Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 543 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi prabhāse vai pārvatī śaṃkaraṃ varam |
saṃpapraccha tithisvāminaśca vadāmi te yathā || 1 ||
[Analyze grammar]

yathā sṛṣṭeḥ samāraṃbhe brahmā yasmai dadau tithim |
tatte lakṣmi pravakṣyāmi tithīnāṃ devatādikam || 2 ||
[Analyze grammar]

brahmā sṛṣṭiṃ vidhātuṃ ca mano dadhe tu puṣkare |
yadā kiñcinnādhyagacchat tadā roṣo'sya cā'bhavat || 3 ||
[Analyze grammar]

lalāṭād roṣarūpo vai gharmabindustadā'kṣarat |
vahnijātiḥ sa patitaḥ kṣudhito bhojyamārthayat || 4 ||
[Analyze grammar]

brahmaṇā ca kratau havyaṃ jāṭhare bhuktamityapi |
pṛthvyādau khanijaṃ khādyaṃ tredhā bhojyaṃ purā'rpitam || 5 ||
[Analyze grammar]

havanīyo jāṭharaścākarajaśceti vai tridhā |
ādyaṃ pratipaddivase vyabhajad viśvarūṭ ca tam || 6 ||
[Analyze grammar]

sā tithiḥ prathamā tasmai cārpitā pūjanādikam |
vahneḥ pratipadi brāhme muhūrte kāryameva tat || 7 ||
[Analyze grammar]

atha sūryasya vai patnī saṃjñā tejo'sahā satī |
aśvinīrūpamāsthāya yayau haimottaraṃ purā || 8 ||
[Analyze grammar]

sūryastvaśvasvarūpeṇa lebhe saṃgaṃ tayā saha |
aśvinībālakau jātau prāṇāpānau bhiṣagvarau || 9 ||
[Analyze grammar]

dvitīyāyāṃ ca tajjātau sā tābhyāṃ brahmaṇā purā |
pūjanādau tithirdattā rogavyādhivināśinī || 10 ||
[Analyze grammar]

atha vāṇīṃ samutpādya brahmā gaurīsvarūpiṇīm |
tṛtīyāyāṃ śaṃkarāya dadau vivāhakarmaṇā || 11 ||
[Analyze grammar]

sā gauryai vai tithirdattā saubhāgyādivivardhinī |
atha gauryā gaṇeśastanmātrātmakaḥ suto'bhavat || 12 ||
[Analyze grammar]

śrīkṛṣṇastu svayaṃ prātaścaturthyāṃ gaṇanāyakaḥ |
jātastasya pūjanārthaṃ tasmai caturthikā'rpitā || 13 ||
[Analyze grammar]

atha kadrvāḥ sutānāṃ tu nāgānāṃ garuḍena vai |
bhakṣaṇārthaṃ vare prāpte brahmāto nijarakṣaṇam || 14 ||
[Analyze grammar]

nāgāśca prārthayāmāsurbrahmā tadrakṣaṇaṃ tathā |
pūjanaṃ pañcamīdaine dadau sā nāgapañcamī || 15 ||
[Analyze grammar]

tatra dugdhatilaistṛptā daṃśanti naiva mānavān |
atha vai kārtikasvāmī ṣaṣṭhyāṃ jātaḥ satīgṛhe || 16 ||
[Analyze grammar]

ahaṃkārātmakastasmai ṣaṣṭhī tithiḥ samarpitā |
atha netraṃ samutpādyā'dityākhyaṃ prathame yuge || 17 ||
[Analyze grammar]

tejo'rpaṇaṃ vidhāyaiva lokatejaḥpralabdhaye |
vyomni taṃ sthāpayāmāsa saptamyāṃ śrīnarāyaṇaḥ || 18 ||
[Analyze grammar]

saptamī sā tithistasmai pradattā parameṣṭhinā |
athā'ndhakākhyadaityasya nāśanārthaṃ suraiḥ purā || 19 ||
[Analyze grammar]

devyastvaṣṭau nirmitā vai mātaro yāḥ prakīrtitāḥ |
śabdaḥ sparśastathā rūpaṃ raso gandho'tha kāmanā || 20 ||
[Analyze grammar]

ahaṃkṛtistathā bhrāntiramūrtā mūrtayo'bhavat |
kāmaḥ krodhastathā lobho moho madaśca matsaraḥ || 21 ||
[Analyze grammar]

paiśunyaṃ cā'nasūyā ca mūrtayastvabhavan purā |
kāmaṃ yogeśvarīṃ viddhi krodhaṃ māheśvarīṃ tathā || 22 ||
[Analyze grammar]

lobhaṃ tu vaiṣṇavīṃ viddhi brahmāṇīṃ madameva ca |
mohaṃ svāyaṃbhavīṃ viddhi kaumārīṃ matsarodbhavām || 23 ||
[Analyze grammar]

paiśunyaṃ yamadaṇḍīṃ cā'pyasūyāṃ viddhi mātṛkāḥ |
etā raktapraśoṣiṇyo bhavanti dehagehajāḥ || 24 ||
[Analyze grammar]

andhakasya śoṣitaṃ ca rudhiraṃ sarvameva yat |
tena raktodbhavāścānye koṭiśo'pyandhakāstadā || 25 ||
[Analyze grammar]

naṣṭā eva hi tābhyaśca dattā'ṣṭamī tu vedhasā |
tatra pūjyāśca tā rakṣāṃ kurvantyanudinaṃ śubhāḥ || 26 ||
[Analyze grammar]

atha tvāṣṭrasya vetrasya vināśārthaṃ tu vedhasā |
śarīramāyā durgā ca svāccharīrāt prakāśitā || 27 ||
[Analyze grammar]

sāyudhā mānasī kanyā sā ca durgā'ṣṭasadbhajā |
siṃhāsthitā jaghāne yaṃ vetrāsuraṃ tataśca sā || 28 ||
[Analyze grammar]

himālaye sthitā tasyāḥ prākaṭyaṃ navamītithau |
brahmā tasyai navamīṃ ca dadau pūjādihetave || 29 ||
[Analyze grammar]

atha sarvāṇi tattvāni purā vai vedhasaṃ prati |
prārthayāmāsuratyarthamāśrayaṃ nijamadbhutam || 30 ||
[Analyze grammar]

tadā tu brahmaṇā karṇadeśād daśa ca kanyakāḥ |
utpāditā diśastāstu pūrvā ca dakṣiṇā tathā || 31 ||
[Analyze grammar]

paścimā cottarā cordhvā hyadhogā mukhyataśca ṣaṭ |
īśā hyagnirnairṛtiśca vāyavī ceti tā daśa || 32 ||
[Analyze grammar]

tābhyaḥ kāryasvarūpābhyo'vakāśaṃ karma saṃdadau |
avakāśasvarūpābhyaḥ patayaśca samarpitāḥ || 33 ||
[Analyze grammar]

pūrvāmindrāya dakṣāṃ ca yamāya kuberāya tu |
uttarāṃ paścimāṃ varuṇāyordhvāṃ brahmaṇe svayam || 34 ||
[Analyze grammar]

adhogāṃ phaṇine caiśāṃ ceśāyāgniṃ tu vahnaye |
nirṛti nirṛtaye ca vāyavīṃ vāyave tathā || 35 ||
[Analyze grammar]

dadau brahmā ca daśamīṃ tithiṃ tābhyo'rcanāya ca |
athaikādaśikāyāṃ ca kuberamasṛjat prabhuḥ || 36 ||
[Analyze grammar]

dhanaṃ jayākhyādvāyostu tasmai tāṃ ca tithiṃ dadau |
nārāyaṇasya tejobhiḥ kanyā tvekā hyajāyata || 37 ||
[Analyze grammar]

ekādaśendriyāṇāṃ sā vrataṃ tvekādaśī matam |
dvādaśyāṃ ca samutpannaḥ parānnārāyaṇāt khalu || 38 ||
[Analyze grammar]

padmanābho manorūpo mūrto viṣṇuḥ prapoṣakaḥ |
tasmai dadau harikṛṣṇo dvādaśīṃ mokṣadāyinīm || 39 ||
[Analyze grammar]

atha vai brahmaṇo vakṣaḥsthalād dharmo hyajāyata |
yugāraṃbhe catuṣpāt sa śvetavarṇo'bhavat khalu || 40 ||
[Analyze grammar]

dravyaguṇakriyājāticatuṣpadyuk prakīrtitaḥ |
triśṛṃgaśca smṛto vede sasaṃhitapadakramaḥ || 41 ||
[Analyze grammar]

tathā ādyanta oṃkāradviśirāḥ saptahastavān |
dānaṃ dayā damo dharmo'rthaḥ kāmo mokṣa ityamī || 42 ||
[Analyze grammar]

hastā atha udāttāditribhirbaddho vyavasthitaḥ |
kṛto vai brāhmaṇastatra catuṣpāt ṣaṭkriyātmakaḥ || 43 ||
[Analyze grammar]

tretā ca kṣatriyastatra tripādo gauṇa eva saḥ |
dvāparo vaiśya evātra dvipādaśca pragauṇakaḥ || 44 ||
[Analyze grammar]

kaliḥ śūdrastatra caikāṃśena dharmo vyavasthitaḥ |
sa dharmaḥ pīḍitaḥ sṛṣṭerādau kṣattreṇa pādataḥ || 45 ||
[Analyze grammar]

candreṇā'pahṛtā tārā guroḥ patnī pativratā |
dharmastena mahāghorāraṇyaṃ saṃpraviveśa ha || 46 ||
[Analyze grammar]

caturdaśasu lokeṣu dharmo vai līnatāṃ gataḥ |
asurāśca surāścāpi hyadharmeṇā''vṛtāstadā || 47 ||
[Analyze grammar]

jighṛkṣantaḥ paraukāṃsi parastrīdhanasampadaḥ |
babhramuḥ parasaudheṣu nirmaryādāstadā'bhavan || 48 ||
[Analyze grammar]

yuyudhurapajahruśca parakīyaṃ parasparam |
brahmā vināśamālakṣya dharmaṃ prāha sanātanam || 49 ||
[Analyze grammar]

tvāṃ vinā tu jagatsarvaṃ vināśaṃ prasameṣyati |
candrastyajatu vai tārāṃ dharmastiṣṭhatu sarvathā || 50 ||
[Analyze grammar]

tvayaiva pālyate pṛthvī trailokyaṃ ca tvayaiva hi |
janastapastathā satyaṃ tvayā sarvaṃ tu pālyate || 51 ||
[Analyze grammar]

na tvayā rahitaṃ kiñcijjagatsthāvarajaṃgamam |
vidyate tvadvihīnaṃ cet sadyo naśyet tato jagat || 52 ||
[Analyze grammar]

tvamātmā sarvabhūtānāṃ satāṃ sattvasvarūpavān |
rājasīnāṃ rajastvaṃ ca tāmasīnāṃ tamomayaḥ || 53 ||
[Analyze grammar]

tvayā hīnā ime devāḥ sarve tūnmārgavartinaḥ |
unmārgaṃ yaccha mūḍhānāṃ tvaṃ putra paramā gatiḥ || 54 ||
[Analyze grammar]

evaṃ stuto vṛṣaḥ śāntacakṣurbhyāṃ devatādikān |
apaśyad dṛṣṭamātrāste babhūvurdharmamānasāḥ || 55 ||
[Analyze grammar]

kṣaṇena gatasammohā asurā api dhārmikāḥ |
samabhavan dharmayuktāḥ sarve ca ṛtavastathā || 56 ||
[Analyze grammar]

vṛkṣā vallyo narā nāryaścetanāni jaḍāni ca |
sarve svadharmayuktāśca śītoṣṇādyāstathā'bhavan || 57 ||
[Analyze grammar]

evaṃ dharmāya ca dattā tithistasya trayodaśī |
dharmo yatrā'bhavadgupto dharmāraṇyaṃ hi tatsmṛtam || 58 ||
[Analyze grammar]

brahmādharmaṃ samādiśya sṛṣṭeragryaṃ padaṃ tataḥ |
yayau vai satyalokaṃ ca jagat svasthamabhūttathā || 59 ||
[Analyze grammar]

tato mūrtasvarūpeṇa yamarājo'bhavaddhi saḥ |
atha rudro brahmaṇastu lalāṭātsamajāyata || 60 ||
[Analyze grammar]

caturdaśyāṃ tithau tasmai yajñabhāgo'pi cārpitaḥ |
dakṣayajñe haradvāre ṛṣibhirmunibhistathā || 61 ||
[Analyze grammar]

sā tithiḥ śivarātryākhyā rudrāya sarvathā'rpitā |
dharmasya śvaśuro dakṣo dakṣakanyāśataṃ tvabhūt || 62 ||
[Analyze grammar]

tāśca sṛṣṭeḥ suvṛddhyarthaṃ surebhyaḥ pradadau pṛthak |
satīṃ dadau śaṃkarāya daśa dharmāya vai dadau || 63 ||
[Analyze grammar]

śraddhā medhā dhṛtirmūrtiḥ kṣamā lajjā śuciḥ smṛtiḥ |
śaktiḥ śrutistadetāsu mūrternārāyaṇo'bhavat || 64 ||
[Analyze grammar]

hariḥ kṛṣṇo naraśceti catvāro mūrtibhaktijāḥ |
dve bhārye kāmadevāya ratiḥ prītistathaiva ca || 65 ||
[Analyze grammar]

ekāṃ svāhāṃ dadau vahneḥ pitṝṇāṃ ca svadhāṃ tataḥ |
saptaviṃśatikanyāstu nakṣatrāṇi niśāpateḥ || 66 ||
[Analyze grammar]

aśvinī bharaṇī cāpi kṛttikā mṛgaśirṣikā |
ārdrā punarvasuḥ puṣyā cāśleṣā ca maghā tathā || 67 ||
[Analyze grammar]

pūrvāphālgunikā cordhvaphālgunī hastinī tathā |
citrā svātirviśākhā'nurādhā jyeṣṭhā ca mūlikā || 68 ||
[Analyze grammar]

pūrvāṣāḍhottarāṣāḍhā śravaṇā ca dhaniṣṭhikā |
śatabhīṣā pūrvabhādrapadordhvabhādrikastathā || 69 ||
[Analyze grammar]

revatī ceti candrasya patnyo'bhavaṃśca rohiṇī |
kaśyapāya dadau dakṣaḥ śubhāḥ kanyāstrayodaśa || 70 ||
[Analyze grammar]

aditiśca ditiścāpi danuḥ kāṣṭhā irāvatī |
vinatā cāpi kadrūśca siṃhikā suprabhā tathā || 71 ||
[Analyze grammar]

īrṣyā māyā tathā hiṃsā nirṛtiśceti tāḥ khalu |
varuṇāyā'rpitāḥ pañca gauḍī vastrā ca vārtikā || 72 ||
[Analyze grammar]

sādhvī sumālikā ceti varuṇānyastu tāḥ smṛtāḥ |
kuberāya dadau pañca bhadrā ca madirā tataḥ || 73 ||
[Analyze grammar]

vidyā dhanyā dhanā ceti kuberāṇyaśca tā iti |
rudrāya daśa kanyāstā jayā ca vijayā tathā || 74 ||
[Analyze grammar]

irāvatī madhucchandā supriyā janakā tathā |
kāntā subhadrā dharmālī śubhā ca rudrayoṣitaḥ || 75 ||
[Analyze grammar]

ādityebhyo dadau dakṣo dvādaśa kanyakāśca tāḥ |
prabhāvatī subhadrā ca vimalā nirmalā vṛtā || 76 ||
[Analyze grammar]

tīvrā dakṣā hmaruṇā ca vidyā ca dvārapālinī |
varvasā ca prabhā ceti sūryasya yoṣitaśca tāḥ || 77 ||
[Analyze grammar]

viśvadevebhyaśca dakṣo dadāvaṣṭau hi kanyakāḥ |
yoganidrā vibhūtiśca śiṃśapā śaramā guhā || 78 ||
[Analyze grammar]

mālā vaṃśā tathā jyotsnā tā viśvadevayoṣitaḥ |
aśvinyāśca sutābhyāṃ dve suveṣā bhūṣaṇā tathā || 79 ||
[Analyze grammar]

ekā śvāsā vāyave ca sāvitrīṃ brahmaṇe tathā |
lakṣmīṃ ca viṣṇave dakṣo dadau tāḥ śatakanyakāḥ || 80 ||
[Analyze grammar]

sṛṣṭerādau yuge caivaṃ kanyādānaṃ babhūva ha |
tena kanyāpradānasya rītiḥ sarveṣu cāgatā || 81 ||
[Analyze grammar]

tābhyaḥ prapūritaṃ sarvaṃ jagat sthāvarajaṃgamam |
atha vai pitaraḥ sarve brahmaṇaścānanāt purā || 82 ||
[Analyze grammar]

dhūmrarūpāḥ samutpannā ūrdhvānanāstathordhvagāḥ |
amāvāsyā ca pitṛbhyo'rpitā vai prathame yuge || 83 ||
[Analyze grammar]

candramase pūrṇimā ca kalānāṃ nidhaye'rpitā |
brahmaṇo manase jāya śītadevāya vedhasā || 84 ||
[Analyze grammar]

ityevaṃ kathitaṃ lakṣmi tithīnāmarpaṇaṃ tava |
dīpotsavī tathā te'tra dhanatrayodaśī śubhā || 85 ||
[Analyze grammar]

lakṣmi samarpitā tubhyaṃ śāradāyaiva sarvathā |
mūlanakṣatrayogaśca śravaṇasya tathā punaḥ || 86 ||
[Analyze grammar]

sarasvatyai pūjanārthaṃ cārpito hariṇā mayā |
evaṃ vividhavārāśca tattadutpattināmataḥ || 87 ||
[Analyze grammar]

saptadevebhya evādau yuge samarpitā mayā |
tatra teṣāṃ pūjanena tadīyaṃ sarvathā balam || 88 ||
[Analyze grammar]

dhanaṃ saukhyaṃ samaiśvaryaṃ dadatyeva hi devatāḥ |
vighnānāṃ śamanaṃ tadvad dāridryasya vināśanam || 89 ||
[Analyze grammar]

ādhivyādhivināśādi jāyate devapūjanāt |
evaṃ lakṣmi sadā deve pratimāyāṃ tithau tithau || 90 ||
[Analyze grammar]

nivasāmi svayaṃ kṛṣṇanārāyaṇaḥ pareśvaraḥ |
bhāvena suprasanno'smi bhaktyā dāsyena sarvathā || 91 ||
[Analyze grammar]

karomi śreya eteṣāṃ śaraṇāgatavatsalaḥ |
śravaṇātpaṭhanāccāsya phalaṃ bhavati śāśvatam || 92 ||
[Analyze grammar]

tattattithisurāṇāṃ tvarcanajaṃ ca phalaṃ bhavet |
evaṃ prāha svayaṃ śaṃbhuḥ śivarātryāṃ prabhāsake || 93 ||
[Analyze grammar]

pārvatyai tanmayā lakṣmi tubhyaṃ sarvaṃ niveditam |
viśeṣeṇeṣṭa devaṃ tu dhyāyedvai devatāsvapi || 94 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasahitāyāṃ prathame kṛtayugasantāne pañcadaśatithīnāṃ tattaddevānāṃ ca sahetukavarṇananāmā tricatvāriṃśadadhikapañcaśatatamo'dhyāyaḥ || 543 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 543

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: