Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 541 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi nandatīrthaṃ śaṃkareṇa yathoditam |
pārvatyai te kathayāmi nando bhāgavato hyabhūt || 1 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
itimantro vaśiṣṭhādvai gṛhītastena bhūbhujā || 2 ||
[Analyze grammar]

mahābhāgavato hyāsīnnārāyaṇaparāyaṇaḥ |
na durbhikṣaṃ na cā vyādhirnā'kāle maraṇaṃ nṛṇām || 3 ||
[Analyze grammar]

na caurā na ca kāpaṭyaṃ na cā'vṛṣṭyādikaṃ bhayam |
tasmin śāsati rājendre prajāścāsan sukhāḥ sadā || 4 ||
[Analyze grammar]

vimānaṃ tasya tuṣṭena dattaṃ vai viṣṇunā svayam |
vyacaran sarvalokān sa vimānavaramāsthitaḥ || 5 ||
[Analyze grammar]

ekadā vyacaran bhūmau mānasaṃ tu saro yayau |
devādisevitaṃ padmasugandhaparivāsitam || 6 ||
[Analyze grammar]

divyavārisamāyuktaṃ śītatṛptipradaṃ śubham |
tatrā'paśyacchubhaṃ padmaṃ vikasitaṃ ca pāṇḍuram || 7 ||
[Analyze grammar]

tatrā'pyaṃguṣṭhamātraṃ ca sthitaṃ puruṣasattamam |
apaśyaccā'kathayat svasārathiṃ gaccha vai jalam || 8 ||
[Analyze grammar]

yadidaṃ dṛśyate padmaṃ puruṣeṇa virājitam |
ratnahārāliśobhena pītavastrādidhāriṇā || 9 ||
[Analyze grammar]

dvibhujena sudivyena madhyabhāge hyadhiṣṭhitam |
tadidaṃ kamalaṃ śīghraṃ samānaya mamāntikam || 10 ||
[Analyze grammar]

dhārayiṣyāmi śirasi bhaviṣyāmi kṛtārthakaḥ |
evamuktaḥ sārathistu vimānādavaruhya ca || 11 ||
[Analyze grammar]

vyomnā vāyusamādhāraścāvātatāra padminīm |
adhomastakasthityaiva hastaṃ prasārya yāvatā || 12 ||
[Analyze grammar]

vyomnaiva gṛhītuṃ yāti tatpadmaṃ nālasaṃsthitam |
yāvatā spṛśati tāvad dhūmrastasmādajāyata || 13 ||
[Analyze grammar]

andhakāramaye tatra vyomni mamāra sārathiḥ |
nando vimānamadhye ca kṛṣṇavarṇo babhūva ha || 14 ||
[Analyze grammar]

balavīryavihīnaśca medhāśaktivivarjitaḥ |
unmatta iva sañjāto mlānaśuṣkānanastathā || 15 ||
[Analyze grammar]

kajjalapiṇḍavaddehaṃ dṛṣṭvā śuśoca bhūpatiḥ |
kimidaṃ me tu sañjātaṃ mṛtaśca sārathirmama || 16 ||
[Analyze grammar]

kopo'yaṃ kasyacijjāto vasiṣṭho māṃ prarakṣatu |
ityuktamātrastu gururvasiṣṭhastatra cāyayau || 17 ||
[Analyze grammar]

yogabalena ca yāne samāgatyā''ha bhūpatim |
mā bhayaṃ yāhi rājendra kuśalaṃ śaṃ tavā'stu vai || 18 ||
[Analyze grammar]

rājā vasiṣṭhaṃ dṛṣṭvā ca viśokaḥ samapadyata |
namaskāraṃ vidhāyaiva dīnavannijagāda tam || 19 ||
[Analyze grammar]

eṣa me bhagavan jātaḥ kṛṣṇo dehaviparyayaḥ |
sārathirmama naṣṭaśca kamalasya prabhāvataḥ || 20 ||
[Analyze grammar]

kimidaṃ vada me brahman nistāraṃ kārayā'sya vai |
vasiṣṭhaḥ prāha rājendra mānase'tra sarovare || 21 ||
[Analyze grammar]

etad brahmodbhavaṃ nāma kamalaṃ padmajātikam |
nārāyaṇasya nābhervai yadā brahmā vyajāyata || 22 ||
[Analyze grammar]

sanālakamale tadvai padmametannigadyate |
tajjātīyaṃ tu kamalaṃ mānase'tra sarovare || 23 ||
[Analyze grammar]

vaṃśarūpeṇa bhagavān rakṣatyeva paramparām |
etadīyasusantāne kamale sarvadā hyajaḥ || 24 ||
[Analyze grammar]

aṃguṣṭhamātrapratimo brahmā tatra virājate |
yāvanti kamalānyatra tasya santānajāni hi || 25 ||
[Analyze grammar]

tāvanti brahmaṇā cādhivāsitāni bhavanti vai |
nānye paśyanti caitāni puṇyahīnā hi dehinaḥ || 26 ||
[Analyze grammar]

supuṇyā mokṣagantāraḥ paśyantyetattu padmakam |
dṛṣṭamātreṇa cānena dṛṣṭāḥ syuḥ sarvadevatāḥ || 27 ||
[Analyze grammar]

etadvai dṛśyate dhanyairbrahmabhāgavatairjanaiḥ |
mahābhāgavatairlokairyat tvayā dṛṣṭameva hi || 28 ||
[Analyze grammar]

etasmin dṛṣṭamātre tu jalasparśe ca vai kṛte |
sarvaśokavinirmuktaḥ padaṃ nirvāṇamāpnuyāt || 29 ||
[Analyze grammar]

sārathistava rājendra dadarśa kamalaṃ tathā |
pasparśa ca jalaṃ nālaṃ muktiṃ jagāma tāvatā || 30 ||
[Analyze grammar]

ahaṃ nityaṃ darśanārthaṃ tvāyāmi vyomamārgataḥ |
na spṛśāmi jalaṃ kintu natvā taṃ pitaraṃ hyajam || 31 ||
[Analyze grammar]

punargacchāmi me sthānaṃ puṣkaraṃ cārbudācalam |
tvaṃ tu mahāvaiṣṇavo'si dṛṣṭavānasi tena vai || 32 ||
[Analyze grammar]

savedhasaṃ ca kamalaṃ tava puṇyaṃ hi śāśvatam |
jalaṃ na spṛṣṭvāṃstena rājan jīvasi vardhase || 33 ||
[Analyze grammar]

kintu padmaṃ ca hartuṃ te vāñcchā jātā nṛpeśvara |
tena kārṣṇyaṃ tava jātaṃ doṣeṇa nīlavarṇatā || 34 ||
[Analyze grammar]

vāñchanti devatā nityaṃ munayaḥ ṛṣayastathā |
mānase brahmapadmaṃ tu drakṣyāmastat kadā vayam || 35 ||
[Analyze grammar]

prāpsyāmaśca paraṃ brahma yadgatvā na nivartanam |
evaṃ tejoviśiṣṭaṃ tat hartuṃ kāmena paṃkajam || 36 ||
[Analyze grammar]

apahārapradoṣaśca tvayā labdho hyajānatā |
tato rājan padmasaṃsthaṃ bedhoyuktaṃ narāyaṇam || 37 ||
[Analyze grammar]

kṛṣṇanārāyaṇakṣetre gatvā''rādhaya somake |
prabhāse śrīkṛṣṇanārāyaṇaṃ ca vedhasā yutam || 38 ||
[Analyze grammar]

svarṇapadme kārayitvā samārādhaya tāpasaḥ |
tatastvaṃ nīlatādoṣānmokṣyase nātra saṃśayaḥ || 39 ||
[Analyze grammar]

vaśiṣṭhasya vacaḥ śrutvā nandabhūpo jagāma ha |
kuṃkumavāpikākṣetramaśvapaṭṭasarovaram || 40 ||
[Analyze grammar]

tatra snātvā kṛṣṇanārāyaṇaṃ natvā ca lomaśam |
raivatādrau vāmanaṃ ca yayau natvāprabhāsakam || 41 ||
[Analyze grammar]

tatra vai kānakīṃ mūrtiṃ padmasthāṃ brahmaṇāyutām |
anādiśrīkṛṣṇanārāyaṇarūpāṃ nidhāya ca || 42 ||
[Analyze grammar]

pūjayāmāsa vividhairupacārairdivāniśam |
tapaścakāra bhagavatsamārādhanapūrvakam || 43 ||
[Analyze grammar]

viṣṇuṃ śivaṃ gaṇapatiṃ pārvatīṃ ca divākaram |
pūjayāmāsa vidhinā śrīhariṃ pañcadevatāḥ || 44 ||
[Analyze grammar]

māheśvaryāstaṭe ramye tapaḥsthānaṃ cakāra saḥ |
tasya tapastathā bhaktiṃ vilokya devatāstathā || 45 ||
[Analyze grammar]

brahmā kṛṣṇastathā lakṣmīrdarśanaṃ pradadustadā |
prasannāḥ sma iti prāhurvaraṃ vṛṇu yathepsitam || 46 ||
[Analyze grammar]

rājā prāha harerbhakto naiva vāñchati caihikam |
mokṣaṃ dehi satāṃ saṃgaṃ pradehi śāśvataṃ padam || 47 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ prāha hasaṃstadā |
rājan tattu tvadarthaṃ vai mayā prāgeva niścitam || 48 ||
[Analyze grammar]

na me bhaktasya vai bhuktau muktau vā rodhanaṃ bhavet |
prasanno'smi ca rājaṃste kṛṣṇatā padmadoṣajā || 49 ||
[Analyze grammar]

yā jātā'si layaṃ yātu bhava campakavarṇakaḥ |
divyadehastathā bhūtvā bhaja māṃ puruṣottamam || 50 ||
[Analyze grammar]

atrā''gatya jano yo māṃ kṛṣṇanārāyaṇaṃ prabhum |
vedhasaṃ pañcadevāṃśca sūryādīn pūjayiṣyati || 51 ||
[Analyze grammar]

sa ca loke nirogī syād yāsyatyante parāṃ gatim |
evaṃ harirvaraṃ datvā kṛtvā suvarṇavarṇakam || 52 ||
[Analyze grammar]

tatra tīrthaṃ paraṃ kṛtvā tataścāntaradhīyata |
nandīghaṭṭe naraḥ snātvā bhuktiṃ muktimavāpnuyāt || 53 ||
[Analyze grammar]

nandatīrthaṃ tathā kṛtvā na punarmartyatāṃ vrajet |
nandatīrthasya pārśve ca tritakūpākhyamuttamam || 54 ||
[Analyze grammar]

pāvanaṃ vartate tīrthaṃ kartavyaṃ puṇyalabdhaye |
purā saurāṣṭraviṣaye vipra ātreyasaṃjñakaḥ || 55 ||
[Analyze grammar]

babhūva tasya putrāścaikato dvitastritastrayaḥ |
tritaḥ sarvaguṇopeto mūrkhau jyeṣṭhau babhūvatuḥ || 56 ||
[Analyze grammar]

gate svarge tu pitari dhuraṃ jagrāha vai tritaḥ |
tasya buddhiḥ samutpannā kathaṃ yajñaṃ karomyaham || 87 ||
[Analyze grammar]

sa nimantrya dvijaśreṣṭhān yajñakarmaṇyadhiṣṭhitān |
yajñārthaṃ dravyalābhāya pravāsaṃ prajagāma ha || 58 ||
[Analyze grammar]

gṛhītvā bhrātarau jyeṣṭhau gavārthaṃ prasthitastritaḥ |
yasya yasya gṛhe yāti grāmeṣu bhrātṛsaṃyutaḥ || 59 ||
[Analyze grammar]

tatra tatra parāṃ pūjāṃ lebhe gāśca supuṣkalāḥ |
evaṃ dravyaṃ puṣkalaṃ ca godhanaṃ vipulaṃ tathā || 60 ||
[Analyze grammar]

gṛhītvā gṛhamāyāti bhrātṛbhyāṃ sahitaḥ sa ca |
trito gavāṃ puro yāti pṛṣṭhato bhrātarau ca tau || 61 ||
[Analyze grammar]

atha taṃ godhanaṃ dṛṣṭvā bhūridānārthamāhṛtam |
jyeṣṭhayostu matirjātā pāpaprāyā'tilobhataḥ || 62 ||
[Analyze grammar]

parasparamūcatustau bhrātarau pāpacetasau |
trito yajñeṣu kuśalo vedeṣu kuśalastathā || 63 ||
[Analyze grammar]

mānyaḥ pūjyaśca sarveṣāmāvāṃ mūrkhau nirarthakau |
etacca godhanaṃ sarvaṃ trito dāsyati dānake || 64 ||
[Analyze grammar]

asmākaṃ na bhavet kiñcit pratyuta yatpiturdhanam |
tasmādapi pradātavyaṃ bhaviṣyati kratau tadā || 65 ||
[Analyze grammar]

yajñe lokāśca dāsyanti dhanāni ca bahūnyapi |
tritasya tāni sarvāṇi nāvayorvai kapardikā || 66 ||
[Analyze grammar]

tasmādāvāṃ dhanahīnau trito dhanāḍhya eva ca |
bhaviṣyati tato hetorvadhastritasya yujyate || 67 ||
[Analyze grammar]

evaṃ vicārya tau jyeṣṭhau yāntaṃ tritaṃ puraḥ puraḥ |
āhvayāmāsatuḥ kūpaṃ dṛṣṭvā jalārthinau yathā || 68 ||
[Analyze grammar]

jalapānaṃ kariṣyāmaḥ samāgacchā'tra bho trita |
tritaḥ śrutvā samāyāto dvābhyāṃ kṣipto hi kūpake || 69 ||
[Analyze grammar]

tatastau godhanaṃ nītvā dravyaṃ nītvā ca puṣkalam |
prasthitau svagṛhaṃ hṛṣṭamānasau lobhakāriṇau || 70 ||
[Analyze grammar]

kūpe ca patito vipraścintayāmāsa mānase |
viprā yajñārthamāhūtāḥ kraturmayā kṛto nahi || 71 ||
[Analyze grammar]

tasmāt yadbhāvi tajjātaṃ kūpe'tra mānasaṃ kratum |
karomi yāvajjīvāmi jalena manasā tathā || 72 ||
[Analyze grammar]

iti vicintya sūktāni proktvā proktvā jalena vai |
añjalinā ca havanaṃ cakāra kardamena saḥ || 73 ||
[Analyze grammar]

śraddhayā tasya dadato bhūyastṛptāstu devatāḥ |
āgatya brāhmaṇaṃ procurvipra santarpitā vayam || 74 ||
[Analyze grammar]

tuṣṭāḥ sma mānasairbhāvairvada dāsyāma īpsitam |
tritaḥ prāha mayā yajño bhāvayajño'tra vai kṛtaḥ || 75 ||
[Analyze grammar]

dravyayajñaṃ gṛhe gatvā karomi tattathā mama |
svāsthyaṃ kuruta deveśā kūpānniḥsaraṇaṃ mama || 76 ||
[Analyze grammar]

ityuktāśca surā vipraṃ nītavanto jalādbahiḥ |
gṛhe gatvā kratuṃ kṛtvā bhrātṛbhyāṃ pūjitaśca saḥ || 77 ||
[Analyze grammar]

dakṣiṇā vividhā datvā punaḥ kūpaṃ yayau tritaḥ |
tapaścacāra vipulaṃ kṛṣṇanārāyaṇaṃ smaran || 78 ||
[Analyze grammar]

jagāma śrīharerdhāma divyayānena śāśvatam |
sa kūpastritakūpo'sti devatīrthaṃ tu pāvanam || 79 ||
[Analyze grammar]

jalapānād bhavenmuktistritasya smaraṇādapi |
śravaṇātpaṭhanāccāsya vaikuṇṭhaṃ labhate janaḥ || 80 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne |
nandarājñaḥ sāratheḥ mānasasarasi brahmakamaladarśane grahaṇārthaṃ |
gatasya muktiḥ nandasya manasā grahaṇapāpasya phalaṃ kṛṣṇavarṇatā nandītīrthasnānācchubhravarṇatā tritaviprasya bhrātṛdvayakṛtakūpanikṣepastatra jalayajñe devatābhiḥ kṛtoddhārastapaścaryā muktiśceti tritatīrtham ityādi nirūpaṇanāmaikacatvāriṃśadadhikapañcaśatatamo'dhyāyaḥ || 541 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 541

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: