Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 584 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ mama purātanīṃ yathodbhavām |
pūrve kṛte babhūvā'sāvindradyumno mahānṛpaḥ || 1 ||
[Analyze grammar]

mārkaṇḍeyo na jānāti taṃ kālaṃ yatra cāsa saḥ |
na bakarṣirna gṛdhrarṣirna cendrādyā vidurhi tam || 2 ||
[Analyze grammar]

kintu kūrmo mānasastho jānāti taṃ purātanam |
lomaśo'pi vijānāti cendradyumnaṃ purābhavam || 3 ||
[Analyze grammar]

sraṣṭuḥ sa pañcamo vaṃśo vaiṣṇavāścā''sa bhūtale |
adhyātmavidbhāgavataḥ sarveṣu brahmadarśanaḥ || 4 ||
[Analyze grammar]

sarvavidyaḥ suśīlaśca yaṣṭā brahmaṇya ityapi |
rājasūyaṃ vājimedhasahasrakamiyāja saḥ || 5 ||
[Analyze grammar]

mahākālavane'vantīrājadhānīsthito'bhavat |
manovākkarmabhiḥ kṛṣṇasvāmibhaktiṃ cakāra saḥ || 6 ||
[Analyze grammar]

kuṃkumavāpikātīrthasthitaḥ śrībhagavān svayam |
śrīsvāmiśrīkṛṣṇanārāyaṇaḥ sākṣānnṛpasya tu || 7 ||
[Analyze grammar]

pūjāvasaramāsādya gatvā gṛhṇāti pūjanam |
naivedyaṃ samprabhuktvā ca nṛpaṃ bodhayati svayam || 8 ||
[Analyze grammar]

yāhi rājanmama kṣetraṃ puruṣottamasaṃjñakam |
tatra kāraya me saudhaṃ prāsādaṃ raivatopamam || 9 ||
[Analyze grammar]

ityuktaḥ sa ca bhūpo'pi omityāha narāyaṇam |
haristasyā'rpitāṃ pūjāṃ prāpyā'dṛśyo bhavatyapi || 158410 ||
[Analyze grammar]

atha rājñā sabhāyāṃ svapurohito niveditaḥ |
yatra sākṣājjagannāthaḥ kṣetraṃ didṛkṣurasmi tat || 11 ||
[Analyze grammar]

vimānena ca yāsyāmo vidvadbhiḥ kavibhiḥ saha |
daivajñaiḥ śrotriyaiḥ sārdhaṃ dāsadāsyādibhistathā || 12 ||
[Analyze grammar]

ityabhideśamādāya purohitasya pārśvagaḥ |
tairthiko brāhmaṇastatra rājānaṃ pratyabhāṣata || 13 ||
[Analyze grammar]

yo'bhūt patnīvratākhyo vai nāmnā brahmāṇḍagocaraḥ |
sa prāha rājan jānāmi paśyāmi karagaṃ yathā || 14 ||
[Analyze grammar]

kṣetra tadvai jagannāthāśrayamoḍhrapradeśake |
utkale nīlaśailasyābhito dakṣiṇasāgare || 15 ||
[Analyze grammar]

jale sthale ca tatkṣetraṃ nāmnā śrīpuruṣottamam |
yatrāste kalpakavaṭo yatra rauhiṇakuṇḍakam || 16 ||
[Analyze grammar]

tatrāste prāgdiśi harernīlendramaṇinirmitā |
tanuḥ kṛṣṇasya divyā sā sārūpyamuktidāyinī || 17 ||
[Analyze grammar]

paścime śabarāṇāṃ vai grāmaḥ śabaradīpakaḥ |
vartate tasya mārgo'pi yena viṣṇvālayaṃ vrajet || 18 ||
[Analyze grammar]

tatra nīlamaṇimūrtiḥ kṛṣṇanārāyaṇo'sti vai |
tatroṣitaṃ mayā rājan varṣaṃ śrīpuruṣottame || 19 ||
[Analyze grammar]

tuṣṭyarthaṃ devadevasya vratinā divyacakṣuṣā |
dṛṣṭvā devāśca munayaḥ pratirātraṃ samāgatāḥ || 158420 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya darśanāya ye |
mahimaiṣa na kutrāpi purā dṛṣṭo mayā nṛpa || 21 ||
[Analyze grammar]

saṃhitānāṃ kathāstatra śrutā kalpāntarārthagāḥ |
tatsthānaṃ darśanārhaṃ vai vidyate nṛpasattama || 22 ||
[Analyze grammar]

yathā vai raivatībhūmistathā nīlagiristhalam |
kṣetradvayaṃ purā paścānna bhūtaṃ na bhaviṣyati || 23 ||
[Analyze grammar]

tvaṃ yasmād viṣṇubhakto'si tadgatvā śrīdharaṃ bhaja |
evamuktvā sa vai vipraścāntardhānaṃ jagāma ha || 24 ||
[Analyze grammar]

avāpya vismayaṃ rājā purohitamuvāca yat |
amānuṣamidaṃ vākyaṃ śrutvedānīṃ purohitaḥ || 25 ||
[Analyze grammar]

buddhistvarayate tatra gantuṃ yatra jagatprabhuḥ |
mama dharmārthakāmāśca tvadāyattāḥ purohita || 26 ||
[Analyze grammar]

idānīṃ tvaṃ puro yāhi mameṣṭaṃ sādhitaṃ bhavet |
śrutvā bāḍhaṃ vipra āha rājan drakṣyasi keśavam || 27 ||
[Analyze grammar]

yayā tvaṃ tattathā cāhaṃ kariṣyāmi tavārthakam |
tatra vayaṃ tataḥ sarve vatsyāmaḥ puruṣottame || 28 ||
[Analyze grammar]

sāphalyaṃ kimato loke paraṃ yaddharidarśanam |
tatra kṣetre bhagavataḥ sannidhiṃ rocate mama || 29 ||
[Analyze grammar]

prathamaṃ me'nujo yātu taddeśaṃ cārasaṃyutaḥ |
vidyāpatirjagannāthaṃ nīlādriṃ ca vaṭaṃ tathā || 158430 ||
[Analyze grammar]

bhūpradeśaṃ prasamīkṣya pramīya ca vasundharām |
samāyātu vijānan tatkṣetraṃ nārāyaṇāśrayam || 31 ||
[Analyze grammar]

śrutvaivaṃ cendrako rājā tathāstviti dideśa tam |
purohito'pyanujaṃ svaṃ kathayāmāsa tattathā || 32 ||
[Analyze grammar]

prasthāpayāmāsa taṃ ca kṛtasvastyayanaṃ dvijaiḥ |
vimāne puṣpake sthitvā provāca sahayāyinaḥ || 33 ||
[Analyze grammar]

aho naḥ saphalaṃ janma sukalyā śarvarī ca naḥ |
drakṣyāmo yadbhagavato mukhapadmaṃ pramokṣadam || 34 ||
[Analyze grammar]

yaṃ paśyanti hṛdi nityaṃ yoginaḥ pārameśvarāḥ |
taṃ nīlācalavāsaṃ śrīpatiṃ drakṣyāma eva ca || 35 ||
[Analyze grammar]

adṛśyaṃ saṃvilokyaiva tariṣyāmo bhavāmbudhim |
yatsmṛtiḥ pādarajakī drakṣyāmastaṃ janāyanam || 36 ||
[Analyze grammar]

sarūpamuktidaṃ nāthaṃ kariṣyāmo dṛśāṃcaram |
adyā'ho prākpuṇyapuñja utthito bhagavatpradaḥ || 37 ||
[Analyze grammar]

vayaṃ sarve carmadṛbhirlokayiṣyāmahe harim |
itthaṃ vadan yayau vyomnā dinārdhe puruṣottamam || 38 ||
[Analyze grammar]

oḍhradeśaṃ samudraṃ ca vaṭaṃ ca nīlaparvatam |
śaṃkhacakragadāpadmadhāriṇo dadṛśe janān || 39 ||
[Analyze grammar]

atyadbhutāṃ suvasatiṃ sākṣāttanubhṛto hareḥ |
atha nīlādrinikaṭe sthale divye'tiśobhite || 158440 ||
[Analyze grammar]

vimānaṃ svaṃ kṣitau tatrā'vatārayat samasthale |
upatyakāyāmārūḍho mukundālokanotsukaḥ || 41 ||
[Analyze grammar]

tatra śuśrāva bhagavadbhaktyālāpān girau muhuḥ |
abhiyātaśca vai tatra dadarśa śabarālayān || 46 ||
[Analyze grammar]

śabaradīpakaṃ cāpi viṣṇubhaktāṃśca cihnitān |
dṛṣṭvā praṇamya śirasā tasthau yāvat savidyakaḥ || 43 ||
[Analyze grammar]

tāvad viśvāvasurnāma śabaraḥ parameśvaram |
pūjayitvā samāyātastaṃ papraccha savidyakaḥ || 44 ||
[Analyze grammar]

atrāste bhagavān viṣṇurjagannātho mahāprabhuḥ |
tadarthaṃ cāgato dūrād darśanaṃ kārayātra me || 45 ||
[Analyze grammar]

indradyumnasya nṛpateravantīpuravāsinaḥ |
purohitā'nujaścā'haṃ vidyāpatyabhidhānakaḥ || 46 ||
[Analyze grammar]

preṣitastena rājñā'tra jijñāsunā yiyāsunā |
hariṃ didṛkṣuṇā mārgaṃ draṣṭuṃ prāṅanīlamādhavāt || 47 ||
[Analyze grammar]

dṛṣṭvā sarvāṃ narapatervārtāṃ neṣyāmi so'pyaham |
nirāhāro dhruvaṃ sādho tanmāṃ kṛṣṇaṃ pradarśaya || 48 ||
[Analyze grammar]

śrutvaivaṃ śabaraḥ so'pi prāk śrutāṃ saṃhitākathām |
sasmāra tatra yadrājā cendradyumno hi vaiṣṇavaḥ || 49 ||
[Analyze grammar]

samāgatyā'tra deveśaṃ caturdhā sthāpayiṣyati |
vājimedhasahasraṃ ca bhūmāvatra kariṣyati || 158450 ||
[Analyze grammar]

pṛthivyantargate līne mādhave nīlamādhave |
punā rājā tamāgatya dāravaṃ sthāpayiṣyati || 51 ||
[Analyze grammar]

so'yaṃ kālaḥ samāyāto gāthā satyā bhaved yadi |
nīlamaṇimayo nāthaścādṛśyatāṃ gamiṣyati || 52 ||
[Analyze grammar]

antardhānaṃ bhagavataḥ sannidhāne upasthitam |
tadenaṃ darśayāmyeva nīlendramaṇimacyutam || 53 ||
[Analyze grammar]

iti vicārya śabaro brāhmaṇaṃ prāha hṛdgatam |
asmābhiḥ śrīlakṣmīnārāyaṇasaṃhitā saṃśrutā || 54 ||
[Analyze grammar]

tatrodantaḥ samāyātaścendradyamno mahīpatiḥ |
jagannāthe mahākṣetre vāsaṃ naijaṃ kariṣyati || 55 ||
[Analyze grammar]

nīlapāṣāṇamūrteste darśanaṃ vipra jāyate |
bhāgyavāṃstvaṃ tataścendradyumnasyā'pekṣayā'tra vai || 56 ||
[Analyze grammar]

rājñastvasya nīlamaṇiprabhorna darśanaṃ bhavet |
cakṣurbhyāṃ paśya taṃ nīlamādhavaṃ nīlaśailagam || 57 ||
[Analyze grammar]

nīlamaṇivapuṣaṃ tamehi yāmo hyadhityakām |
ityuktvā taṃ kare dhṛtvā gahanena ca vartmanā || 58 ||
[Analyze grammar]

uparyuparyupāruhya śilākaṇṭakaśālini |
ekaikanaragamye ca durgame nirjane sthale || 59 ||
[Analyze grammar]

vṛkṣacchāyātamaḥprāye samānīya sa śābaraḥ |
darśayāmāsa rauhiṇaṃ kuṇḍaṃ tīrthaṃ supāvanam || 158460 ||
[Analyze grammar]

tasyā'tra pūrvabhāge'sau kalpachāyāvaṭo mahān |
etayorantare brahmannikuṃjābhyantare sthitam || 61 ||
[Analyze grammar]

paśya kṛṣṇaṃ jagannāthaṃ sākṣācchrīpuruṣottamam |
ityevaṃ darśayāmāsa nīlapāṣāṇakaṃ harim || 62 ||
[Analyze grammar]

sa tu viprastatra kuṇḍe snātvā sarvātmanā harim |
praṇamya dūrataścaikamanāstuṣṭāva cāntare || 63 ||
[Analyze grammar]

akṣarātītabhagavattakṛṣṇanārāyaṇaprabho |
mukteśajīvahṛdayaparātpara namo'stu te || 64 ||
[Analyze grammar]

sarvakarmasamārādhyayogasādhya namo'stu te |
premapāśaviṣayātmaṃstīrthātmaṃste namonamaḥ || 65 ||
[Analyze grammar]

namastejaḥsvarūpāya pāvanāya namonamaḥ |
hutāśanāya devāya hṛcchrayāya ca te namaḥ || 66 ||
[Analyze grammar]

mantrasthāya jīvanāya nirvāṇāya ca te namaḥ |
sarvānandapradātre te brahmeśāya namonamaḥ || 67 ||
[Analyze grammar]

māyine tattvine mūrtimate viśvāsasākṣiṇe |
jiṣṇave bahuśirase kamaleśāya te namaḥ || 68 ||
[Analyze grammar]

māmuddhara kṛpāsindho trāhi vāsanayā'nvitam |
indradyumnanṛpasyāpi kuru saṃkalpapūraṇam || 69 ||
[Analyze grammar]

iti vidyāpatiḥ stutvā omityevaṃ jajāpa ha |
tataḥ sa śabaraḥ prāha kṛtārthastvaṃ tu sāmpratam || 158470 ||
[Analyze grammar]

gṛhaṃ yāvaḥ kṣudhito'si vāso'raṇyena cocitaḥ |
hiṃsrāṇāṃ pādacāro'yaṃ pradeśo'sti bhayapradaḥ || 71 ||
[Analyze grammar]

ityuktvā śabaro naijaṃ gṛhaṃ nināya bhūsuram |
mārge'pi viṣame nā'sya śramo yat kṛṣṇadarśanam || 72 ||
[Analyze grammar]

śabaro bhojyapānādyairatiyiṃ samapūjayat |
uvāca kaccit tṛpto'si śābarairvastubhirdvija || 73 ||
[Analyze grammar]

tava pratoṣaṇādindradyumnastuṣṭo bhaviṣyati |
vipraḥ prāhā''ścaryametat tvadgṛhe divyavaibhavāḥ || 74 ||
[Analyze grammar]

rājyātivartinaścaite kuta ete vadātra mām |
śabaraḥ prāha devādyā nityamāyānti vai hareḥ || 75 ||
[Analyze grammar]

divyopacārānādāya pūjanāya jagatpateḥ |
stutvā samarcyā'rpayitvā nartayitvā prayānti ca || 76 ||
[Analyze grammar]

tānīmāni hi divyāni sarvopakaraṇāni vai |
tairvayaṃ kṣīṇarogāśca nivasāmo'rbudāyuṣaḥ || 77 ||
[Analyze grammar]

viṣṇuprasādabhogena pāpakṣayaṃ ca divyatām |
śrutvā''ścaryaparo vipraḥ kṛtārthaṃ svamamanyata || 78 ||
[Analyze grammar]

aho tvatraiva vastavyaṃ bhagavaccharaṇe sadā |
yādṛśo vipṇubhakto'yaṃ mayā bhāvyaṃ tathaiva ca || 79 ||
[Analyze grammar]

kiṃ gatvā svagṛhe me'sti vicāryetthaṃ jagāda tam |
kṛṣṇadāsye mayā vṛttyaṃ mayi te cedanugrahaḥ || 158480 ||
[Analyze grammar]

kimanyasevayā loke vidhāsye svāmisevanam |
yadi puṇyaṃ bhavetpaurvaṃ labhate svāmisevanam || 81 ||
[Analyze grammar]

sādhu mitra tvayā sārdhaṃ puṇyānme saṃgamo'sti yat |
sādhusaṃgena saṃsāraṃ tariṣye dustaraṃ viṣam || 82 ||
[Analyze grammar]

sārātsārataraṃ puṇyaṃ vaiṣṇavena sahāsanam |
śabarastu tadā prāha tathāstviti paraṃ śṛṇu || 83 ||
[Analyze grammar]

indradyumnaṃ samādāya vāsaṃ cātra kuru dvija |
nīlaśailakṛtā mūrtistāvatā layameṣyati || 84 ||
[Analyze grammar]

imāṃ prācīnamūrtiṃ ca naiva drakṣyati bhūpatiḥ |
hariracirādbālukāsvantardhānaṃ gamiṣyati || 85 ||
[Analyze grammar]

sa cāgatya nṛpo'dṛṣṭvā śrīpatiṃ puruṣottamam |
prāyopaveśanasthaśca svapne drakṣyati mādhavam || 86 ||
[Analyze grammar]

haryādeśād dārumayaṃ harermūrticatuṣṭayam |
vedhodvārā pratiṣṭhāpya pūjayiṣyati bhaktitaḥ || 87 ||
[Analyze grammar]

kārayiṣyati devasya prāsādaṃ gaganocchrayam |
āvayoḥ sthāsyati vaṃśo yāvanmūrtistu dāravī || 88 ||
[Analyze grammar]

nīlendrāśmamayaṃ smṛtvā snātvā sindhau tataḥ param |
indradyumnaṃ prayāhi tvaṃ samānayā'tra taṃ nṛpam || 89 ||
[Analyze grammar]

ityukto brāhmaṇaḥ snātvā natvā vimānamāsthitaḥ |
sāyaṃ jagāma cāvantīṃ nṛpaṃ dṛṣṭamavarṇayat || 158490 ||
[Analyze grammar]

jagannāthe tadā kṣetre vāyuścaṇḍagatirvavau |
sāyāhne'rcanavelāyāmabhitaḥ svarṇavālukāḥ || 91 ||
[Analyze grammar]

uḍḍīyante sma pavanāt tābhiśchannaḥ sa mādhavaḥ |
rauhiṇakuṇḍaśchanno'pi vālukāparvato'bhavat || 92 ||
[Analyze grammar]

devādyā vālukārāśiṃ dadṛśuste na mādhavam |
rauhiṇaṃ ca tathā kuṇḍaṃ na dadṛśuḥ kṣaṇāntare || 93 ||
[Analyze grammar]

sarve te prārthayāmāsuḥ svāparādhakṣamāṃ prati |
kathaṃ naḥ sevakāṃstyaktvā yugapannahi dṛśyase || 94 ||
[Analyze grammar]

yeṣāmarthe'tra dhṛtavān mūrtirūpaṃ kalevaram |
tānanāthān parityajya kathaṃ pṛthvyāṃ tirohitaḥ || 95 ||
[Analyze grammar]

na prāsādo na ca sthānaṃ na mārgo na bhavānapi |
na kuṇḍaṃ dṛśyate cātra kathaṃ kopastavedṛśaḥ || 96 ||
[Analyze grammar]

asmāṃścāpyatra pralaye vikarṣaya tvayā saha |
surāṇāṃ śocatāmevaṃ vyomavāṇī babhūva ha || 97 ||
[Analyze grammar]

bho surā mā praśocantu madicchā vilaye dhruvā |
tato me darśanaṃ līnaṃ parivartanamiṣyate || 98 ||
[Analyze grammar]

brahmā vadiṣyati sarvamavatārāntaraṃ mama |
śrutvā devā yayuḥ svargaṃ śabarāḥ śokamāpnuvan || 99 ||
[Analyze grammar]

nīlādrirvālukāvyāpto babhūva dṛśyate'bhitaḥ |
nīlamādhavavāñccheyaṃ yatastiro'bhavat svayam || 1584100 ||
[Analyze grammar]

amanyanta ca śabarā atha vidyāpatirdvijaḥ |
vimānenā'vantikāyāmindradyumnālayaṃ yayau || 101 ||
[Analyze grammar]

nirmālyamālāṃ nīlākhyamādhavasya dadau nṛpe |
rājā tutoṣa nirmālyamālāṃ śirasi dhārayan || 102 ||
[Analyze grammar]

mālātmakaṃ prapaśyāmi nīlamādhavamatra vai |
namāmi mālikāṃ divyāṃ bhaktamānasapūraṇīm || 103 ||
[Analyze grammar]

ityuktvā viprahastena mālāṃ kaṇṭhe hyadhārayat |
mālātmikāṃ śriyaṃ rājā tuṣṭāva pārameśvarīm || 104 ||
[Analyze grammar]

naya māṃ tvaṃ mahālakṣmi yatrāste bhagavān patiḥ |
ityuktvā nyaṣīdadrājā samāje'vantivāsinām || 105 ||
[Analyze grammar]

vipraḥ pṛṣṭo'tha vṛttāntaṃ puruṣottamakṣetrajam |
saprakāśaṃ hi sadasi varṇayāmāsa vistarāt || 106 ||
[Analyze grammar]

bhilladvīpā'valokaṃ ca samudrasnānamityapi |
nīlādrirohaṇaṃ nīlamādhavasyā'bhidarśanam || 107 ||
[Analyze grammar]

susnānaṃ rauhiṇe kuṇḍe divyavaṭasya darśanam |
śabarāṇāmāvasathān varṇayāmāsa sarvaśaḥ || 108 ||
[Analyze grammar]

nīlendramaṇimūrteśca varṇanaṃ ca yathātatham |
nīlendramaṇipāṣāṇamayī mūrtiḥ purātanī || 109 ||
[Analyze grammar]

āraseyī cākacakyamayī prapūjitā suraiḥ |
mālā tasyai cārpiteyaṃ surairmlāyati yā na hi || 1584110 ||
[Analyze grammar]

ricyate na ca gandhena seyaṃ tvatkaṇṭhagā nṛpa |
tatratyaṃ te varṇayiṣye pūjanādi pradivyakam || 111 ||
[Analyze grammar]

bhuktirmuktiśca vai rājan dve tatra yugapatsthite |
na jarārogaśokādiduḥkhaṃ tatra hi vidyate || 112 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne indradyumnasya sākṣācchrīpuruṣottamadarśanaṃ purohitabhrāturvidyāpaterjagannāthakṣetre preṣaṇam āgatya yathāvilokanatadvarṇanam jhanjhāvātena vālukāsu nīlamādhavalayaścetyādinirūpaṇanāmā caturaśītyadhikapañcaśatatamo'dhyāyaḥ || 584 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 584

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: