Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 502 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi purā cāsīd hārītanāmako muniḥ |
vānaprasthāśramī tasya bhāryā pūrṇakalābhidhā || 1 ||
[Analyze grammar]

sādhvī pativratā rūpaudāryayauvanaśobhitā |
lakṣmīsamāṃ tāṃ dṛṣṭvā vai kāmadevo mumoha ca || 2 ||
[Analyze grammar]

snāntīṃ vivastrāṃ saṃpaśyan tyaktvā prītiṃ ratiṃ striyau |
vijanaṃ tatsthalaṃ matvā prasuptaḥ sa taṭe kṣaṇam || 3 ||
[Analyze grammar]

kautukaṃ pracakārā'sau niḥśvāsān niḥśvasan muhuḥ |
tiṣṭhan sandarśane tasyā rugṇo dīno yathā janaḥ || 4 ||
[Analyze grammar]

sāpi tathāvidhaṃ kaṃcidanāthaṃ bhikṣukaṃ śubham |
matvā pārśvaṃ yayau kiṃcid phalaṃ dātuṃ prabhojanam || 5 ||
[Analyze grammar]

tāvat kāmo yauvanastho vahnivacca prabhāsuraḥ |
kāmaprabhṛtanayanaḥ sarvāṃgasundaro dṛḍhaḥ || 6 ||
[Analyze grammar]

abhavat kṣaṇamātreṇa sānurāgaśca bhāvukaḥ |
pūrṇakalā tu taṃ dṛṣṭvā sānurāgaṃ tu nirjane || 7 ||
[Analyze grammar]

jambhābhagakṛtāyāsavepamānaśarīrakam |
drutaṃ tadbāṇanirbhinnā sābhilāṣā babhūva ha || 8 ||
[Analyze grammar]

pārśve sā niṣasādā'sya spṛṣṭvā vihasya vai muhuḥ |
hanyamānā viśeṣeṇa kāmabāṇaiḥ pativratā || 9 ||
[Analyze grammar]

bhūmiṃ lilekha cāṃgulyā paśyantī tanmukhāmbujam |
sāyaṃ samayaḥ sañjāto hārītastāmanāgatām || 10 ||
[Analyze grammar]

jñātvā'nveṣṭuṃ ciraṃ tatrā''yayau yatra tu sā satī |
tiṣṭhatyeva na saṃbhogaṃ labdhavatī ca tāvatā || 11 ||
[Analyze grammar]

hārītastāṃ satīṃ pativratāṃ dṛṣṭvā tu mohitām |
tāṃ vimohāṃ kārayantaṃ jalpantaṃ ca rajomayam || 12 ||
[Analyze grammar]

kāmasya hṛdgataṃ bhāvaṃ jñātvā kopāt samabravīt |
yasmāt pāpa tvayā patnī mamaivaṃ śarapīḍitā || 13 ||
[Analyze grammar]

anabhijñā tathā sādhvī svāmidharmaparāyaṇā |
pratāryate surūpaḥ san bhoktumicchati me priyām || 14 ||
[Analyze grammar]

kuṣṭhavyādhisamāyuktastasmād vipriyadarśanaḥ |
svakairdāraistathā mukto bhaviṣyasi na saṃśayaḥ || 15 ||
[Analyze grammar]

ityuktaḥ saḥ praṇipatyovāca hārītamuttaram |
mayā bhāryā tava dṛṣṭā mohamātreṇa vai mune || 16 ||
[Analyze grammar]

na ca bhuktā tathā naiva kuceṣṭāpi kṛtā'dhunā |
tasmānnāhaṃ śāpapātraṃ kṣamāṃ kuru kṛpānidhe || 17 ||
[Analyze grammar]

pāpaṃ tredhā mānasaṃ vācikaṃ karmajamityapi |
manastāpād vrajetpāpaṃ mānasaṃ tadgataṃ mama || 18 ||
[Analyze grammar]

vācikaṃ tu japenaiva yadvā stavanamātrataḥ |
tasya prasādanenaiva naśyati yatra tatkṛtam || 19 ||
[Analyze grammar]

prāyaścittairyathoktaiśca karmajaṃ pātakaṃ vrajet |
karmajaṃ na kṛtaṃ kṛtaṃ mānasaṃ vācikaṃ ca yat || 20 ||
[Analyze grammar]

bhavatprasādato naśyet prasanno bhava sarvathā |
hārītaḥ prāha taṃ kāmaṃ dehaprābalyayogataḥ || 21 ||
[Analyze grammar]

prathamaṃ manasā sarvaṃ cintyate tadanantaram |
tataḥ prajalpate vācā kriyate karmaṇā punaḥ || 22 ||
[Analyze grammar]

prathamaṃ hi manastasmāt sarvakṛtyeṣu doṣavat |
tasmātte nigrahaścātra mānaso'pi kṛto mayā || 23 ||
[Analyze grammar]

raverārādhanenaiva kuṣṭhaste vigamiṣyati |
iyaṃ bhāryā mama patnī bhūtvā khaṇḍaśilā kṣaṇam || 24 ||
[Analyze grammar]

sūryārādhanapuṇyena satī patnī bhaviṣyati |
ityuktvā ca yayau svasyā''śramaṃ hārītako muniḥ || 25 ||
[Analyze grammar]

pūrṇakalā śilā jātā kāmaḥ kuṣṭhī tato'bhavat |
nāganadyāstaṭe sūryaṃ dhyātvā''rādhanamācarat || 26 ||
[Analyze grammar]

māsānte ravirāgatya kāmakuṣṭhaṃ hyanāśayat |
śilāṃ spṛṣṭvā satīṃ patnīṃ kṛtvā pūrvaṃ yathāsthitām || 27 ||
[Analyze grammar]

dadau nārāyaṇamantraṃ yayau sūryo divaṃ prati |
kāmaḥ kāmasya bhavanaṃ satī hārītakagṛham || 28 ||
[Analyze grammar]

yayau patiṃ namaskṛtya vastutaḥ pāvanī tadā |
siṣeve bhāvataḥ sādhvī bheje nārāyaṇaṃ harim || 29 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ |
jajāpa nityadā mantraṃ babhūva divyavaiṣṇavī || 30 ||
[Analyze grammar]

atha tasyāḥ sannidhau vai dīrghikānāmakanyakā |
samāgacchati nityaṃ vai sevanārthaṃ gṛhāntarāt || 31 ||
[Analyze grammar]

parṇaśālā ca sānnidhye vartate itibhāvataḥ |
nityaṃ pūrṇakalāpārśve tiṣṭhati catvare drume || 32 ||
[Analyze grammar]

vedikāyāṃ ca śālāyāṃ japati śrīharermanum |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ || 33 ||
[Analyze grammar]

evaṃ jāpaprabhāveṇa divyadehā hi kanyakā |
vabhūva vyomacārā ca nirāvaraṇasiddhikā || 34 ||
[Analyze grammar]

vīraśāntasya ca ṛṣeḥ putrī sā dīrghikā hyabhūt |
atidīrghā pramāṇena janahāsyavivardhinī || 35 ||
[Analyze grammar]

na kaścid varayāmāsa dṛṣṭvā'tidīrghikāṃ tu tām |
atisaṃkṣiptakeśīṃ ca hyatidīrghāṃ ca vāmanām || 36 ||
[Analyze grammar]

udvāhayati yaḥ saḥ ṣaṇmāsāntare mṛtiṃ vrajet |
itikāraṇamālambya na gṛhṇāti janaśca tām || 37 ||
[Analyze grammar]

tato vairāgyamāpannā tapastepe sudāruṇam |
cāndrāyaṇāni kṛcchrāṇi tathā cīrṇānyanekaśaḥ || 38 ||
[Analyze grammar]

pārākāṇi yathoktāni tathā sāntapanāni ca |
evaṃ tasyā vratasthāyāstejo vṛddhiṃ gataṃ bahu || 39 ||
[Analyze grammar]

ākāśagāminī śaktirudbhūtā tapaso balāt |
tato mahendrasadasi yāti samutsavādiṣu || 40 ||
[Analyze grammar]

yadā devasabhātaḥ sā prayāti svagṛhaṃ tadā |
tadāsanā'bhyukṣaṇaṃ ca kurvantīndrasya kiṃkarāḥ || 41 ||
[Analyze grammar]

tathā dṛṣṭvā'bhyukṣaṇaṃ ca papraccha sā purandaram |
kaṃ doṣa vīkṣya me śakra prokṣyate tvāsanaṃ mama || 42 ||
[Analyze grammar]

indraḥ prāha sute te'sti śārīro doṣa eva ha |
tvaṃ kumāryapi saṃprāptā ṛtukālaṃ vigarhitam || 43 ||
[Analyze grammar]

avivāhaśca te'dyāpi tvaśuddhiṃ sā tvayi sthitā |
ṛtukāle patiyogaḥ śuddhikaro hi yoṣitām || 44 ||
[Analyze grammar]

tat tvaṃ varaya bhartāraṃ yena yāsyasi medhyatām |
tacchrutvā pṛthivīṃ gatvā catvareṣu trikeṣu ca || 45 ||
[Analyze grammar]

uddhṛtya dakṣiṇaṃ pāṇiṃ vakti varārthameva yat |
yadi kaścid dvijo jātyaḥ pāṇigrahaṃ karotu me || 46 ||
[Analyze grammar]

mama tapasaścārdhaṃ tu tasmai dadāmi sāmpratam |
jalpantī tāṃ janā hāsyaṃ cakrurnarma parasparam || 47 ||
[Analyze grammar]

ekaḥ kaścit kuṣṭharogī brāhmaṇaḥ prāha dīrghikām |
ahaṃ tvāmudvahiṣyāmi kṛtvā pāṇigrahaṃ tava || 48 ||
[Analyze grammar]

tatastasyāḥ kumāryāḥ sa pāṇiṃ jagrāha sā'pyatha |
patiṃ prāha vada me kāṃ sevāṃ karomi te pate || 49 ||
[Analyze grammar]

patiḥ prāhā'ṣṭaṣaṣṭitīrtheṣu gantuṃ mayeṣyate |
sahāyena tvadīyena yadi śaknoṣi tatkuru || 50 ||
[Analyze grammar]

aho bhāgyamiti matvā tatastūrṇaṃ pativratā |
kārayāmāsa sulabhaṃ vaṃśakuṭīrakaṃ śubham || 51 ||
[Analyze grammar]

mṛdutūlāsanayuktaṃ tataḥ prāha nijaṃ patim |
mama devā''roha maṃjuṣāsaneṃ'sagamūrdhani || 52 ||
[Analyze grammar]

nayāmi sarvatīrtheṣu kṣetreṣu ca śubheṣu ca |
tataḥ kuṣṭhī prahṛṣṭaśca niṣasāda kuṭīrake || 53 ||
[Analyze grammar]

sā tat svamastake kṛtvā sarvatīrthe yathāsukham |
sarvakṣetreṣu babhrāma snāpayantī nijaṃ patim || 54 ||
[Analyze grammar]

tīrthe snānāt satīyogāt patyuḥ kuṣṭho nivartate |
nityaṃ kuṣṭhasya saṃhrāso dṛśyate tejasā'dhikaḥ || 55 ||
[Analyze grammar]

evaṃ sā hāṭakeśasya kṣetraṃ prāptā niśāmukhe |
nāgavatyāstaṭe vṛkṣacchāyāmāśritya peṭikām || 56 ||
[Analyze grammar]

sthāpayitvā viśaśrāma patistasyā nadītaṭam |
prātarutthāya ca śanaiḥ snātuṃ māṇḍukyasaṃjñakaḥ || 57 ||
[Analyze grammar]

yaṣṭyā yāti sṛtau patrasamudāyaṃ vilaṃghya ca |
tāvat patreṣu ṛṣirāṭ māṇḍavyo nidrito'bhavat || 58 ||
[Analyze grammar]

māṇḍukyena padā yaṣṭyā spṛṣṭaḥ patrāntarasthitaḥ |
ajānatā gatermārge māṇḍavyo jāgṛto'bhavat || 59 ||
[Analyze grammar]

prāha ko'yaṃ mahāmūḍhaḥ padā yaṣṭyā ca māmiha |
tāḍayati mama nidrābhaṃgaṃ karoti pāpavān || 60 ||
[Analyze grammar]

sūryodayāt prāgeva te mṛtirbhavatu vai dhruvā |
māṇḍukyastaṃ tathā śrutvā nanāma vai muhurmuhuḥ || 61 ||
[Analyze grammar]

tathāpi toṣamevā'yaṃ nāpanno māṇḍavīsutaḥ |
māṇḍukyastvaritaḥ snātvā cāgatya vṛkṣasannidhau || 62 ||
[Analyze grammar]

patnīṃ prāha yathāvṛttaṃ kuru sevāṃ tathāntimām |
māṇḍavyaśāpataścāhaṃ mariṣye prāk raverdṛśeḥ || 63 ||
[Analyze grammar]

dīrghikā ca tadā prāha pātivratyaṃ tu me yadi |
tīrthayātrā ca vidhinā patisevā ca bhāvataḥ || 64 ||
[Analyze grammar]

sarvaṃ satyavrataṃ cenme sūryodayo'tra mā bhavet |
ityukto bhāskarā'śvānāṃ staṃbhanaṃ vyomamaṇḍale || 65 ||
[Analyze grammar]

babhūva sahasā tena nābhyudeti prabhākaraḥ |
rātrikālo mahāñjātaḥ sarve sūryodayaṃ vinā || 66 ||
[Analyze grammar]

babhūvuścātiduḥkhasthā ruddhā yajñādikāḥ kriyāḥ |
śrāddhā'dhyayanadānāni dharmakṛtyāni yāni ca || 67 ||
[Analyze grammar]

sūryādhārāṇi sarvāṇi ruddhāni ca viśeṣataḥ |
devāḥ svargaparāḥ sarve yajñabhāgavivarjitāḥ || 68 ||
[Analyze grammar]

jātāśca duḥkhitāḥ sarve yayuryatra divākaraḥ |
prāhurdeva kathaṃ naiva karoṣyudayanaṃ prabho || 69 ||
[Analyze grammar]

etat tvayā vinā sarvaṃ jagad vyākulatāṃ gatam |
sūryaḥ prāha bhayāt pativratāyā nodayo mama || 70 ||
[Analyze grammar]

tasmād gatvā surāḥ sarve tāṃ vadantu kṛte mama |
yena tadvākyamāsādya gamiṣyāmyudayaṃ sukham || 71 ||
[Analyze grammar]

anyathā māṃ śapet kruddhā nūnaṃ sā hi pativratā |
pātivratyena tapasā vartate sā sureśvarī || 72 ||
[Analyze grammar]

kastasyā vacanaṃ śaktaḥ kartuṃ caivamato'nyathā |
etasmātkāraṇād bhīto nodgacchāmi kathaṃcana || 73 ||
[Analyze grammar]

pativratātvamāpannā nārī vidanti tatphalam |
aśvamedhasahasreṇa yatphalaṃ jāyate hi tat || 74 ||
[Analyze grammar]

ityuttamatapoyogādbibhemi satyayoṣitaḥ |
tato devā drutaṃ yāntu yatrā'sti sā pativratā || 75 ||
[Analyze grammar]

atha devāḥ samāyātā dīrghikāṃ jagaduśca te |
tvayā pativrate sūryo yanniṣiddho divākaraḥ || 76 ||
[Analyze grammar]

śubhaṃ tanna kṛtaṃ bhadre kriyā naṣṭā raviśritāḥ |
tasmādudgacchatu prājñe tava vākyād divākaraḥ || 77 ||
[Analyze grammar]

yajñakriyā japo homaḥ pravartante yataḥ śubhe |
dīrghikā ca tadā prāha māṇḍavyena ca roṣataḥ || 78 ||
[Analyze grammar]

me patiḥ śapta evā'sti ravyudaye mṛto bhavet |
tato mayā niruddho'sti sūryo hyudayanaṃ prati || 79 ||
[Analyze grammar]

vinā kāntaṃ na me sūryodayenā'sti prayojanam |
śrāddhadānādikaiḥ kṛtyairanyairvā na prayojanam || 80 ||
[Analyze grammar]

atha te vibudhāḥ prāhurvicārya vinayānvitāḥ |
udgacchatu ravirbhadre tavā'yaṃ dayitaḥ patiḥ || 81 ||
[Analyze grammar]

kāyākalpaṃ samāsādya punarjīvatu tatkṣaṇam |
pañcaviṃśativarṣīyaṃ kāmadevamivā'param || 82 ||
[Analyze grammar]

tvaṃ ca drakṣyasi saṃbhūtvā kanyā pañcadaśābdikī |
evaṃ śreṣṭhaṃ sukhaṃ loke svecchayā sādhayiṣyasi || 83 ||
[Analyze grammar]

sūryodaye tava patyuḥ śarīraṃ nidhanaṃ gatam |
punaḥ sañjīvayiṣyāmo dehi sūryodayaṃ hi naḥ || 84 ||
[Analyze grammar]

ityuktā bāḍhamityaṃgīkṛtyovāca satī punaḥ |
yathā devāḥ pravadanti dampatyorvai navaṃ vayaḥ || 85 ||
[Analyze grammar]

kariṣyantyāvayostena satyenodaya bhāskara |
ityuktamātre prāk kāṣṭhā prabhātā cābhavad drutam || 86 ||
[Analyze grammar]

aruṇasya praveśaścā'dṛśyatā'ruṇaparvate |
tāvat sūryodayo jātaḥ saṃmṛto dīrghikāpatiḥ || 87 ||
[Analyze grammar]

vibudhānāṃ karaiḥ spṛṣṭaḥ punareva samutthitaḥ |
pañcaviṃśativarṣīyaḥ kāmarūpo'tisundaraḥ || 88 ||
[Analyze grammar]

dīrghikā'pyabhavatpañcadaśavarṣā'tisundarī |
divyā devīsamā devasparśena kamalāsamā || 89 ||
[Analyze grammar]

devāstāṃ sādaraṃ procuḥ sakāntāṃ vai pativratām |
varaṃ vṛṇu sati sādhvi nā'deyaṃ vidyate tava || 90 ||
[Analyze grammar]

sā covāca nadītīrthaṃ dīrghiketi jagattraye |
adyaprabhṛti loke vai khyātaṃ me nāmato bhavet || 91 ||
[Analyze grammar]

ante dhāma harermokṣasthala labheyamācyutam |
saha bhartreti tāṃ prāhustathā'stviti surā yayuḥ || 52 ||
[Analyze grammar]

tataḥ sā bahukālaṃ vai sukhaṃ prāpya pativratā |
uttare vayasi prāpte kāntaṃ vīkṣya mṛtaṃ satī || 93 ||
[Analyze grammar]

saha tena jagāmeyaṃ brahmalokaṃ pativratā |
evaṃ te lakṣmi cākhyātaṃ dīrghikāvratamuttamam || 94 ||
[Analyze grammar]

paṭhanācchravaṇāttathāvartanāt sevanādapi |
bhuktiṃ muktiṃ labhennārī naro'pi nātra saṃśayaḥ || 95 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne hārītapatnyāṃ pūrṇakalāyāṃ mohitakāmadevasya kuṣṭhitvaṃ pūrṇakalāyāḥ śilātvaṃ punaruddhāraḥ dīrghikāyāḥ patisevāpuṇyena sūryastambhanaṃ patisahitāyāstasyā navayauvanaṃ mokṣaścetyādinirūpaṇanāmā dvyadhikapañcaśatatamo'dhyāyaḥ || 502 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 502

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: