Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 504 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ādityā vasavo rudrā aśvinau devateśvarāḥ |
pūjanīyāḥ sadā lakṣmi yogakṣemakarā hi te || 1 ||
[Analyze grammar]

varuṇaśca tathā sūryo bhānuḥ pūṣā ca tāpanaḥ |
indraścaivā'ryamā caiva dhātā caiva bhagastathā || 2 ||
[Analyze grammar]

gabhastirdharmarājaśca ta ādityā daśa dvayam |
dharo dhruvaśca somaśca makhaścāpyanilo nalaḥ || 3 ||
[Analyze grammar]

pratyūṣaśca prabhāsaśca vasavo'ṣṭau hi nāmataḥ |
mṛgavyādhaśca śarvaśca mṛgīvyādhastṛtīyakaḥ || 4 ||
[Analyze grammar]

ajaikapādahirbudhnyaḥ pinākī ṣaṣṭha ityapi |
dahanaśca kapālī ca raivato navamastathā || 5 ||
[Analyze grammar]

vṛṣākapistryambakaśca rudrā ekādaśaiva te |
nāsatyaścāpi dasraśca dvāvetāvaśvinīsutau || 6 ||
[Analyze grammar]

trayastriṃśatsamākhyātā ete tu suranāyakāḥ |
dānavānāṃ ca devānāṃ mānavānāṃ ca dehinām || 7 ||
[Analyze grammar]

pūjanīyāḥ sadā tena nāpamṛtyuḥ prajāyate |
aṣṭamyāṃ ca caturdaśyāṃ rudrāḥ pūjyāḥ sadā priye || 8 ||
[Analyze grammar]

daśamyāṃ vasavaḥ pūjyāstatra śukle viśeṣataḥ |
saptamyāmatha ṣaṣṭyāṃ ca ādityānpūjayet tathā || 9 ||
[Analyze grammar]

aśviputrau tathā pūjyau dvādaśyāṃ ṣoḍaśādibhiḥ |
rudrāstuṣṭā rakṣaṇaṃ ca dadatyapi paraṃ padam || 10 ||
[Analyze grammar]

vilāsādīn dadatyeva svargaṃ tu vasavo'rcitāḥ |
ādityāḥ pūjitāstuṣṭā aiśvaryaṃ tvarpayanti vai || 11 ||
[Analyze grammar]

devavaidyau pūjitāvaśvinau nāśayato rujaḥ |
sarveṣāṃ ca surādīnāṃ guṇagānādilekhakaḥ || 12 ||
[Analyze grammar]

vyāsastu sarvadā pūjyo jñānamokṣaprado guruḥ |
yatputraḥ śukanāmā'pi śukyāṃ brahma babhūva ha || 13 ||
[Analyze grammar]

vedavyāsasya vai cāsīt kalatrārthaṃ matiḥ kvacit |
tato vicitravīryasya kṣetre putrān dhurandharān || 14 ||
[Analyze grammar]

satyavatyāḥ samādeśājjanayāmāsa sa prabhuḥ |
pāṇḍuṃ ca dhṛtarāṣṭraṃ ca viduraṃ ceti kauravān || 15 ||
[Analyze grammar]

vānaprasthe'pi santiṣṭhan cakāra vaṃśavistaram |
tataḥ sa cintayāmāsa bhāryāmadya karomyaham || 16 ||
[Analyze grammar]

tataḥ sa prārthayāmāsa jābāliṃ munipuṃgavam |
tasya kanyāṃ dvitīyāṃ tu ceṭikākhyāṃ śukīṃ śubhām || 17 ||
[Analyze grammar]

jābālistu dadau tasmai ceṭikāṃ svasutāṃ śubhām |
sāpi garbhavatī jātā garbho yāti bahirnahi || 18 ||
[Analyze grammar]

dvādaśābdā atikrāntā na niryāti bahiḥ khalu |
yatkiṃcicchṛṇute sarvaṃ garbhe garbhagataḥ sutaḥ || 19 ||
[Analyze grammar]

śukī sā garbhatejobhiḥ śuśubhe vedasūriva |
garbho'pi hṛdaye sarvaṃ dadhāra jñānacintanam || 20 ||
[Analyze grammar]

vedāḥ sāṃgāḥ śrutāstena garbhe'dhitā yathāśrutāḥ |
smṛtayaḥ saṃhitā mokṣaśāstrāṇi nītayastathā || 21 ||
[Analyze grammar]

brahmā'dhyayanamevā'pi tyākhyānānyātmavanti ca |
sarvaṃ garbhe śrutaṃ yadyadadhītaṃ yāvadeva tat || 22 ||
[Analyze grammar]

yathā yathā suto vṛddhiṃ yāti jaṭharamāśritaḥ |
mātā tathā tathā gurvī pīḍāṃ yāti tataḥ pitā || 23 ||
[Analyze grammar]

vyāsaḥ papraccha kastvaṃ vai praviṣṭo garbharūpadhṛk |
kathaṃ bahirna cā''yāsi vada sarvaṃ yathātatham || 24 ||
[Analyze grammar]

garbhaḥ prāha piśāco'haṃ rākṣaso'haṃ ca mānuṣaḥ |
suro'haṃ turagaścāhaṃ gajo'haṃ kukkuṭo'smi ca || 25 ||
[Analyze grammar]

chāgo'haṃ ca kumāro'haṃ vṛkṣo'haṃ bālako'smyaham |
caturaśītilakṣāsuyoniṣu vai bhraman muhuḥ || 26 ||
[Analyze grammar]

āgato'smi kathaṃ vedmi ko'haṃ te vacmi kaṃ ca mām |
mānuṣe jaṭhare cātra praviṣṭo'smi nirañjanaḥ || 27 ||
[Analyze grammar]

atra yogaṃ sādhayāmi prāpya jñānaṃ tu vedajam |
nirviṇṇo'smi mokṣamārgaṃ pratīkṣāmi ca śāśvatam || 28 ||
[Analyze grammar]

na vai ghore'tra saṃsāre bhramaṇaṃ me prarocate |
na yāsyāmi bahirgarbhādatraiva brahmacintanam || 29 ||
[Analyze grammar]

kariṣye'tha gamiṣyāmi mokṣaṃ tava kṛpāvaśāt |
vyāsaḥ prāha śṛṇu cātman nirañjanasya te suta || 30 ||
[Analyze grammar]

yonikuṇḍe'tidurgandhe vastuṃ prītiḥ kathaṃ vada |
niṣkrāmasva tato vidvan garhitāt mūtrakuṇḍakāt || 31 ||
[Analyze grammar]

bahirāgatya yogaṃ vā jñānaṃ cārjaya śobhanam |
garbhaḥ prāha navaṃ jñānaṃ navo yogaśca neṣyate || 32 ||
[Analyze grammar]

tāvajjñānaṃ ca vairāgyaṃ pūrvajātismṛtistathā |
yāvadgarbhasthitirme'sti mokṣecchā tāvadeva ha || 33 ||
[Analyze grammar]

jantuśced garbhaniṣkrāntaḥ spṛśyate bāhyavāyunā |
sarvaṃ garbhagataṃ jñānaṃ yogo bhānaṃ vinaśyati || 34 ||
[Analyze grammar]

tasmānnāhaṃ kṛtahānerniṣkramiṣye kathañcana |
garbhādeva prayāsyāmi mokṣamityasti niścayaḥ || 35 ||
[Analyze grammar]

vyāsaḥ prāha na te cātman vāyupāśo bhaviṣyati |
jñānaṃ yogaśca te sarvaṃ yathārthaṃ sthāsyati dhruvam || 36 ||
[Analyze grammar]

māyā te bādhate naiva garbhe vā bahireva vā |
tasmād darśaya me vaktraṃ cānṛṇyaṃ saṃvṛjāmyaham || 37 ||
[Analyze grammar]

pitaraśca sutṛptāḥ syustava janmaśravād drutam |
garbhaḥ prāha yadi tvaṃ me viṣṇuṃ sākṣiṇaṃ rakṣaya || 38 ||
[Analyze grammar]

tadā bahirniḥsarāmi tatra yogyaṃ kuru drutam |
vyāsaḥ sasmara tacchrutvā kṛṣṇanārāyaṇaṃ prabhum || 39 ||
[Analyze grammar]

kṛṣṇanārāyaṇo devastatra kṣipraṃ samāyayau |
sākṣī tatrā'bhavat prāha śṛṇu garbha hitāvaham || 40 ||
[Analyze grammar]

pratibhūste bhavāmyadya sarvaṃ jñānādikaṃ tava |
sthāsyatyeva bahiryāhi gaccha yogārthameva ca || 41 ||
[Analyze grammar]

māyā me vāyusaṃsparśakṛtā vyāptā na te bhavet |
atha garbho viniṣkrāntaḥ kṛṣṇanārāyaṇecchayā || 42 ||
[Analyze grammar]

dvādaśābdapramāṇastu yauvanasya samīpagaḥ |
jātamātro jātismaro yogirāḍiva cetanaḥ || 43 ||
[Analyze grammar]

kṛṣṇaṃ jananīṃ janakaṃ praṇamyaiva ca tatkṣaṇāt |
vanaṃ sa prasthito bālo vyāsastiṣṭhetyuvāca tam || 44 ||
[Analyze grammar]

saṃskārān jātakarmādīn te karomi sthiro bhava |
ceṭikāyāḥ sutaḥ prāha saṃskārāḥ pratijanmani || 45 ||
[Analyze grammar]

sahasraśaḥ koṭiśaśca jātā me bhavasāgare |
yairahaṃ bandhanarūpaiḥ parikṣipto'smi yoniṣu || 46 ||
[Analyze grammar]

atha vyāsaḥ śukaṃ nāma dadhāra bhagavān svayam |
śuko gantuṃ padanyāsāṃścakre vyāsa uvāca tam || 47 ||
[Analyze grammar]

pitaraṃ taṃ parityajya yogārthaṃ yo vanaṃ vrajet |
sa yāti narakaṃ putra mā vraja tvaṃ gṛhe vasa || 48 ||
[Analyze grammar]

śukaḥ prāha yathā'haṃ te sutastathā gate bhave |
tvaṃ cāsīrme sutaścāhaṃ pitā te tatra śāsanam || 49 ||
[Analyze grammar]

tvayā pālyaṃ mama vyāsa yadyeṣā dharmasaṃsthitiḥ |
nāhaṃ niṣedhanīyastu vrajamānastapovanam || 50 ||
[Analyze grammar]

vyāsaḥ prāha janiṃ labdhvā puṇyaprāpyāṃ dvijagṛhe |
saṃskārān yaśca gṛhṇāti vedoktān sa viśiṣyate || 51 ||
[Analyze grammar]

śukaḥ prāha ca saṃskārādātmamukti्rna niścitā |
saṃskārāccedbhavenmuktistādṛgdhūrtasya sā bhavet || 52 ||
[Analyze grammar]

vyāsaḥ prāha bhavetpūrvaṃ brahmacārī tato gṛhī |
atha tyāgaṃ puraskṛtya tato muktirbhavet suta || 53 ||
[Analyze grammar]

śukaḥ prāha brahmacaryānmokṣaścet ṣaṇḍha āpnuyāt |
gārhasthyena ca mokṣaścejjagatsarvaṃ tamāpnuyāt || 54 ||
[Analyze grammar]

vane vāsād yadi mokṣo mṛgādīnāṃ sa vai bhavet |
tyāgāccenmuktirutkṛṣṭā daridrāṇāṃ ca sā bhavet || 55 ||
[Analyze grammar]

vyāsaḥ prāha gṛhasthādikrameṇa satpathāśrayaḥ |
ihā'mutrānandadātā tena mokṣaḥ phalātmakaḥ || 56 ||
[Analyze grammar]

śukaḥ prāha gṛhaiḥ sakto moharāgavaśaṃgataḥ |
vāsanābandhabaddhaśca yamamārgaṃ phalaṃ labhet || 57 ||
[Analyze grammar]

vyāsaḥ prāha vinā rāgaṃ paitryaṃ daivaṃ prasādhayet |
śukaḥ prāha vinā bhaktiṃ paitryaṃ daivaṃ pratārayet || 58 ||
[Analyze grammar]

vyāsaḥ prāha gṛhe bhaktiṃ paitryaṃ daivaṃ sadā kuru |
śukaḥ prāha nijātmā me gṛhaṃ tatra karomyaham || 19 ||
[Analyze grammar]

vyāsaḥ prāha vinā putraṃ puṃnāmanarako dhruvaḥ |
putreṇa tasya taraṇaṃ tasmātputraḥ praśasyate || 60 ||
[Analyze grammar]

śukaḥ prāha tathaiva cet kharavānarasūkarāḥ |
putravantastariṣyanti ko viśeṣo'tra mānuṣe || 61 ||
[Analyze grammar]

vyāsaḥ prāha yadi jñānaṃ teṣāmapi ca mokṣaṇam |
śukaḥ prāha pitastadvai garbhādevā'rjitaṃ mayā || 62 ||
[Analyze grammar]

gamiṣyāmi samāyātaṃ mokṣaṃ bhaktyā ca keśavam |
prāptaṃ cintāmaṇiṃ tyaktvā kaṃkaraṃ kathamāvahet || 63 ||
[Analyze grammar]

prāggrāse'mṛtamutsṛjya makṣikāṃ vai kathaṃ graset |
prāpte svarṇarase cāgre kardamaṃ mardayet katham || 64 ||
[Analyze grammar]

sūryasya darśanaṃ tyaktvā rāhuṃ kathaṃ vilokayet |
divyadīpaṃ parityajya dhūmrolkāṃ kathamarjayet || 65 ||
[Analyze grammar]

ekakārāgāramuktau dvitīye vai kathaṃ patet |
brahmamārge cāvagate kṣudrasṛtyā kathaṃ saret || 66 ||
[Analyze grammar]

śreṣṭhaṃ copasthitaṃ tyaktvā kaniṣṭhaṃ nāvalambayet |
satyaṃ prāptaṃ parityajya kṛtrimaṃ cāśliṣet katham || 67 ||
[Analyze grammar]

akke cenmadhuvindeta kimarthaṃ parvataṃ vrajet |
iṣṭasyā'rthasya saṃsiddhau ko vidvān yatnamācaret || 68 ||
[Analyze grammar]

ityuktvā pitaraṃ kṛṣṇadvaipāyanaṃ hṛdi sthitam |
mātaraṃ ceṭikāṃ kṛṣṇaśaktiṃ praṇamya sādaram || 69 ||
[Analyze grammar]

yayau vanaṃ sadā'vanaṃ yatrātmanā bhavatyapi |
vyāsaḥ śokaṃ ceṭikā ca duḥkhaṃ jagāma vai kṣaṇam || 70 ||
[Analyze grammar]

śukī vyāsaṃ tataḥ prāha cariṣyāmi tapaḥ punaḥ |
putrārthaṃ yena vaṃśasya vardhako me bhavet sutaḥ || 71 ||
[Analyze grammar]

vyāsājñāṃ sā samāsādya tapastepe pativratā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ || 72 ||
[Analyze grammar]

iti mantraṃ dadau vyāso jajāpa sā divāniśam |
kṛṣṇanārāyaṇastatra tvāyayau hṛṣṭamānasaḥ || 73 ||
[Analyze grammar]

varado'smīti tāṃ prāha varaṃ varaya suvrate |
śukī prāha sutaṃ dehi mama vaṃśavivardhanam || 74 ||
[Analyze grammar]

tathā'stviti hariḥ prāha yayāvadarśanaṃ tataḥ |
ceṭikā susutaṃ lebhe kapiñjalamiti śrutam || 75 ||
[Analyze grammar]

kapiñjalo mahāyogī pitroścaiva samājñayā |
gārhasthyaṃ svīcakārā'sau bharadvājīṃ sukanyakām || 76 ||
[Analyze grammar]

pariṇeme tato bhāradvājaḥ putro babhūva ha |
bharadvājasya taittiraḥ kāmarūpadharaḥ sutaḥ || 77 ||
[Analyze grammar]

saca prāgjyotiṣadeśe yayau parvatabhūstare |
tataḥ punaḥ samāgatya navalakṣābhidhe'cale || 78 ||
[Analyze grammar]

nivāsaṃ svīcakārā'sau kāmākṣīṃ cā'bhajat satīm |
kāmarūpo mahāyogī parvatīyo maheśvaraḥ || 79 ||
[Analyze grammar]

parvatīyaprajānāṃ vai guruḥ rājā tapobalāt |
abhavat tena girayaḥ kāmarūpābhidhāstataḥ || 80 ||
[Analyze grammar]

abhavaṃśca narāḥ svalpā nāryo bahvyaḥ satīcchayā |
bhajanti smaikapuruṣaṃ śataṃ śataṃ hi yoṣitām || 81 ||
[Analyze grammar]

atha bālavayogīndro brahmaputrātaṭe vasan |
tapaścacāra kaṭhinaṃ bālavanmohavarjitaḥ || 82 ||
[Analyze grammar]

te tāḥ samprārthayāmāsurnarāṇāṃ vṛddhaye tataḥ |
sarvāḥ putraprasavābhimukhyo bhavantu madvarāt || 83 ||
[Analyze grammar]

yādṛksaṃkhyāḥ kanyakānāṃ narāṇāṃ santu tāḥ samāḥ |
sāmyottaraṃ sāmyabhāve kanyākumāramātaraḥ || 84 ||
[Analyze grammar]

bhaviṣyatha yathāyogyā iti tāśca tathā'bhavan |
evaṃ te kathitaṃ lakṣmi purāvṛttaṃ yuge yuge || 85 ||
[Analyze grammar]

navaṃ navaṃ punaḥ sañjāyate nirmāṇavad bhave |
kāmarūpaṃ tathā tīrthaṃ bālavākuṇḍakaṃ tathā || 86 ||
[Analyze grammar]

bhuktimuktipradaṃ śreṣṭhaṃ paṭhanācchravaṇādapi |
yatheṣṭadāyakaṃ mantrasiddhipradaṃ hi vidyate || 87 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne |
kṛṣṇadvaipāyanavyāsasya śukyāṃ śukakapiñjalau sutau kapiñjalasya bharadvājastasya taittiraḥ sutaḥ bālavayogivaradānāt kāmarūpadeśe narāṇāṃ nārīsamasaṃkhyākotpattirityādinirūpaṇanāmā caturadhikapañcaśatatamo'dhyāyaḥ || 504 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 504

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: