Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 586 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi nāradastaṃ nṛpaṃ prāha kathāṃ śubhām |
bilveśasya kapoteśvarasya te kathayāmyaham || 1 ||
[Analyze grammar]

purā kuśasthalī sā''sīt tīkṣṇakuśaiḥ samāvṛtā |
tatra taptvā tapaḥ śaṃbhuḥ pūjyaḥ syāmiti vāñcchayā || 2 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
japan sa toṣayāmāsa hariṃ śrīpuruṣottamam || 3 ||
[Analyze grammar]

kapota iva sūkṣmo'bhūdaṣṭamūrtirapi dvijaḥ |
kapoteśvaratāṃ yātastatra sampūjyatāṃ gataḥ || 4 ||
[Analyze grammar]

tasya saṃpūjakā yānti śrīpatiṃ puruṣottamam |
athaikadā dānavāstu bhakṣayanti janān bahūn || 5 ||
[Analyze grammar]

pātālādvai samāgatya tatra śrīnīlamādhavaḥ |
vivaraṃ pūrayāmāsa bilvaphalaṃ tadantare || 6 ||
[Analyze grammar]

nikṣipya drumamakarot sthāpayāmāsa śaṃkaram |
tena dānavarodhaśca jātastatra bileśvaraḥ || 7 ||
[Analyze grammar]

śaṃkaraḥ samabhūttasyā'rcanād yāti paraṃ padam |
atha rājā vimānena yayau śrīpuruṣottamam || 8 ||
[Analyze grammar]

tadā'bhūd durnimittaṃ ca spando vāmā'kṣihastayoḥ |
papraccha nāradaṃ rājā cāpaśakunakāraṇam || 9 ||
[Analyze grammar]

nāradaḥ prāha tṛtīye sāyaṃ vālukayā''vṛtaḥ |
nīlamādhavadevo'trā'dṛśyatāṃ ca gato bhuvi || 10 ||
[Analyze grammar]

śrutvā rājā śokamagno babhūva tu kṣaṇottaram |
prāha purohitaṃ yāhi matsutaṃ cābhiṣecaya || 11 ||
[Analyze grammar]

mālaveṣu sadā'thā'tra nivatsyāmi yugāntaram |
prāṇānna dhārayiṣyāmi na drakṣyāmi yadā harim || 12 ||
[Analyze grammar]

āyuḥśeṣaṃ kariṣyāmi saphalaṃ kṣetramāsthitaḥ |
iti dravantaṃ rājānaṃ nāradaḥ prāha dhairyataḥ || 13 ||
[Analyze grammar]

harermāyā tādṛśī vai mā mohaṃ yāhi tatra vai |
māmuvāca svayaṃ brahmā gacchendradyumnakaṃ prati || 14 ||
[Analyze grammar]

jagannāthaḥ prayātyeṣaḥ na ca drakṣyati mādhavam |
na śokastatra kartavyo vācya evaṃ sa bhūpatiḥ || 15 ||
[Analyze grammar]

tatkṛte paramātmānaṃ prasādya puruṣottamam |
śvetadvīpānnayiṣyāmi sahasrānte mahākratoḥ || 16 ||
[Analyze grammar]

indradyumno'śvamedhānāṃ sahasreṇa yajan harim |
tiṣṭhatu ca tadante sa drakṣyati dāravīṃ tanum || 17 ||
[Analyze grammar]

so'vatāro hareḥ punastena khyātiṃ gamiṣyati |
purā sma maṇimūrtistu caturdhā'vasthito hariḥ || 18 ||
[Analyze grammar]

divyadāruvapurbhūyaścaturdhā'vatariṣyati |
āyāhi rājan paśyāvo vālukādiśamaiśvarīm || 19 ||
[Analyze grammar]

nīlādrau vartate devo nṛsiṃho vighnanāśakaḥ |
paśyāmastaṃ mahograṃ sa vighnanāśaṃ kariṣyati || 20 ||
[Analyze grammar]

nīlamādhavaśailaṃ ca dṛṣṭvā yāsyāva eva tām |
kapoteśasthalīṃ tasyāṃ śālāṃ sahasravārṣikīm || 21 ||
[Analyze grammar]

vinirmāyā'śvamedhena yaja śrīpuruṣottamam |
nṛsiṃhapratimāṃ tatra yajñe pūjaya nityadā || 22 ||
[Analyze grammar]

vighnanāśo bhaved yena taveṣṭaṃ sa kariṣyati |
ityuktaścendradyumnastāṃ diśa natvā yayau puraḥ || 23 ||
[Analyze grammar]

tadā nāradasaṃsargād viditvā tu gireḥ śiraḥ |
divyasiṃhavapuścāste kṛṣṇāgurutaroradhaḥ || 24 ||
[Analyze grammar]

vyāttāsyo bhīmadaśanaḥ piṃgasaṭākulo hariḥ |
hiraṇyakaśiporvakṣo dārayan nakharaiḥ prabhuḥ || 25 ||
[Analyze grammar]

aruṇābho lalajjihvaḥ śaṃkhacakradharo hariḥ |
kirīṭamukuṭāḍhyaśca sphāranetrabhayaṃkaraḥ || 26 ||
[Analyze grammar]

dṛṣṭvā rājā prajāḥ sarve ānarcustaṃ harīśvaram |
tato yayurnīlamaṇimādhavasya sthalaṃ śubham || 27 ||
[Analyze grammar]

nyagrodhaṃ vipulāyāmaṃ śailasānnāhamucchritam |
vālukābhiḥ pūritaṃ ca drumaṃ nārāyaṇātmakam || 28 ||
[Analyze grammar]

tathā sthānaṃ yatra devaḥ svarṇasaikatasaṃvṛtaḥ |
nārado darśayāmāsa naman smaran muhuḥ prabhum || 29 ||
[Analyze grammar]

vaṭamūlāt pratīcyāṃ hi nṛsiṃhasyottare nṛpa |
atiṣṭhan mādhavo yatra caturmūrtidharaḥ prabhuḥ || 30 ||
[Analyze grammar]

anugrahītuṃ tvāmeva punaratrodbhaviṣyati |
pure paureḥ sthāpitā'nyā mādhavasya pratikṛtiḥ || 31 ||
[Analyze grammar]

sāpi muktipradā cāste kā kathā brahmasthāpitā |
āvirbhāvatirobhāvau prajāyete yuge yuge || 32 ||
[Analyze grammar]

anugrahārthaṃ bhaktānāṃ sthito'tra karuṇālayaḥ |
iti sandarśitaṃ sthānamindradyumno nanāma tat || 33 ||
[Analyze grammar]

tuṣṭāva parayā prītyā dhyātvā bhūgarbhasaṃsthitam |
sarve'pyupāyā bhagavan bhavanti tava darśane || 34 ||
[Analyze grammar]

tvayi dṛṣṭe prabhidyante vāsanākulakoṭayaḥ |
tvameva śaraṇe dīnamanugṛhṇīṣva māṃ vibho || 35 ||
[Analyze grammar]

carmakṛccakṣuṣā paśyāmīśa tvāṃ tatprayojanam |
itibruvantaṃ cākāśavāṇī jagāda taṃ nṛpam || 36 ||
[Analyze grammar]

mā cintāṃ vraja bhūpāla vrajiṣye tvaddṛśoḥ patham |
paitāmahaṃ vacaḥ prāha nārado yatkuruṣva tat || 37 ||
[Analyze grammar]

athā''ha nāradastaṃ ca śraddadhānaṃ nṛpaṃ tadā |
vyavasāye sukṛtīnāṃ devā yānti sahāyatām || 38 ||
[Analyze grammar]

tad gaccha rājaṃstatraiva nīlakaṇṭhasya sannidhau |
sthāpayāmi nṛsiṃhaṃ ca yāgaṃ kuru ca tatpuraḥ || 39 ||
[Analyze grammar]

dakṣiṇe nīlakaṇṭhasya dhanuḥśatāntare drumaḥ |
candanasya vartate'sya paścime bhūmikā śubhā || 40 ||
[Analyze grammar]

vājimedhasahasrasya kṣetraṃ divyaṃ bhaviṣyati |
viśvakarmasutastatra prāsādaṃ ghaṭṭayiṣyati || 41 ||
[Analyze grammar]

gaccha tvamahamatraiva sthāsyāmi dinapañcakam |
ārādhyainaṃ divyasiṃhaṃ sākṣācchrīpuruṣottamam || 42 ||
[Analyze grammar]

pratyarcāyāṃ pratiṣṭhāpya prāṇendriyamanoyutam |
nayiṣye tatra vai rājaṃścandanadrumasannidhau || 43 ||
[Analyze grammar]

sannidhāvasya yāgastu phalātiśayavān bhavet |
ityukto nṛpatistatra yayau dhyāne muniḥ sthitaḥ || 44 ||
[Analyze grammar]

tāvanmanuṣyarūpeṇa putro vai devaśilpinaḥ |
samāyayau tvaṣṭṛsuto viśvakarmā tu satvaram || 45 ||
[Analyze grammar]

prāsādaṃ narasiṃhasya paścimānanamuttamam |
caturthe divase śīghraṃ pūrṇaṃ cakāra śobhanam || 46 ||
[Analyze grammar]

tataḥ prabhāte vimale nāradaḥ suramaṇḍalaiḥ |
devībhiḥ saha nṛtyaiśca vāditrairjayaghoṣaṇaiḥ || 47 ||
[Analyze grammar]

suśobhitāṃ vimānasthāṃ maṇiratnādyalaṃkṛtām |
mālāsugandhaliptāṃ ca tejaḥparidhiśobhitām || 48 ||
[Analyze grammar]

ramyāṃ pratiṣṭhitaprāṇāṃ devībhirabhivāritām |
ādāya narasiṃhasya pratyarcāṃ pratyupasthitaḥ || 49 ||
[Analyze grammar]

rājādyāstaṃ praṇipatya sthāpayāmāsa mandire |
dharāramābhyāṃ sahitāmindradyumno'tituṣṭuve || 50 ||
[Analyze grammar]

hayamedhasahasrānte yathā tvāṃ carmacakṣuṣā |
divyarūpaṃ prapaśyāmi tathā'nukrośaya prabho || 51 ||
[Analyze grammar]

yathā cejyasahasraṃ me nirvighnaṃ tatsamāpyate |
yajñeśa tvatprasādānme tathā sānnidhyamastu te || 52 ||
[Analyze grammar]

iti stutvā virarāmā''rārtrikaṃ pracakāra saḥ |
jyeṣṭhaśukladvādaśī yā svātīnakṣatrasaṃyutā || 53 ||
[Analyze grammar]

tasyāṃ pratiṣṭhitaḥ kṣetre divyasiṃho maharṣiṇā |
pūjayitvā vājimedhasahasraphalamāpnuyāt || 54 ||
[Analyze grammar]

pañcāmṛtairvā kṣīreṇa nārīkelarasena vā |
sapāyasairupacārairjapāpuṣpaiḥ prapūjayet || 55 ||
[Analyze grammar]

sarvopacāraiḥ santuṣya nṛsiṃhadhāma cāpnuyāt |
vaiśākhasya caturdaśyāṃ śanerdine svātyṛkṣake || 56 ||
[Analyze grammar]

ādyāvatāro nṛhareḥ sandhyāyāṃ taṃ prapūjayet |
atha yajñe samāyātāḥ surāḥ ṛṣayo vaiṣṇavāḥ || 57 ||
[Analyze grammar]

pitaro vedayajñādikuśalā bhūsurāstathā |
trailokye ye ca rājānaḥ siddhā vidyādharādayaḥ || 58 ||
[Analyze grammar]

kinnarā devagāndharvāścāraṇā vaiṣṇavāśca ye |
samāyātā maṇḍapaśca yojanadvayabhūtale || 59 ||
[Analyze grammar]

kṛtaśca vedikā krośe kuṇḍo madhye viśālakaḥ |
kṛtaḥ krośadvaye viprā yajñīyāstatra saṃsthitāḥ || 60 ||
[Analyze grammar]

madhye nṛpāṇāṃ devānāmṛṣīṇāṃ ca śacīpatim |
purodhasā samaṃ pūrvamarcayāmāsa ṛddhibhiḥ || 61 ||
[Analyze grammar]

tataḥ siddhān devamunīndevān rājñaśca vaiṣṇavān |
viprādīn pūjayāmāsa prāha yāntu prasannatām || 62 ||
[Analyze grammar]

mahendra cānujānīhi prayakṣye yajñapūruṣam |
hayamedhasahasreṇa yāvattatpūrṇatāṃ vrajet || 63 ||
[Analyze grammar]

tāvattvaṃ tridaśaiḥ sārdhaṃ sadomadhyagato vasa |
nīlamādhavaprāptyarthaṃ yajāmi nendratā''ptaye || 64 ||
[Analyze grammar]

punaḥ prakāśite kṛṣṇe śreyo vo'pi bhaviṣyati |
śrutvā devāstadā prāhurvayaṃ sānumatāstava || 65 ||
[Analyze grammar]

sukhaṃ yajasva rājendra vaikuṇṭhaṃ bhaktavatsalam |
vayaṃ tāvannararūpā bhajiṣyāmo'tra vai harim || 66 ||
[Analyze grammar]

atha yajñasamārambhe bhagavantamapūjayat |
pitṝn viprān varayitvā sapatnīka upasthitaḥ || 67 ||
[Analyze grammar]

svastivācyaṃ dvijān śuddhān puṇyāhaṃ vṛddhikarma ca |
nirvartya varayāmāsa ṛtvijaste'pi taṃ nṛpam || 68 ||
[Analyze grammar]

sapatnīkaṃ dīkṣayitvā vedyāmāhavanīyakam |
prajvalantaṃ praṇīyā'tha mumoca prokṣitaṃ hayam || 69 ||
[Analyze grammar]

tataḥ sa dīkṣito rājā vāgyato rauravīṃ tvacam |
adhiṣṭhāya sadaḥsthaśca bhuktyarthaṃ sandideśa ha || 70 ||
[Analyze grammar]

sarvān sarvavidhānyeva bhojyāni samadāpayat |
caturdaśasu lokeṣu yāni bhojyāni santi ca || 71 ||
[Analyze grammar]

yajñārhāṇi vicitrāṇi sātvikāni hyadāpayat |
kāmagāvaḥ kalpavṛkṣāścintāmaṇayaḥ sarvaśaḥ || 72 ||
[Analyze grammar]

kalpalatāḥ siddhyaśca yatheṣṭaṃ racayanti tat |
lakṣmīḥ svayaṃ sthitā tatra sarvasmṛddhisubhogadā || 73 ||
[Analyze grammar]

na nyūnaṃ cābhilaṣitaṃ tadyajñe cā'bhavattadā |
caturdaśanivāsānāṃ vaibhavāḥ sadṛśāstadā || 74 ||
[Analyze grammar]

vairājānāṃ yathā tadvad āsan svāmipratāpataḥ |
yatrakriyāstathā mantrā viṣayaśca kramāḥ svarāḥ || 75 ||
[Analyze grammar]

yathārthā eva tatrā''san na vai karmopaghātakam |
evaṃ pravartate yajño viratau tu hareḥ kathāḥ || 76 ||
[Analyze grammar]

pravartante brahmavidyāḥ sadbhiḥ satībhirīḍitāḥ |
lakṣmīnārāyaṇasaṃhitāyāḥ kathā prajāyate || 77 ||
[Analyze grammar]

agnimukhāḥ surāstṛptā nā'smarantā'marāvatīm |
pātālavāsinaḥ sarve tṛptāstadbhojanaiḥ sadā || 78 ||
[Analyze grammar]

sarve cetanamūrtāśca tattadbhojanapānakaiḥ |
yathā tṛptāḥ punargantuṃ gehaṃ necchāṃ vyadhurnijam || 79 ||
[Analyze grammar]

itthaṃ pravartito yajñaścendradyumnasya bhūbhṛtaḥ |
trailokyatṛptidaḥ kṣetre hyapūrvaḥ puruṣottame || 80 ||
[Analyze grammar]

jagadīśaprasādāya pitāmahanideśataḥ |
ekonaṃ kramaśaḥ saṃsthā avāpa pṛthivīpatiḥ || 81 ||
[Analyze grammar]

sahasraṃ hayamedhasya nṛpatirdivyatāṃ vrajet |
somābhiṣekataḥ pūrvaṃ saptamī yā ca rātrikā || 82 ||
[Analyze grammar]

tasyāsturīyaprahare svapne rājā dadarśa ha |
pratyakṣaṃ śvatadvīpaṃ ca kṣīrasāgaramadhyagam || 83 ||
[Analyze grammar]

tatra sanmaṇḍape divye varasiṃhāsanasthitam |
dadṛśe śaṃkhacakrādidharaṃ śrīparameśvaram || 84 ||
[Analyze grammar]

meghavarṇaṃ vanamālādharaṃ lāvaṇyaśobhitam |
saundaryaśrīniketaṃ ca sarvadivyavibhūṣaṇam || 85 ||
[Analyze grammar]

dakṣapārśve sthitaṃ śeṣamanantaṃ śvetavarṇakam |
phaṇāsahasrakaiśchatrīkṛtā yena vitānikā || 86 ||
[Analyze grammar]

sakuṇḍalaṃ nīlavastraṃ halādiyukcaturbhujam |
hārakeyūravalayamudrikābhiralaṃkṛtam || 87 ||
[Analyze grammar]

dakṣapārśvasthitāṃ bhadrāṃ lakṣmīṃ dadarśa vai tadā |
varā'bhayā'bjahastāṃ ca kuṃkumābhāṃ sulocanām || 88 ||
[Analyze grammar]

trailokyayuvatīvṛndadṛṣṭāntādbhutavigrahām |
padmāsanāṃ lāvaṇyādiguṇāḍhyāṃ suvibhūṣitām || 89 ||
[Analyze grammar]

pitāmahaṃ ca dadṛśe purato'sya kṛtāñjalim |
vāmapārśvasthitaṃ cakraṃ nānāmaṇivibhūṣitam || 90 ||
[Analyze grammar]

sanakādyairmunīndraiśca stūyamānaṃ vilokya saḥ |
svapnād bahiḥ samāgatya namaścakāra vai muhuḥ || 91 ||
[Analyze grammar]

mene sahasraṃ saphalaṃ yajñānāṃ svakṛtārthatām |
śaśaṃsa nāradasyā'gre yathā svapno'nvabhūyata || 92 ||
[Analyze grammar]

tatphalaṃ nāradaḥ prāha daśāhe haridarśanam |
pratyakṣaṃ syāt tato yajñaṃ pūrṇaṃ kuru yathārthataḥ || 93 ||
[Analyze grammar]

tataḥ pravavṛte sutyā nṛpatervājimedhikā |
dīyante sarvadānāni sutyā'bhūt kalpavallikā || 94 ||
[Analyze grammar]

tanmadhye'vabhṛthe snātuṃ kṛto yatra hrado mahān |
dakṣiṇe taṭabhūdeśe bilveśvarasamīpataḥ || 95 ||
[Analyze grammar]

niyuktāḥ sevakāstatra dṛṣṭvā vaṭaṃ sasaṃbhramāḥ |
nyavedayanta nṛpatiṃ dṛṣṭo vṛkṣastaṭe mahān || 96 ||
[Analyze grammar]

sāmudre ca jale mūlaṃ śākhāḥ snānagṛhā'bhigāḥ |
śaṃkhacakrāṃkitaḥ so'sti sarvatra sūryasannibhaḥ || 97 ||
[Analyze grammar]

sugandho devabhūvṛkṣo vipṇurvyājena cāgataḥ |
nāradaḥ prahasan prāha pūrṇāhutiḥ prajāyatām || 98 ||
[Analyze grammar]

svapne viṣṇustvayā dṛṣṭo dṛṣṭo vaṭastathā'nugaiḥ |
samāpyā'vabhṛthaṃ snānaṃ kṛtvotsavaṃ taṭe tathā || 99 ||
[Analyze grammar]

mahāvedyāṃ sthāpayā'tra yajñeśaṃ tarurūpiṇam |
vicāryetthaṃ yayatuśca drumaṃ bhūpatināradau || 100 ||
[Analyze grammar]

dṛṣṭvā vṛkṣaṃ catuḥśākhaṃ caturbhujaṃ jalād bahiḥ |
ākarṣayitvā manujaiḥ pūjayāmāsatuśca tau || 101 ||
[Analyze grammar]

gītavāditranirghoṣairvedamantrādibhiḥ saha |
sraggandhā'laṃkṛtaṃ vṛkṣaṃ mahāvedīṃ vininyatuḥ || 102 ||
[Analyze grammar]

sahasrairupacāraiśca vedyāṃ pupūja bhūpatiḥ |
kena mūrtiḥ kathaṃ kāryetyuvāca nāradaṃ nṛpaḥ || 103 ||
[Analyze grammar]

tāvadākāśavāṇī cā'bhavattatra śubhāvahā |
pracchādyatāṃ mahāvedī taruyuktā śubhā'mbaraiḥ || 104 ||
[Analyze grammar]

pañcadaśadinānyeva svayaṃ mūtirbhaviṣyati |
nārāyaṇaḥ svayaṃ tatra vṛddhavardhakirūpadhṛk || 105 ||
[Analyze grammar]

upasthitaḥ sa vai vṛddhaḥ śastrapāṇiḥ kalānvitaḥ |
enamantaḥpraviśyaiva dvāraṃ badhnantu yatnataḥ || 106 ||
[Analyze grammar]

bahirvādyāni kurvantu yāvattu ghaṭanā bhavet |
śruto hi ghaṭanāśabdo bādhiryā'ndhatvadāyakaḥ || 107 ||
[Analyze grammar]

santānanāśakaścāpi rāṣṭrasya nāśako'pi ca |
nā'ntaḥpraveśanaṃ kuryānna paśyecca kadācana || 108 ||
[Analyze grammar]

niyuktadanyaḥ paśyecced rājño rāṣṭrasya caiva ha |
draṣṭuścāpi mahābhītirandhatā cakṣuṣordvayoḥ || 109 ||
[Analyze grammar]

tasmānnā'vekṣaṇaṃ kāryaṃ yāvatpratimanirmitiḥ |
nirvyūḍhastu svayaṃ devaḥ kṛtyānte saṃvadiṣyati || 110 ||
[Analyze grammar]

varddhakirghaṭayiṣyāmītyuktvā cāntardadhe tadā |
vedyāṃ nārāyaṇaḥ kāṣṭhe vastrā'dho na vyadṛśyata || 111 ||
[Analyze grammar]

vedīṃ rājā bandhanaiśca rakṣayāmāsa sarvaśaḥ |
yaduvāca girāṃ devī tadvatparicacāra ha || 112 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne bilveśakapoteśakathā rājño'paśakunāni divyanṛsiṃhādidarśanam kapoteśasthalyāṃ yajñamaṇḍapādikaraṇam avabhṛthā'nte vyomavāṇyā kathitavaṭavṛkṣasya vedyāmācchādanamityādinirūpaṇanāmā ṣaḍaśītyadhikapañcaśatatamo'dhyāyaḥ || 586 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 586

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: