Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 503 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ munerjābālermokṣakāriṇīm |
jabālāyāḥ ṛṣidāsyāḥ putro jābālisaṃjñakaḥ || 1 ||
[Analyze grammar]

brāhmaṇasya tu bījena samutpanno babhūva ha |
kaumārabrahmacaryeṇa yena cīrṇaṃ tapaḥ sadā || 2 ||
[Analyze grammar]

kṛcchracāndrāyaṇādīni pārākāṇi śanaiḥ śanaiḥ |
kurvatā'nena vai devā saṃnītā bhayagocaram || 3 ||
[Analyze grammar]

tato devā hi militāścakrurvighnasya mantraṇām |
raṃbhāṃ sapreṣayāmāsurbrahmacaryavighātinīm || 4 ||
[Analyze grammar]

brahmacaryaṃ tapomūlaṃ siddhisampādakaṃ mahat |
ābālād brahmacārī ca jābālistejasā mahān || 5 ||
[Analyze grammar]

kāmadharmaṃ na jānāti nārīsaṃgamavarjitaḥ |
tasya kṣobhāya ca devaṃ vasanta sāyudhaṃ tathā || 6 ||
[Analyze grammar]

kāmaṃ ratiṃ tathā prītiṃ preṣayāmāsurīśvarāḥ |
indrājñayā gatāḥ sarve hāṭakeśvarabhūtalam || 7 ||
[Analyze grammar]

jābāleḥ parṇaśālāyāḥ sannidhau kusumākaraḥ |
cakre'kasmādaśokasya suśobhāṃ puṣpasañcayaiḥ || 8 ||
[Analyze grammar]

tilakānāṃ ca cūtānāṃ śobhāṃ mañjarikādibhiḥ |
sarojāni samantācca vikāsaṃ prāpuruttamam || 9 ||
[Analyze grammar]

vavau ca surabhirvāyurdākṣiṇātyaḥ smarapradaḥ |
tatrāntare tasya muneḥ raṃbhā sāmīpyamāgatā || 10 ||
[Analyze grammar]

muniḥ paśyati yāvat tāṃ sā'pi vastraṃ vihāya ca |
samīpavartisalile saṃsnātuṃ praviveśa ha || 11 ||
[Analyze grammar]

vivastrāṃ tāṃ samālokya kāmasya vaśago'bhavat |
pulakāṃcitasarvāṃgaḥ kṣubhitaścā'bhavat tataḥ || 12 ||
[Analyze grammar]

rambhā jalād vinirgatya vastramāvṛtya cārdhakam |
ārdrarūpā muneḥ pārśve gatā nanāma sasmitā || 13 ||
[Analyze grammar]

provāca madhuraṃ brahmannāśrame kuśalaṃ kimu |
muniḥ prāha sadā me'sti kuśalaṃ ca tavāgamāt || 14 ||
[Analyze grammar]

kā tvaṃ devī mānuṣī vā mama manmathavardhinī |
rambhā prāha kathaṃ gātre svedaste vikṛtistathā || 15 ||
[Analyze grammar]

muniḥ prāha tavā''lokāt svedo me manmathodbhavaḥ |
brahmacaryaparasyāpi mahāvrate'pi vartinaḥ || 16 ||
[Analyze grammar]

rambhā prāha ca yadyeva māṃ bhajasva yathāsukham |
nātra kaścid bhaved doṣo bhajamānā'smi yat svayam || 17 ||
[Analyze grammar]

apsaro'haṃ svargapatnī tava bhaktāṃ bhajasva mām |
yo nārīṃ kāmasantaptāṃ svayaṃ prāptāṃ parityajet || 18 ||
[Analyze grammar]

nārīniḥśvāsadagdhaḥ sa sarvathā hīyate janaḥ |
evamuktvā tayā so'pi pariṣvakto mahāmuniḥ || 19 ||
[Analyze grammar]

evaṃ tayā samaṃ reme sthito yāvaddinakṣayam |
tato niṣkāmatāṃ prāpto visasarja ca tāṃ tataḥ || 20 ||
[Analyze grammar]

sā ca gatvā surānprāha kṣobhito vai mahāmuniḥ |
tapastasya hataṃ sarvamindra tvaṃ sukhabhāg bhava || 21 ||
[Analyze grammar]

atha dadhre munergarbhaṃ suṣuve sā ca bālikām |
muniryatra punaścakre tapastatra yayau ca sā || 22 ||
[Analyze grammar]

nītvā sarojapatrākṣīṃ kanyāṃ candraśubhānanām |
gatvā''śrame ṛṣeragre mumocedaṃ ca sā'bravīt || 23 ||
[Analyze grammar]

tava vīryasamutpannāṃ mama garbhe praropitām |
kanyakāṃ te sutāṃ divyāṃ paripālaya te namaḥ || 24 ||
[Analyze grammar]

na svarge vidyate vāso mānuṣāṇāṃ kathaṃcana |
etasmāt kāraṇāt tubhyaṃ datvā yāmi divaṃ punaḥ || 25 ||
[Analyze grammar]

evamuktvā yayau raṃbhā jābāliḥ snehapūritaḥ |
kanyāṃ tāṃ pālayāmāsa rasairmiṣṭaphalodbhavaiḥ || 26 ||
[Analyze grammar]

vardhate sma mṛgaiḥ sārdhaṃ krīḍati sma ca pakṣibhiḥ |
tasyarṣeḥ sarvakāryeṣu sāhāyyaṃ sma karoti ca || 27 ||
[Analyze grammar]

samitkuśādi ca vanādānayāmāsa nityadā |
ekadā svāśramād dūraṃ phalārthaṃ sā jagāma ca || 28 ||
[Analyze grammar]

tadā vyomnā vimānasthaścitrāṃgadābhidho divaḥ |
gāndharvo niryayau dṛṣṭvā'vatīrya tāṃ jagāda ca || 29 ||
[Analyze grammar]

kā tvaṃ caikākinī bāle vane bhramasi kanyake |
kanyā prāha ca jābāle kanyā phalavatī hyaham || 30 ||
[Analyze grammar]

phalapuṣpārthamāyātā samīpe me pitā'sti ca |
citrāṃgadastadovāca pitā te bhāryayā vinā || 31 ||
[Analyze grammar]

kumārabrahmacārī tvāṃ janayāmāsa vai katham |
kanyovāca mama mātā rambhānāmnyapsarovarā || 32 ||
[Analyze grammar]

muniṃ saṃsevya taddvārā putrīṃ prāpa tataḥ pitā |
jābālirme janako'sti poṣitā tena sadrasaiḥ || 33 ||
[Analyze grammar]

citrāṃgadastataḥ prāha varārohe bhajasva mām |
ahaṃ citrāṃgado nāma gandharvastridivaukasām || 34 ||
[Analyze grammar]

kanyā prāha kumāryasmi tathā ca vaśagā pituḥ |
tasmātprārthaya me tātaṃ sa māṃ tubhyaṃ pradāsyati || 35 ||
[Analyze grammar]

mamāpi rocate citte bhavān yuvā surūpavān |
citrāṃgadaḥ prāha śaknomyarthayituṃ na vai tathā || 36 ||
[Analyze grammar]

ko jānāti hi taccittaṃ kīdṛgrūpaṃ bhaviṣyati |
kanyā prāha ca yadyevaṃ vinā''jñā kiṃ karomyaham || 37 ||
[Analyze grammar]

jānīyāccet pitā me tvāṃ māṃ cāpi sampradhakṣyati |
iti pravadamānāṃ tāmadhīraścitrakāṃgadaḥ || 38 ||
[Analyze grammar]

jagrāha cāṃke prabalo reme tayā vanadrume |
sāpi kāmena saṃvyāptā ramayāmāsa taṃ muhuḥ || 39 ||
[Analyze grammar]

divyabhāvaṃ parityajya kāmabhāvamupāśritā |
divaso nirgataḥ sāyaṃ gataṃ tad bubudhe na sā || 40 ||
[Analyze grammar]

jābāliratha taccintāmagno duḥkhasamanvitaḥ |
anāyātāṃ sutāṃ vipadgatāṃ jñātvā niśāmukhe || 41 ||
[Analyze grammar]

paribabhrāma sarvatrā'nveṣayituṃ vane vane |
aho vyāghrairbhakṣitā kiṃ vṛkṣāt sampatitā kimu || 42 ||
[Analyze grammar]

agādhajalamagnā vā nītā vā'nyena vai balāt |
ityevaṃ ca parivadan babhrāma śokakarṣitaḥ || 43 ||
[Analyze grammar]

kaṃcicchabdaṃ samākarṇya matvā bālāṃ prayāti tam |
atha vṛkṣatale śabdaṃ śuśrāva kanyakākṛtam || 44 ||
[Analyze grammar]

śīghraṃ tatra samāyāto dadarśa sanarāṃ sutām |
krodhāviṣṭo gṛhītvā ca kāṣṭhaṃ dudrāva taṃ naram || 45 ||
[Analyze grammar]

dhikdhik pāpa vane putryāḥ kaumāryaṃ dūṣitaṃ tvayā |
tvayā putri lāñcchanaṃ ca dattaṃ loke mamopari || 46 ||
[Analyze grammar]

tasmādenaṃ tathā tvāṃ ca nāśayāmīti saṃvadan |
prahāraṃ yāvat kṣipati tāvat citrāṃgado'mbare || 47 ||
[Analyze grammar]

adṛśyo'bhūcca sā kanyā vivastrā śaktivarjitā |
piturbhayācca tatraiva niṣasāda prakampitā || 48 ||
[Analyze grammar]

muniḥ kāṣṭhaprahāreṇa santāḍya patitāṃ kṣitau |
mṛtāṃ matvā ca visṛjya yāvat paśyati cāmbare || 49 ||
[Analyze grammar]

tāvaccitrāṃgado dṛṣṭo vimānena divaṃ vrajan |
śapto muninā drāk saḥ kuṣṭhī bhava patātra ca || 50 ||
[Analyze grammar]

gāndharvastu papātorvyāṃ kuṣṭhī jātaḥ kṣaṇāttadā |
prāha kuru kṣamāṃ mahyaṃ putryai dayāyuto bhava || 51 ||
[Analyze grammar]

bhūtaṃ tad bhūtamevā'tra svalpaḥ kopo hi sādhuṣu |
jābālistaṃ tadā prāha daṇḍapātraṃ vicārya vai || 52 ||
[Analyze grammar]

yathā putrī tathā tvaṃ ca vastrahīnaḥ sadā bhava |
ubhau tvatra sadā nagnau tiṣṭhata vai vanadrume || 53 ||
[Analyze grammar]

yadyanyatrā'gamiṣyataṃ śiraḥsphoṭo hi vāṃ bhavet |
evaṃ śāpaṃ tu tau prāptau kṣetre śrīhāṭakeśvare || 54 ||
[Analyze grammar]

tatraiva tau tathā ruddhvā munirnijāśramaṃ yayau |
caitramāse śuklapakṣe niśārdhe bhagavān haraḥ || 55 ||
[Analyze grammar]

yoginībhistatra rantuṃ daivāt samāyayau vane |
tatra tadā hyubhābhyāṃ ca nagnābhyāṃ gāyanaṃ tathā || 56 ||
[Analyze grammar]

nartanaṃ ca kṛtaṃ śaṃbhoḥ prasādārthaṃ muhurmudā |
śaṃbhustuṣṭaścakārainaṃ gandharvaṃ nirujaṃ tadā || 57 ||
[Analyze grammar]

vyomagāmitvasāmarthyaṃ gaṇatvaṃ ca dadau haraḥ |
kanyāṃ tāṃ yoginītvaṃ ca vyomagāmitvamādadau || 58 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ |
iti mantraṃ dadau tābhyāṃ dadau tulasīmālikām || 59 ||
[Analyze grammar]

bhaktau tau vaiṣṇavau jātau hāṭakeśvaratīrthake |
citrāṃgadena saṃśapto jābāliśca nirambaraḥ || 60 ||
[Analyze grammar]

janahāsyāspado nityaṃ yathā'haṃ tvaṃ tathā bhava |
itiśāpena saṃdagdho garhayāmāsa yoṣitam || 61 ||
[Analyze grammar]

aho pāpātmanāṃ puṃsāṃ yoṣitsaṃgo hi jāyate |
sakṛd yoṣitprasaṃgena mama duḥkhaṃ hi kīdṛśam || 62 ||
[Analyze grammar]

ājanmamaraṇaṃ yāvatpāpaṃ prāptaṃ vivastrakam |
tarhi strīṣu prasaktānāṃ kā gatirityacintayat || 63 ||
[Analyze grammar]

evaṃ tasya bruvāṇasya putrī prāha ca yoginī |
etaccarācaraṃ viśvaṃ strībhiḥ sandhāryate śubham || 64 ||
[Analyze grammar]

kathaṃ tāṃ nindasi pitarnindako duḥkhamavāpnuyāt |
pitā prāha striyaḥ śaśvat sarvāvasthāsu duḥkhadāḥ || 65 ||
[Analyze grammar]

iha loke paratrāpi tābhyaḥ saukhyaṃ na labhyate |
putrī prāha pitaste vai buddhirnāsti damo na ca || 66 ||
[Analyze grammar]

kimantyajo'pi tatkarma kurute yat tvayā kṛtam |
ahaṃ kāṣṭhaprahāreṇa tvayā prahāritā muhuḥ || 67 ||
[Analyze grammar]

strīhatyodbhavapāpasya cintā nā'bhūcca te hṛdi |
viśeṣeṇa sutāyāśca kā te gatirbhaviṣyati || 68 ||
[Analyze grammar]

śapkā'haṃ sarvadā nagnabhāve tvatpātakaṃ ca te |
nityaṃ navanavotthaṃ manniśvāsajaṃ mahattaram || 69 ||
[Analyze grammar]

kalpānte'pi ca te tasya naivā'ntaḥ saṃbhaviṣyati |
tasmād bhuṃkṣva tathaiva tvaṃ gandharvaśāpataḥ pitaḥ || 70 ||
[Analyze grammar]

na bhūyo nindasi prāyo na ca saṃtāḍayiṣyasi |
anindyā yoṣitaḥ sarvā naitā dūḥṣyanti karhicit || 71 ||
[Analyze grammar]

māsi māsi rajo hyāsāṃ duṣkṛtaṃ parikarṣati |
pitā prāha striyaḥ pāpā naitāḥ śuddhyanti karhicit || 72 ||
[Analyze grammar]

sutā prāha na caivaṃ vai vedoktaṃ śṛṇu śāsanam |
brāhmaṇāḥ pādato medhyā gāvo medhyāstu pucchataḥ || 73 ||
[Analyze grammar]

ajāśca mukhato medhyāḥ striyo medhyāśca sarvataḥ |
pitā prāha tadā śāstraṃ parityajya ca kalpitam || 74 ||
[Analyze grammar]

brāhmaṇāḥ sarvato medhyā gāvo medhyāśca sarvataḥ |
ājāścāpi kvacinmedhyā na medhyāśca striyaḥ kvacit || 75 ||
[Analyze grammar]

putryuvāca gṛhe cintāmaṇiḥ kalpadrumo gṛhe |
kuberaḥ kiṃkarastasya yasyā'sti kāminīgṛhe || 76 ||
[Analyze grammar]

pitovācā''padastasya duḥkhaṃ tasyā'khilaṃ gṛhe |
narako'styatra vai tasya yasyāsti kāminī gṛhe || 77 ||
[Analyze grammar]

putryuvācātra saukhyāni bhogasthānāni yāni ca |
dharmārthakāmajātāni tāni strībhyo bhavanti hi || 78 ||
[Analyze grammar]

pitovācā'tra duḥkhāni yāni pāpāni dehinām |
yāna kaṣṭāni gaṇyante strībhyastāni bhavanti hi || 79 ||
[Analyze grammar]

putryuvāca vivāhena dharmārthakāmamokṣakān |
vahnipradakṣiṇābhiśca nārī jñāpayati dhruvān || 80 ||
[Analyze grammar]

pitovāca vivāhena janmajanmāntarāṇi ca |
saṃsārabhramaṇānyeva nārī jñāpayati bhramaiḥ || 81 ||
[Analyze grammar]

putryuvāca satīṃ patnīṃ prāpya sarvārthasādhikām |
ke nāma naiva rajyante dehino jñānino'pi ca || 82 ||
[Analyze grammar]

pitovāca na rajyante virāgāścātmani sthitāḥ |
mūḍhāstāsu nipatanti jvālāyāṃ śalabhā iva || 83 ||
[Analyze grammar]

putryuvāca stanau śroṇyau jaghanaṃ mukhamaṇḍalam |
sevyante puṇyavadbhiśca tadanye bhāgyavañcitāḥ || 84 ||
[Analyze grammar]

pitovāca vināśasyonmukhā lekhā lalāṭajā |
yasyāsti tena sevyante tānyanye puṇyaśālinaḥ || 85 ||
[Analyze grammar]

putryuvāca striyāḥ sparśo darśanaṃ racanādayaḥ |
pariṣvaṃgaśca sukhadāḥ sarvathā śramanāśakāḥ || 86 ||
[Analyze grammar]

pitovāca striyāḥ sparśādayo miṣṭaviṣātmakāḥ |
saṃgādyā duḥkhadāḥ sṛṣṭau sādhvāśramavināśakāḥ || 87 ||
[Analyze grammar]

putryuvāca striyā duṣṭaḥ sukhī sukṛtī ko na vai |
spṛhaṇīyatamaḥ ko na strījano yasya vallabhaḥ || 88 ||
[Analyze grammar]

pitovāca striyā dṛṣṭo duḥkhabhāk pāpavānna kaḥ |
tiraskāryo bhavetko na strījano yasya vallabhaḥ || 89 ||
[Analyze grammar]

putryuvācāpi kīṭasya rocate strīsamāgamaḥ |
manuṣyasya ca devādeḥ kiṃ punarjñānino'pi ca || 90 ||
[Analyze grammar]

pitovācātipāpasyā'medhyasya rocate kṛmeḥ |
amedhyaṃ strīśarīraṃ kāmino nānyasya vai sataḥ || 91 ||
[Analyze grammar]

putryuvāca svayaṃ brahmā pāśaṃ nārīsvarūpakam |
kathaṃ vai janayāmāsa brahmā bhunakti yaṃ svayam || 92 ||
[Analyze grammar]

tvayā raṃbhā kathaṃ bhuktā pālitā'haṃ sutā katham |
anyalagnā kathaṃ śaptā yadi mūlyaṃ na gaṇyate || 93 ||
[Analyze grammar]

tvaṃ ca mātrā kathaṃ labdho jabālayā hi sevayā |
ṛṣīṇāmāśrameṣveva paśya mūlyaṃ striyāstadā || 94 ||
[Analyze grammar]

kasya putro'si pṛṣṭastvaṃ yājñavalkyena pāṭhane |
mātaraṃ pṛṣṭhavān tvaṃ ca tadā mūlyaṃ striyāstava || 95 ||
[Analyze grammar]

idānīṃ kva gataṃ tadvai jñānaṃ nārīpradarśitam |
mātṛputro'si samyak tat pitṛputro na vai hyasi || 96 ||
[Analyze grammar]

ajñātapitṛkā nārīṃ nindanti tvādṛśāḥ pitaḥ |
te sadā kālasūtre vai pacyante nindakāḥ striyāḥ || 97 ||
[Analyze grammar]

pitarau sarvadā pūjyāviti matvā mayā pitaḥ |
tvaṃ na śaptastathā'pyatra gāndharveṇa praśāpitaḥ || 98 ||
[Analyze grammar]

svakṛtyasya phalaṃ labdhaṃ tvayā cāpi mayāpi ca |
kanyā deyā yogyakāle yasmai kasmaicideva ha || 99 ||
[Analyze grammar]

daivayogādahaṃ prāptā gāndharvāya kṣatistu kā |
apsaraḥkanyakā cāhaṃ gāndharvaṃ samupāśritā || 100 ||
[Analyze grammar]

kā hāniste'tra sambandhe śāpe vā lābha eva kaḥ |
vinā vicāraṃ kṛtavān kruddhaśca jñānadurbalaḥ || 101 ||
[Analyze grammar]

kṣamasvā'dhikavāco me hyanuneyā'smi vai yataḥ |
ityuktvā sāśrunetreyaṃ praṇanāma ca pādayoḥ || 102 ||
[Analyze grammar]

pitā tu lajjito jātaḥ putryā jñānaṃ vilokya ca |
prāha dhanyataraṃ manye tvahamātmānamadya vai || 103 ||
[Analyze grammar]

yasya me tvaṃ sutā jātā īdṛkśāstravicakṣaṇā |
tasmānme kopa evādya śāntaḥ putri sukhā bhava || 104 ||
[Analyze grammar]

ityuktvā prayayau vipraḥ parṇaśālāṃ prati drutam |
putrī cakre tapastatra yoginīmadhyavartinī || 105 ||
[Analyze grammar]

atha kālāntare tuṣṭo nārāyaṇaḥ samāyayau |
divyarūpāṃ vidhāyaiva tāṃ nināya pramokṣaṇam || 106 ||
[Analyze grammar]

caturbhujā'bhavatsādhvī nārāyaṇapativratā |
citrāṃgado yayau svasya gāndharvalokagāśramam || 107 ||
[Analyze grammar]

jābālistapasā kṛṣṇanārāyaṇaṃ bhajaṃstataḥ |
śāpamukto'bhavat kṛṣṇanārāyaṇapratāpataḥ || 108 ||
[Analyze grammar]

yayau golokamutkṛṣṭaṃ dhāma kṛṣṇakṛpāvaśāt |
ātmaniveditā kiṃ kiṃ na karoti sudurlabham || 109 ||
[Analyze grammar]

akāṭyaṃ cāvināśyaṃ cā'pradhṛṣyaṃ śāśvataṃ ca yat |
parāvṛtya navaṃ kṛtvā samarpayati padgatam || 110 ||
[Analyze grammar]

api vajrasamaṃ bhāgyaṃ śaithilyaṃ nayati dhruvam |
kṛṣṇanārāyaṇabhaktirnavaṃ bhāgyaṃ karoti ca || 111 ||
[Analyze grammar]

etatte sarvamākhyātaṃ lakṣmi vāñcchāprapūrakam |
paṭhatāṃ śṛṇvatāṃ caiva tviha loke paratra ca || 112 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne jābālinā rambhādvārotpāditaputryāḥ phalavatyāścitrāṃgadagandharvakṛtabhoge pitṛśāpena nagnayoginītvaṃ piturapi samīpasthāyitvaṃ tatastapasāmuktiḥ saṃvādaśca padmaśilāyāṃ dvayorvāsaścetyādinirūpaṇanāmā tryadhikapañcaśatatamo'dhyāyaḥ || 503 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 503

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: