Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 542 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mahāpuṇyaṃ vṛttāntaṃ prāgbhavaṃ śubham |
śravaṇātpāpahaṃ yacca dhāraṇānmokṣadaṃ param || 1 ||
[Analyze grammar]

ahaṃ tuṣyāmi bhāvena śraddhayā sevayā tathā |
dāsyena premavṛttyā ca bhakteṣṭakṛd bhavāmi hi || 2 ||
[Analyze grammar]

bhāvasādhyo'smyahaṃ devi na vittairna japairaham |
bhaktānāṃ tu madarthaṃ vai kāyakleśo bhavet kvacita || 3 ||
[Analyze grammar]

karmaṇā manasā vācā maccitto yo jano bhavet |
ahiṃsāṃ satyamasteyaṃ brahmacaryaṃ samācaret || 4 ||
[Analyze grammar]

ekabhaktaṃ tathā naktamupavāsādika caret |
mama saṃkīrtanaṃ sādhusmaraṇaṃ cā'pyanindanam || 5 ||
[Analyze grammar]

bhajanaṃ ca prakuryādvai mama pratuṣṭaye rame |
purā''sīd brahmaṇaḥ putra āruṇirnāma nāmataḥ || 6 ||
[Analyze grammar]

so'raṇyamagamat kiñcittapo'rthaṃ dvijasattamaḥ |
tapastepe dāruṇaṃ cāpyupavāsaparāyaṇaḥ || 7 ||
[Analyze grammar]

nāganadyāstaṭe ramye tvāvasathaṃ cakāra saḥ |
snānārthamekadā nadyāṃ yayau snātvā taṭe sthitaḥ || 8 ||
[Analyze grammar]

dadarśa tatra cāyāntaṃ vyādhaṃ dhanuśśarānvitam |
taṃ dvijaṃ hantumāyāt sa vyādho valkalakāṃkṣayā || 9 ||
[Analyze grammar]

ṛṣistu jñātavān divyacakṣuṣā vyādhamānasam |
śuśoca sa hṛdi yadvai vyādho'yaṃ bahupāpakṛt || 10 ||
[Analyze grammar]

mama hatyākṛtaṃ pāpamaho tasyā'dhikaṃ bhavet |
evaṃ vai pāpakartuśca kadoddhāro bhaviṣyati || 11 ||
[Analyze grammar]

tasmād vinā dvijahatyāṃ gṛhṇātu valkalāni saḥ |
iti kṛtvā'rpitānyeva yāvanti valkalāni hi || 12 ||
[Analyze grammar]

dhyāyannārāyaṇaṃ devaṃ tasthau maunaṃ tu bhūsuraḥ |
taṃ dṛṣṭvā suvrataṃ vipraṃ cāntargataharimṛṣim || 13 ||
[Analyze grammar]

dayāluṃ śāntahṛdayaṃ parapāpanivārakam |
vyādhasya mānasaṃ tatra krūratāṃ tu vihāya vai || 14 ||
[Analyze grammar]

sāttvikaṃ dharmayuktaṃ ca vyāvartata kṣaṇāntare |
vyādho vihāya cāpaṃ ca śarāṃśca vākyamabravīt || 15 ||
[Analyze grammar]

hantumicchannahaṃ vipra bhavantamiha cāgataḥ |
idānīṃ darśanātte'tra hiṃsābuddhirgatā mama || 16 ||
[Analyze grammar]

brāhmaṇā bahavo nāryo mayā hatā hi pāpinā |
kāṃ gatiṃ pratipatsyāmi brahmaghno'haṃ dvijottama || 17 ||
[Analyze grammar]

idānīṃ taptumicchāmi tapo'haṃ tvatsamīpataḥ |
upadeśādidānena prasādaṃ kartumarhasi || 18 ||
[Analyze grammar]

evamukto'pyasau vipro nottaraṃ pratyapadyata |
pāpinā tu sahā''lāpe pāpaṃ saṃkramate yataḥ || 19 ||
[Analyze grammar]

anukto'pi sa dharmecchrurvyādhastatraiva tasthivān |
yathā viprastathā vyādhastapastepe taroradhaḥ || 20 ||
[Analyze grammar]

athaikadā nadītīre siṃhaḥ kaścit samāgataḥ |
bubhukṣitaśca taṃ vipraṃ dṛṣṭvā khāditumīśvaram || 21 ||
[Analyze grammar]

vipraṃ yāvat taṭe siṃho jighṛkṣati ca tāvatā |
vyādhena śaraghātaiśca śīghraṃ siṃho vināśitaḥ || 22 ||
[Analyze grammar]

ṛṣiḥ oṃ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
ityuktvā jalamagno'bhūjjalādho niṣasāda ca || 23 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ nāma śrutvā siṃho mamāra ca |
bhūtvā niṣpāpakastasmād divyapumān samutthitaḥ || 24 ||
[Analyze grammar]

śrutamātre jahau prāṇān divyadeho'bhavattataḥ |
uvāca yāmi taddeśaṃ yatra kṛṣṇanarāyaṇaḥ || 25 ||
[Analyze grammar]

tvatprasādād dvijaśreṣṭha vipāpmā mokṣabhāgaham |
śrutvedaṃ ca jalā'ntaḥstho brāhmaṇo bahirāyayau || 26 ||
[Analyze grammar]

papraccha taṃ tadā siṃhapuruṣaṃ ko'si vai vada |
siṃhapumān dvijaṃ prāha prāgāsaṃ vaidiko'pyaham || 27 ||
[Analyze grammar]

dīrghabāhuritikhyāto kriyākāṇḍaparāyaṇaḥ |
sarvaṃ vedmi kratukāryaṃ nānyā'pekṣā ca me tataḥ || 28 ||
[Analyze grammar]

ahaṃ jānāmi vedāṃśca vedmyahaṃ ca śubhāśubham |
brāhmaṇairnaiva me kāryaṃ kiṃ vastu brāhmaṇā iti || 29 ||
[Analyze grammar]

mamaivaṃvādino viprāḥ sarve krodhasamanvitāḥ |
ūcuḥ śāpaṃ durādharṣaṃ krūraḥ siṃho bhaviṣyasi || 30 ||
[Analyze grammar]

jñānaṃ te ca vinaṣṭaṃ syānmātyarthaṃ smaraṇaṃ tava |
mṛtyukāle kṛṣṇanārāyaṇaṃ nāma hi śroṣyasi || 31 ||
[Analyze grammar]

tadā muktirbhavitā te hyāruṇeḥ sannidhau paśo |
tvayā yadṛcchayā bhakṣyaṃ ṣaṣṭhakāle samāgatam || 32 ||
[Analyze grammar]

paśunṛpakṣijātīyaṃ yatte sthāsyati sannidhau |
yadeṣughātaṃ labdhvā tu prāṇaiḥ kaṇṭhagatairbhavān || 33 ||
[Analyze grammar]

śroṣyati śrīkṛṣṇanārāyaṇaṃ brāhmaṇavaktrataḥ |
tadā mokṣagatiste vai bhavitā nātra saṃśayaḥ || 34 ||
[Analyze grammar]

paravaktragataṃ cāpi viṣṇornāma śrutaṃ mayā |
kṛtadoṣo'pi vipro me mokṣadātā babhūva ha || 35 ||
[Analyze grammar]

yasya darśanamātreṇa pratyakṣo'bhavadacyutaḥ |
yaḥ punaḥ svamukhenaiva gṛhṇāti śrīnarāyaṇam || 36 ||
[Analyze grammar]

prāṇaprayāṇasamaye mukto bhavati vai dhruvam |
satyaṃ satyaṃ punaḥ satyamutkṣipya bhujamucyate || 37 ||
[Analyze grammar]

jaṃgamā brāhmaṇā devāstatrasthaḥ puruṣottamaḥ |
brāhmaṇasyā''ruṇeryogād gacchāmi śāśvataṃ padam || 38 ||
[Analyze grammar]

ityuktvā''ruṇimāpūjya yayau brahmākṣaraṃ padam |
āruṇiśca tato vyādhaṃ samuvāca prasannahṛt || 39 ||
[Analyze grammar]

jighṛkṣormṛgarājasya yat tvayā rakṣito'smyaham |
tat putra tuṣṭaste dadmi varaṃ varaya suvrata || 40 ||
[Analyze grammar]

vyādhaḥ prāha varaścāyaṃ yastvaṃ māṃ bhāṣase sa hi |
putratā tava santoṣaḥ kimasmādaparo varaḥ || 41 ||
[Analyze grammar]

ataḥ paraṃ vareṇā'haṃ kiṃ karomi praśādhi mām |
ṛṣiḥ prāha tvayā vyādha prārthito'haṃ tapo'rthinā || 42 ||
[Analyze grammar]

mayā kiñcittadā noktaṃ yataścāsīdaghī bhavān |
idānīṃ tava pāpāni tapasā mama rakṣayā || 43 ||
[Analyze grammar]

tathā me darśanenāpi kṛṣṇanāmaśrutena ca |
naṣṭāni śuddhadeho'si sāmprataṃ nātra saṃśayaḥ || 44 ||
[Analyze grammar]

tapaḥ kuruṣva sādho tvaṃ mokṣamevamavāpsyasi |
vyādhaḥ prāha bhavatoktaḥ kṛṣṇanārāyaṇaḥ prabhuḥ || 45 ||
[Analyze grammar]

sa kathaṃ prāpyate pāparatervai mādṛśairguro |
ṛṣiḥ prāha tamuddiśya sarvaṃ kuryāt samarpaṇam || 46 ||
[Analyze grammar]

saḥ paraṃ tamavāpnoti bhaktyā vratena karmaṇā |
evaṃ jñātvā ca tadbhaktyā sarvaṃ vrataṃ samācara || 47 ||
[Analyze grammar]

na bhakṣayedanaivedyaṃ na vadedanṛtaṃ kvacit |
japaṃ kuryāt sadā tasya dhyānaṃ kuryāddharestathā || 48 ||
[Analyze grammar]

etatte vratamādiṣṭaṃ mayā vyādha tathā kuru |
atraiva tapasā yuktastiṣṭha tvaṃ yāvadicchasi || 49 ||
[Analyze grammar]

evamuktvā muniḥ punaḥ salilā'ntarviveśa ha |
vyādho guruṃ smaraṃstepe tapastvāhāravarjitaḥ || 50 ||
[Analyze grammar]

kṣudhākāle śīrṇaparṇānyabhakṣayat kvacit kvacit |
śanaiḥ śanaistyaktavāṃśca parṇānāṃ bhakṣaṇaṃ tadā || 51 ||
[Analyze grammar]

nirāhārastapastepe smaran gurumatandritaḥ |
evaṃ tapasyatastasya durvāsā abhyagānmuniḥ || 52 ||
[Analyze grammar]

dadarśa śuṣkadehaṃ ca saprāṇaṃ vyādhameva saḥ |
tapastejo'nvitaṃ kṛṣṇanārāyaṇe sthitaṃ hṛdā || 53 ||
[Analyze grammar]

jñātvā ṛṣiṃ sa ca vyādho natvā ca śirasā munim |
uvāca taṃ kṛtārtho'smi bhagavan darśanāt tava || 54 ||
[Analyze grammar]

idānīṃ tvamatithirme prāpto'si daivataṃ mama |
śīrṇaparṇādibhiḥ kṛtvā prīṇayāmi dvijottamam || 55 ||
[Analyze grammar]

durvāsā api taṃ śuddhabhāvapūtaṃ jitendriyam |
jijñāsustattapaḥśraiṣṭhyamidamuccairuvāca ha || 56 ||
[Analyze grammar]

yavagodhūmaśālīnāmannaṃ miṣṭaṃ susaṃskṛtam |
dīyatāṃ me kṣudhārtāya tvāmuddiśyā''gatāya me || 57 ||
[Analyze grammar]

bhaktavyādho'yamityuktaścintāṃ paramikāṃ gataḥ |
kasmādāneyametādṛk kathaṃ tat saṃbhaven mama || 58 ||
[Analyze grammar]

evaṃ cintayatastasya smarataśca narāyaṇam |
gurośca kṛpayā vyomnaḥ pātraṃ saṃpatitaṃ śubham || 59 ||
[Analyze grammar]

sauvarṇaṃ siddhisaṃyuktaṃ tajjagrāha kareṇa saḥ |
tad gṛhītvā muniṃ prāha pratīkṣasva kṣaṇam ṛṣe || 60 ||
[Analyze grammar]

atraiva sthīyatāṃ yāvadbhikṣāṭanaṃ karomi ca |
tāvanmayi prasādaṃ tvaṃ guro vidhātumarhasi || 61 ||
[Analyze grammar]

evamuktvā sapātraḥ sa bhikṣāṃ yācitumeva ca |
nātidūreṇa nagaraṃ vṛkṣavallyādiśobhitam || 62 ||
[Analyze grammar]

lakṣyīkṛtya prayāti sma mārgavṛkṣādivallayaḥ |
tasya tatra prayātasya cāgrataḥ sarvaśobhanāḥ || 63 ||
[Analyze grammar]

vṛkṣebhyo niryayuḥ kanyā hemapātrāgrapāṇayaḥ |
vanadevyaśca sundaryaḥ pakvānnāni śubhāni ca || 64 ||
[Analyze grammar]

vyañjanāni ca peyāni coṣyāṇi bhojyakāni ca |
bhakṣyāṇi śubhalehyāni madhūni surasāṇi ca || 65 ||
[Analyze grammar]

dugdhāni ghṛtamiśrāṇi śarkarāpāyasāni ca |
vyañjanāni vividhāni tiktamiṣṭāmblakāni ca || 66 ||
[Analyze grammar]

ṣaṭpañcāśadvidhānyeva dadustā vanadevatāḥ |
sa ca kṛtārthamātmānaṃ matvā punarathāśramam || 67 ||
[Analyze grammar]

ājagāma ṛṣiṃ prāha bhikṣā prāptā yathepsitā |
brahman kṣālaya pādau tvamupaviśyā''sane śubhe || 68 ||
[Analyze grammar]

imāṃ gṛhāṇa bhikṣāṃ ca kuru māṃ puṇyabhājanam |
evamuktaḥ sa jijñāsustapo balaṃ punarmuniḥ || 69 ||
[Analyze grammar]

prāha bhaktaṃ ca taṃ vyādhaṃ nāsti pātraṃ jalasya me |
nadīṃ gantuṃ na śaknomi pātraṃ te'pi na vidyate || 70 ||
[Analyze grammar]

kathaṃ prakṣālanaṃ vyādha pādayorme bhavediti |
ityukto vyādhabhaktaḥ saḥ punaścintāparo'bhavat || 71 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ smṛtvā guruṃ tathā |
smṛtvā jagāma śaraṇaṃ tāṃ tu nāganadīṃ tadā || 72 ||
[Analyze grammar]

uvāca praṇato bhūtvā sarit tvaṃ śaraṇaṃ mama |
vyādho'smi pāpakarmā'smi brahmahā'smi saridvare || 73 ||
[Analyze grammar]

tathāpi māṃ bhaktamatra pāhi te śaraṇāgatam |
devatāṃ naiva jānāmi na mantraṃ na tathā'rcanam || 74 ||
[Analyze grammar]

āruṇerme guroḥ pādau dhyātvā paśyāmi vai śubham |
evaṃ bhaktasya me devi kṛpāṃ kuru saridvare || 75 ||
[Analyze grammar]

ṛṣerāsannatāṃ yāhi pādaśaucārthamāpage |
evamuktvā nāganadī jalapravāharūpataḥ || 76 ||
[Analyze grammar]

ājagāma yatastasthau durvāsā vṛkṣamāśritaḥ |
tad dṛṣṭvā mahadāścaryaṃ durvāsā vismayaṃ yayau || 77 ||
[Analyze grammar]

prakṣālya hastapādau ca bhikṣānnaṃ śraddhayā ṛṣiḥ |
vubhuje paramaprītastathā''camya hasanmuhuḥ || 78 ||
[Analyze grammar]

taṃ vyādhaṃ śuṣkadehaṃ ca kṣudhā durbalatāṃ gatam |
varaṃ dadau te vedā vai sāṃgā sārthapadakramāḥ || 79 ||
[Analyze grammar]

brahmavidyāstathā sarvāḥ pratyakṣā vai bhavantu hi |
tvaṃ ca nāmnā satyatapā ṛṣiragryo bhaviṣyasi || 80 ||
[Analyze grammar]

vyādhaḥ prāha kathaṃ śūdro vedādhyayanavānaham |
ṛṣiḥ prāha śarīraṃ te gataṃ pāpamayaṃ dhruvam || 81 ||
[Analyze grammar]

tapomayaṃ śarīraṃ te dvitīyaṃ vartate'dhunā |
prāgajñānaṃ gataṃ nāśamidānīṃ jñānamāgatam || 82 ||
[Analyze grammar]

evaṃ tvaṃ śuddhakāyo'si satyametad bravīmi te |
dīkṣayā tapasā bhaktyā deho vai parivartate || 83 ||
[Analyze grammar]

tena vedādhyayanādi pratibhāsyati te'dhunā |
prāgavasthamadharmākhyaṃ parijñānavivarjitam || 84 ||
[Analyze grammar]

gataṃ te vyādhaśarīraṃ paraṃ dharmavratādimat |
idānīṃ vai samāpannaṃ bhaktipūtaṃ dvitīyakam || 85 ||
[Analyze grammar]

yastu bhāvaḥ purā hyāsīt prāṇino nighnatastava |
tatpāpākhyaṃ śarīraṃ te pāpasaṃjñaṃ gataṃ khalu || 86 ||
[Analyze grammar]

idānīṃ śubhasadvṛtti tapaārjavabhaktimat |
dvitīyāṃ dharmarūpaṃ tu śarīraṃ te vyavasthitam || 87 ||
[Analyze grammar]

vyādhaḥ prāha ṛṣiṃ nārāyaṇo vai sādhanaṃ vinā |
kathamārādhanīyaścā'parigraheṇa yoginā || 88 ||
[Analyze grammar]

durvāsāḥ prāha manasā pūjanaṃ sarvathā''caret |
na dhanaṃ vā kulaṃ tatra sampadvā samapekṣyate || 89 ||
[Analyze grammar]

bhāvena bhagavān nityaṃ tuṣyatyeva janārdanaḥ |
snātvā dhyātvā hariṃ nityaṃ mānasairupacārakaiḥ || 90 ||
[Analyze grammar]

pūjayed bhāvayennīrājayet kṣamāpayettathā |
puṣpāṃjaliṃ jalamarghaṃ dadyād dadyācca mānasam || 91 ||
[Analyze grammar]

ātmārpaṇaṃ prakuryācca tena tuṣyejjanārdanaḥ |
sadhanainirdhanaiścāpi prāpyate parameśvaraḥ || 92 ||
[Analyze grammar]

api koṭiśreṣṭhadānairbhaktihīnairna tuṣyati |
sabhaktestu patramātradānenā'pi pratuṣyati || 93 ||
[Analyze grammar]

jalena candanenāpi puṣpamātreṇa tuṣyati |
tritasya khalu bhāvena kardamenāpi cārcitāḥ || 94 ||
[Analyze grammar]

jalena vai surāḥ sarve santuṣṭā hi nidarśanam |
prahlādasya japenaiva tuṣṭaḥ śrībhagavān hariḥ || 95 ||
[Analyze grammar]

gopīnāṃ śrīkṛṣṇanārāyaṇastuṣṭo hṛdarpaṇāt |
lakṣmyā dāsyena santuṣṭaḥ kṛṣṇanārāyaṇaḥ prabhuḥ || 96 ||
[Analyze grammar]

pārvatyāśca tvaparṇāyāḥ santuṣṭaḥ śaṃkaraḥ svayam |
ambarīṣasya bhagavāṃstuṣṭo bhāvena pūjayā || 97 ||
[Analyze grammar]

evaṃ śrīmatkṛṣṇanārāyaṇo'kṣarādhipaḥ prabhuḥ |
bhāvabhaktyā prasannaḥ syānna vinā bhāvamacyutaḥ || 98 ||
[Analyze grammar]

devatā guravaḥ santaḥ pitaro dharma īśvaraḥ |
mokṣaḥ phalaṃ sadityetacchraddhāgamyaṃ hi bhāvitam || 99 ||
[Analyze grammar]

bhaktiḥ sevā vyavahāraścopārjanaṃ ca melanam |
arthaḥ siddhiḥ sukhaṃ caitat kriyāsādhyaṃ tadaṣṭakam || 100 ||
[Analyze grammar]

mantro vidyā ca kalaho gāyanaṃ japa āhvanam |
upadeśo'rthavādaśca vāṇīsādhyaṃ tadaṣṭakam || 101 ||
[Analyze grammar]

gṛhāṇi ca striyo ramyāḥ putrāścājñākarāḥ kṣitiḥ |
yaśo mānaṃ patiḥ pārśvāḥ puṇyasādhyaṃ tadaṣṭakam || 102 ||
[Analyze grammar]

śāntistṛptirvirāgaśca śreyaḥ puṇyaṃ ca mokṣaṇam |
nivṛttiścopakāraśca jñānasādhyaṃ tadaṣṭakam || 103 ||
[Analyze grammar]

pṛthvī prāha purā devo vārāho jalamagnikān |
jalaplutāṃ mahīṃ dadyānnārāyaṇāya bhāvataḥ || 104 ||
[Analyze grammar]

tathāpyahaṃ prasannaḥ syāṃ pṛthvyāṃ raso'smi vai yataḥ |
tvayā devi smṛtaścāhaṃ jalena pūjitastathā || 105 ||
[Analyze grammar]

tvadrakṣārthaṃ samāyāto vārāhaṃ rūpamāsthitaḥ |
evaṃ me bhāvayuktena manasā śaraṇaṃ vrajet || 106 ||
[Analyze grammar]

tasyā'haṃ sarvathā tuṣṭo mokṣaṃ dadāmi tadvaśaḥ |
dvādaśyāṃ ca prage pūjāṃ yaḥ karoti tu bhāvataḥ || 107 ||
[Analyze grammar]

tasyā'haṃ brahmalokaṃ ca dadāmi śāśvataṃ kṣite |
ityuktvā pṛthivīṃ kroḍa uddadhāra jalopari || 108 ||
[Analyze grammar]

ityevaṃ pārvatīṃ lakṣmi śaṃbhuḥ prāha prabhāsake |
paṭhanācchravaṇāccāsya brahmalokaphalaṃ bhavet || 109 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne āruṇeḥ sannidhau siṃhasya muktiḥ vyādhakṛtā viprarakṣā tapaścaryā ca vaidikasya dīrghabāhorviprāṇāmavamānāt siṃho bhaveti śāpaḥ tapasyato vyādhasya prārthanayā''ruṇeḥ pādaprakṣālitavatī nāgamatī nadī vyādhasya pāvitryaṃ |
satyatapānāmaṛṣitvaṃ durvāsasā kṛtajñānopadeśaścetyādinirūpaṇanāmā dvācatvāriṃśadadhikapañcaśatatamo'dhyāyaḥ || 542 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 542

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: