 26 ||
[Analyze grammar]

tatrāvāsaṃ sadā kṛtvā kariṣye hayamedhakān |
sarvopacāraiḥ śrīnāthaṃ pūjayiṣye dine dine || 27 ||
[Analyze grammar]

dāsyena sevayā kṛṣṇaṃ prīṇayiṣye ramāpatim |
evaṃ rājā samuvāca tāvadāyāddhi nāradaḥ || 28 ||
[Analyze grammar]

pūjito vandito rājñā rājānaṃ samuvāca saḥ |
avatīrṇau naraṃ draṣṭuṃ badaryāṃ ca narāyaṇam || 29 ||
[Analyze grammar]

tava kīrtiṃ devatābhyaḥ śrutvā satye samāgataḥ |
śrījagannāthagamane vyavasāyaṃ viśeṣataḥ || 30 ||
[Analyze grammar]

tava jñātvā prasanno'smi jātastaṃ yāhi sevaya |
sahasrajanmābhyāsaiśca bhaktirbhavati mādhave || 31 ||
[Analyze grammar]

brahmā cārādhya taṃ nāthaṃ lebhe paitāmahaṃ padam |
tatputro'haṃ tadvaṃśastvaṃ bhaktyā śobhā sadā hi naḥ || 32 ||
[Analyze grammar]

anādyavidyānāśāya samarthā bhaktiruttamā |
tarirbhaktibhavābdhau sā janmarogasya bheṣajam || 33 ||
[Analyze grammar]

māṃteva rakṣati bhaktān santaḥ puṣyanti vai tayā |
brāhmyaṃ padaṃ tayā muktirlabhyate tadanugrahāt || 34 ||
[Analyze grammar]

bahvyānāṃ śalabhānāṃ dāvatulyā haripriyā |
sarvatīrthaphaladātrī tārayitrī nimajjatām || 35 ||
[Analyze grammar]

tapāṃsi yajñā dānāni vratāni dharmasatkriyāḥ |
eṣāṃ sāhasrakoṭyaśca na bhakterayutāṃśakaḥ || 36 ||
[Analyze grammar]

sā tridhā guṇabhedena turīyā nirguṇā matā |
svārthā'bhicārayuktā sā tāmasī bhaktirīritā || 37 ||
[Analyze grammar]

svārthaparārthasammiśrā rājasī bhogavāñcchayā |
parārthamātrasandheyā sāttvikī sukhabhājanā || 38 ||
[Analyze grammar]

phalehārahitā sā nirguṇā śrīpuruṣottame |
nirguṇā muktaye proktā premasevātmikā hareḥ || 39 ||
[Analyze grammar]

sāttvikyā brahmaṇaḥ sthānaṃ rājasyā śakralokatām |
tāmasyā pitṛlokādīn yānti punaśca bhūjanum || 40 ||
[Analyze grammar]

uttamāmuttamāṃ kuryāt tena muktirbhavet kvacit |
kulācārādihīno'pi bhaktimān saṃpraśasyate || 41 ||
[Analyze grammar]

sarvavidyādhivāso'pi bhaktihīno vinindyate |
yayā vetti parabrahma parā vidyā tu sā matā || 42 ||
[Analyze grammar]

yena prīṇāti bhagavān satkriyā sā prakīrtitā |
tābhyāṃ yukto bhaved bhakto bhāgavatottamo hi saḥ || 43 ||
[Analyze grammar]

tatpādapāṃsunā viśvaṃ pūyate sacarācaram |
vāsudeve tathā bhakte sāmyaṃ sañjāyate sadā || 44 ||
[Analyze grammar]

tayoraiśvaryarūpādibhedo naiva ca naiva ca |
śāntacittastathā saumyo jitendriyo hyahiṃsakaḥ || 45 ||
[Analyze grammar]

adrogdhā kṛpayāyuktaścāste yaścā'vinindakaḥ |
guṇagrāhī sadācāraḥ parasaukhyasukhānvitaḥ || 46 ||
[Analyze grammar]

sarvatra śrīkṛṣṇanārāyaṇadraṣṭā vimatsaraḥ |
dīnānukampo hitakṛddharau koṭyadhipremavān || 47 ||
[Analyze grammar]

satāṃ sevāparo devapūjakaḥ pitṛtarpakaḥ |
sarvaṃ viṣṇumayaṃ jānan samaṣṭivyaṣṭimityapi || 48 ||
[Analyze grammar]

abhedenaiva paśyaṃśca dāsyaṃ karoti vai hareḥ |
svāmisevakabhāvena sevako vartate ca yaḥ || 49 ||
[Analyze grammar]

hariṃ bhāvayati kīrtayati namaḥkaroti ca |
bhajatyeva prabhuṃ nityaṃ nānye'vadhānamācaret || 50 ||
[Analyze grammar]

śilāsvarṇadravyaloṣṭastrīkūṭakaṇṭakādiṣu |
mitraśatrubandhubhinnādiṣu sāmyasamādhimān || 51 ||
[Analyze grammar]

nāmadhyānaparo viṣṇorjayavāṇīrataḥ sadā |
devacihnapriyaḥ khyāto bhakto bhāgavatottamaḥ || 52 ||
[Analyze grammar]

śaṃkhacakragadāpadmacandratilakaśobhitaḥ |
kaṇṭhīmālāyuto vṛndādalamālyavibhūṣitaḥ || 53 ||
[Analyze grammar]

rāgadveṣamadamānavihīnastṛṣṇikākṣayaḥ |
bhakto bhavati kāmādivarjito vāsanākṣayaḥ || 54 ||
[Analyze grammar]

ityuktaścendradyumnaśca prītimān nāradaṃ prati |
uvāca sādhusaṃgo me bhāgyādadya upasthitaḥ || 55 ||
[Analyze grammar]

tadāvāṃ yānamāsthāya paśyāvo nīlamādhavam |
evaṃ niścitya pañcamyāṃ budhe jyeṣṭhasya cārjune || 56 ||
[Analyze grammar]

pakṣe puṣye cendradyumnaḥ kārayāmāsa ghoṣaṇām |
yathāvibhavataḥ sainyaiḥ prajābhirbāndhavādibhiḥ || 57 ||
[Analyze grammar]

nīlādrigamanaṃ kāryaṃ yāvajjīvaṃ samarpya ca |
yā vṛttidīryate cātra tayā tatrāpi jīvatu || 58 ||
[Analyze grammar]

rājānaḥ sāvarodhāśca sāmātyāḥ saparicchadāḥ |
rathairgajaisturagaiśca koṣaiḥ saha padātibhiḥ || 59 ||
[Analyze grammar]

sajjā vrajantu vai tatra brāhmaṇāḥ sāgnihotriṇaḥ |
vaṇijaḥ sahabhāṇḍaiśca sapaṇyāḥ paṇyajīvinaḥ || 60 ||
[Analyze grammar]

nṛtyagāyanavāditrajyotirvidyāsubuddhayaḥ |
vaidyāśca kathakā bhaṭṭāḥ santaśca vārayoṣitaḥ || 61 ||
[Analyze grammar]

gāvaḥ śakuntapāścāpi śākunikāśca sevakāḥ |
dāsā dāsyastathā yāntu kṣetraṃ śrīpuruṣottamam || 62 ||
[Analyze grammar]

ṣaṣṭhyāṃ svayaṃ ca māṃgalyaṃ kārayāmāsa yātrikam |
snātvā tīrthajalaiḥ rājā nāndīmukhānakārayat || 63 ||
[Analyze grammar]

havanaṃ ca tataḥ kṛtvā cakre vahniṃ pradakṣiṇam |
tato māṃgalyanepathyavidhānamupacakrame || 64 ||
[Analyze grammar]

hemapīṭhe hariṃ prārcya tatprasādasya mālikām |
dadhāra prathamaṃ rājā dhyāyan śrīpuruṣottamam || 65 ||
[Analyze grammar]

yātrārthaṃ ca vinirdiśya dakṣiṇaṃ pādamuddadhau |
dakṣiṇāḥ pradadau viprebhyo vāme gaṇikeḍitaḥ || 66 ||
[Analyze grammar]

śvetāśvakuṃjarapārāvatahaṃsasumālikāḥ |
sacūtapallavaṃ pūrṇakuṃbhaṃ paśyan yayau nṛpaḥ || 67 ||
[Analyze grammar]

nṛsiṃhamandiraṃ gatvā pūjayitvā hariṃ satīm |
dvāramāgatya ca yānaṃ vaihāyasaṃ mahattamam || 68 ||
[Analyze grammar]

samāruroha samuniḥ sāntaḥpurastathā'pare |
anyaiḥ sahasrairyānaiśca pratasthire purīṃ prati || 69 ||
[Analyze grammar]

jayaśabdāstūryaśabdā babhūvuḥ puṣpavṛṣṭayaḥ |
nānāyānasamārūḍhāḥ koṭiśaśca janāstataḥ || 70 ||
[Analyze grammar]

sasaṃbhārāḥ sakuṭumbā yayuḥ śrīpuruṣottamam |
divasārdhena te sarve prāpurutkalabhūmikām || 71 ||
[Analyze grammar]

sīmni sthito carcikākhyāṃ devīṃ pupūjurīśvarīm |
citrotpalāṃ nadīṃ gatvā jalapānādi cācaran || 72 ||
[Analyze grammar]

svādubhojyāni ca bubhujire sarve yathārhataḥ |
viśaśramurnadītīre sainyā''vāsādi tatra ca || 73 ||
[Analyze grammar]

cakruḥ sāyaṃvidhiṃ cāpi rātrau vinodamādadhuḥ |
prātaḥ snātvā nityapūjāṃ jalāhārādikaṃ tathā || 74 ||
[Analyze grammar]

kṛtvā tasthustadā tāvadoḍhrarājasya sevakaḥ |
indradyumnaṃ samāyātaḥ samuvāca namo'nvitaḥ || 75 ||
[Analyze grammar]

utkaleśanṛpaścātra bhavantaṃ draṣṭumicchati |
vijñāya sārvabhaumaṃ ca devaṃ bhavantamāgatam || 76 ||
[Analyze grammar]

sopāyano nadītīre pratīkṣate nideśanam |
śrutvā tadvacanaṃ rājā''hvayāmāsoḍhabhūpatim || 77 ||
[Analyze grammar]

vaiṣṇavaiḥ sacivairyuktaṃ papraccha kuśalaṃ śubham |
oḍhrapatirnanāmainamupadāḥ purato nyadhāt || 78 ||
[Analyze grammar]

parasparaṃ sukuśalaṃ svāgataṃ cakratustataḥ |
praśaṃśaturvaiṣṇavau yajjanmasāphalyamityapi || 79 ||
[Analyze grammar]

athoḍhrarājastaṃ prāha dakṣiṇā'bdhitaṭe hariḥ |
nīlādrau kānane cāste lokasañcāravarjite || 80 ||
[Analyze grammar]

dvitīye'hni vātyayā vālukāchannaḥ sa parvataḥ |
channaśca rauhiṇakuṇḍaśchannaśca nīlamādhavaḥ || 81 ||
[Analyze grammar]

chinnabhinnāni jātāni śabarāṇāṃ gṛhāṇyapi |
kopo'yaṃ cintanādūrdhvaṃ jāto'parādhataḥ kvacit || 82 ||
[Analyze grammar]

mama rājyaṃ bhavato'sti yathājñāṃ prakaromyaham |
svāgataṃ bhojanādyaṃ ca preṣayāmi janādibhiḥ || 83 ||
[Analyze grammar]

ityuktvā cāśiṣo labdhvoḍhrapatirmaunamāsthitaḥ |
indradyumno nāradaṃ ca prāhā''gamastu niṣphalaḥ || 84 ||
[Analyze grammar]

nīvyādhavadevasya darśanaṃ naiva ced yadi |
kariṣye'naśanaṃ tvatra mariṣye mokṣaṇaṃ prati || 85 ||
[Analyze grammar]

nāradastaṃ tadā prāha vaiṣṇavecchāṃ na niṣphalām |
karoti bhagavāṃstaṃ tvaṃ prekṣase pārthivaṃ prabhum || 86 ||
[Analyze grammar]

dhairyamāvaha bhagavān svatantro'stīti viddhi bhoḥ |
kevalo bhaktivaśago bhaktyā te vaśameṣyati || 87 ||
[Analyze grammar]

vaiṣṇavastvaṃ padmayoneḥ pañcamaḥ puruṣo'si vai |
pitāmaho'pyatra kārye bhavato māṃ niyuktavān || 88 ||
[Analyze grammar]

sarvaṃ te kathayiṣyāmi nīlaparvatasannidhau |
śrutvā rājā prahṛṣṭaśca mene bhāgyaṃ pravardhitam || 89 ||
[Analyze grammar]

yanmāṃ pitāmahaścāpi sahāyaṃ pradadāti vai |
atha sarvān nīlaśailaṃ gantuṃ tvājñāṃ cakāra ha || 90 ||
[Analyze grammar]

oḍhradeśādhipo yāne niṣasāda ca bhūbhṛtā |
saha sarve vyomamārgairmahānadīṃ vihāya ca || 91 ||
[Analyze grammar]

ekāmravanakaṃ kṣetraṃ prāpuḥ kṣaṇāntare tataḥ |
gandhavahāṃ nadīṃ tyaktvā koṭiliṃgeśvaraṃ haram || 92 ||
[Analyze grammar]

pūjāvāditranirghoṣānvitaṃ dṛṣṭvā sa nāradam |
papracchā''raṇyakaṃ vīkṣya manyamāno hi mādhavam || 93 ||
[Analyze grammar]

nīlādriśikharāvāsaḥ prāptaḥ kiṃ parameśvaraḥ |
muniḥ prāha sa nīlādrirvartate yojanatraye || 94 ||
[Analyze grammar]

ayantu śaṃkarāvāsaḥ koṭiliṃgeśvarātmakaḥ |
śaṃbhurbhītaḥ śaraṇaṃ śrīhareḥ purā'tra cāgataḥ || 95 ||
[Analyze grammar]

pārvatīṃ saṃvivāhyeśo haimavāsaṃ cakāra saḥ |
menakāṃ pārvatīṃ prāha bahukāle gate śubham || 96 ||
[Analyze grammar]

patiste nirguṇaḥ putri gṛhadvāravihīnakaḥ |
kiyanmama gṛhe vāsaṃ kariṣyati vinā gṛham || 97 ||
[Analyze grammar]

vinā bhūṣā samṛddhiṃ ca śobhase naiva putrike |
vada saudhaṃ tu nirmātuṃ pṛthak sthātuṃ svakālaye || 98 ||
[Analyze grammar]

ityuktā śaṃkaraṃ prāha pārvatī namramānasā |
bhagavaṃściravāso vai śvaśurasya gṛhe'guṇaḥ || 99 ||
[Analyze grammar]

parādhīnanivāsastu vivāsasadṛśastataḥ |
kṣaudrīyasāmapi tadvanmahatāmapi dukhadaḥ || 100 ||
[Analyze grammar]

ityuktaḥ śaṃkarastūrṇaṃ kāśīṃ vāsāya nirmame |
pūrvasāgaragāminyā gaṃgāyā uttare taṭe || 101 ||
[Analyze grammar]

vārāṇasyāṃ pañcakrośamitāyāṃ ratnamaṇḍape |
tayā reme paśupatirbahukālaṃ pure svake || 102 ||
[Analyze grammar]

atha rājā divodāsaḥ sarvān devān hi kāśitaḥ |
visarjayāmāsa rājyaṃ cakāra vaiṣṇaveṣu ca || 103 ||
[Analyze grammar]

koṭiliṃgāni saṃsthāpya śaṃbhuḥ kailāsakaṃ yayau |
rājāno bahavaḥ paścājjātā vārāṇasībhuvi || 104 ||
[Analyze grammar]

kāśīrājetināmā'pi śaṃkaropāsako'bhavat |
tapasā śaṃkarāllebhe varaṃ cā'saṃbhavaṃ purā || 105 ||
[Analyze grammar]

jetā'si kaṃsahartāraṃ saṃgrāme tvamarindama |
tavā'rthe'haṃ tadā yotsye viṣṇunā saha sarvathā || 106 ||
[Analyze grammar]

śrīharistadvaraṃ jñātvā cakraṃ sudarśanaṃ raṇe |
kāśīrājasūdanāya prāhiṇot tacca cakrakam || 107 ||
[Analyze grammar]

kāśīrājaśiraśchitvā purīṃ dadāha sarvathā |
tacchrutvā kupitaḥ śaṃbhuḥ pāśupatāstrakaṃ harau || 108 ||
[Analyze grammar]

mumoca niṣphalaṃ tacca cakāra bhagavān hariḥ |
tadā bhayaṃ samāpannastuṣṭāva śaṃkaro harim || 109 ||
[Analyze grammar]

aparādhaṃ kṣamasvā'dya te bhaktasya hare prabho |
sṛṣṭo'haṃ tāmaso nātha trāhi māṃ śaraṇāgatam || 110 ||
[Analyze grammar]

tadā cakraṃ nivṛttaṃ śaṃkarāt kṛṣṇo babhūva tat |
prasannavadanaḥ prāha lakṣmīyuto hasan hariḥ || 111 ||
[Analyze grammar]

kālenaitāvatā śaṃbho durbuddhiḥ kathamāgatā |
hetornṛpatikīṭasya mayā yoddhumupasthitaḥ || 112 ||
[Analyze grammar]

tvāṃ brahmāṇaṃ ca me cakraṃ nāśayet krodhamantritam |
dayāṃ karomi me bhakta yāhi śrīpuruṣottamam || 113 ||
[Analyze grammar]

yadi vāñcchasi rantuṃ vai ciraṃ satyā samaṃ tadā |
daśayojanavistīrṇe tatra virajamaṇḍale || 114 ||
[Analyze grammar]

citrotpalāṃ nadīmārabhya yāvaddakṣiṇodadhiḥ |
śreṣṭho nīlācalastatra caturdhā'haṃ vyavasthitaḥ || 115 ||
[Analyze grammar]

nīlamaṇipratimohaṃ taduttare vanaṃ mahat |
ekāmrakāhvayaṃ tatra nivāsaṃ nirbhayaṃ kuru || 116 ||
[Analyze grammar]

me puruṣottamakṣetraṃ tvameva paripālaya |
ityādiṣṭo yayau śaṃbhustatra vai vāsamācarat || 117 ||
[Analyze grammar]

brahmaṇā sthāpitaḥ koṭiliṃgeśvaro'yamasti saḥ |
śrutvā rājā vimānāccā'vātatāra haraṃ prati || 118 ||
[Analyze grammar]

pūjayāmāsa vidhinā dadau dānāni bhūriśaḥ |
bindutīrthe tatra snātvā śrīśaṃ sampūjya tatra ca || 119 ||
[Analyze grammar]

tasthau dadhyau ca taṃ śaṃbhuṃ śaṃbhuḥ sākṣāduvāca tam |
indradyumna mahābhāgavato na tvādṛśo bhuvi || 120 ||
[Analyze grammar]

durghaṭā'pi ca te vāñcchā śīghraṃ pūrṇā bhaviṣyati |
nārade punarādehaṃ yadādiṣṭaṃ svayaṃbhuvā || 121 ||
[Analyze grammar]

tat kalpaya pratiṣṭhānaṃ vājimedhapuraḥsaram |
antarhitaḥ khalvidānīṃ nīlaratnatanurhariḥ || 122 ||
[Analyze grammar]

tatra śrīnarasiṃhasya kṣetraṃ kuru ca sannidhau |
vājimedhasahasreṇa yajatāṃ bhūpatirdhruvam || 123 ||
[Analyze grammar]

tadante kalpanyagrodhaṃ pradarśayā'sya bhūpateḥ |
brahmarūpatarostasmāccatasraḥ pratimāḥ śubhāḥ || 124 ||
[Analyze grammar]

ghaṭiṣyate viśvakarmā'jaḥ pratiṣṭhāpayiṣyati |
brahmaṇo varadānācca prayāte'bdasahasrake || 125 ||
[Analyze grammar]

indradyumno hariṃ sākṣānmūrtau vilokayiṣyati |
dāravīṃ tanumāsthāya sthitaṃ divyaṃ narāyaṇam || 126 ||
[Analyze grammar]

bhaja nārada rājā'sau bhajatāṃ svāminaṃ harim |
ityuktvā'ntardadhe śaṃbhū rājā vināmago'bhavat || 127 ||
[Analyze grammar]

yayau puraḥ kapoteśasthalīmāsedivānnṛpaḥ |
senāniveśayogyāṃ ca dṛṣṭvā senāṃ nyaveśayat || 128 ||
[Analyze grammar]

bilveśvarakapoteśau pūjayitvā ca nāradam || 129 ||
[Analyze grammar]

papraccha tau kathaṃ jātau bilveśvarakapotakau |
vada naḥ śrīpatiprāptikarīṃ kathāṃ suśāntidām || 130 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇāyasaṃhitāyāṃ prathame kṛtayugasantāne indradyumnasya vidyāpativarṇitaśravaṇottaraṃ jagannāthaṃ prati gamane nirṇayaḥ nāradāgamaḥ prayāṇam citrotpalātaṭe utkaleśābhigamaḥ ekāmrakavane koṭiliṃgeśapūjanam ityādinirūpaṇanāmā pañcāśītyadhika pañcaśatatamo'dhyāyaḥ || 585 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 585

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: