Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 464 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
purā kadrūśca vinatā dakṣaputryau tu yoṣitau |
kaśyapasya dharmapatnyau krīḍantyā vekadā śubhe || 1 ||
[Analyze grammar]

uccaiḥśravāṃsaḥ sūryāśvāḥ śabalā dhavalā nu vā |
kiṃrūpāḥ syuritivādaṃ cakrāte kaśyapagṛhe || 2 ||
[Analyze grammar]

kadrūruvāca vinate gatiste vyomnyakhaṇḍitā |
tataḥ sarvaṃ vijānāsi vada rūpaṃ nu kīdṛśam || 3 ||
[Analyze grammar]

paṇaṃ ca kuru kalyāṇi tubhyaṃ yo rocate'naghe |
vinatovāca kalyāṇi kiṃ paṇenātra dakṣaje || 4 ||
[Analyze grammar]

paṇe tu nāvayoḥ saukhyaṃ paṇo'nyataraduḥkhakṛt |
iti jñātvā paṇo naiva kartavyaḥ snehahānikṛt || 5 ||
[Analyze grammar]

tvajjaye kā ca me hānirme jaye kā ca te kṣatiḥ |
dhruvamekasyā vijaye'nyasyāstvavanatirbhavet || 6 ||
[Analyze grammar]

evameva kathayāmi vinā paṇena tat svasaḥ |
kadrūḥ prāha sadā khelavyavahāre paṇaṃ vinā || 7 ||
[Analyze grammar]

āsvādo mānaso naiva raso nāpi prajāyate |
tasmāt paṇaṃ puraskṛtya ramante khelakāriṇaḥ || 8 ||
[Analyze grammar]

bālā api mṛṣā paṇaṃ kurvanti ca hasanti ca |
ramante kālayānārthaṃ paṇaṃ kuru tato vada || 9 ||
[Analyze grammar]

vinatā''ha yathā prītistavā'tra vai |
atha kadrūḥ śaṭhā dhūrtā paṇarūpaṃ jagāda ha || 10 ||
[Analyze grammar]

tasyāstu sā bhaved dāsī parājīyet yā yayā |
asminpaṇe tvimāḥ sarvāḥ sakhyaḥ sākṣiṇya eva nau || 11 ||
[Analyze grammar]

paṇīkṛtya tathā kadrūḥ karburaṃ prāha vājinam |
vinatā dhavalaṃ prāha tato yayatuḥ svālayam || 12 ||
[Analyze grammar]

kadrūḥ kṛṣṇasutān sarpānāhūya prāṇa tatpaṇam |
uvāca yāta satputrā drutaṃ mama nideśataḥ || 13 ||
[Analyze grammar]

śvetaṃ taṃ vājinaṃ putrā valgata pratiromakam |
kṛṣṇavarṇaḥ pradṛśyeta kalmaṣayeta sarvataḥ || 14 ||
[Analyze grammar]

iti śrutvā vaco mātuḥ kecanā''huḥ svamātaram |
vayaṃ naiva gamiṣyāmo mṛṣā doṣabhayānvitāḥ || 15 ||
[Analyze grammar]

anye'pi tu tathā prāhurdoṣo viśvāsanāśanam |
anṛtaṃ narakadvāraṃ doṣaṃ kurmo na tad vayam || 16 ||
[Analyze grammar]

apare'pi svabandhūnāṃ snehaṃ mātṛsvasustathā |
puraskṛtya niṣedhaṃ tatkāryaṃ'kurvan nayānvitāḥ || 17 ||
[Analyze grammar]

tānsarvānuragī kadrūḥ śaśāpa krodhaśevadhiḥ |
tārkṣyabhakṣyāḥ sadā santu ye madvacovirodhinaḥ || 18 ||
[Analyze grammar]

iti śāpapradagdhāste yayuḥ pātālamāśrayam |
athānye bālakāstvāsan mātṛsnehasamākulāḥ || 19 ||
[Analyze grammar]

te matvā mātṛvacanaṃ yayuḥ sūryāśvamambare |
vavalgire parito'śvaṃ cakrurnīlaṃ sukarburam || 20 ||
[Analyze grammar]

atha sūryasya tāpena dagdhāste tvāyayurgṛham |
mātaraṃ prāha tatsarvaṃ tadā kadrūstu rāhukam || 21 ||
[Analyze grammar]

samāhūya samarcyā'pi sūryatāpavināśakam |
suyojanaṃ samādiśya parvaṇi rāhuṇā''vṛtam || 22 ||
[Analyze grammar]

gatvā sarpā arkavāhaṃ vavalgire samantataḥ |
vinatāpṛṣṭhamāruhya kadrūryayau divaṃ yadā || 23 ||
[Analyze grammar]

tābhyāṃ turaṃgamo'darśi karburo nīlavarṇakaḥ |
vinatā prāha dhavalo mayā vyaloki vai muhuḥ || 24 ||
[Analyze grammar]

tava bhāgyodayādaśvaḥ karburo'dya vilokyate |
astu yathā tathā bhāvi bhāgyaṃ kena nivāryate || 25 ||
[Analyze grammar]

vidhirbalīyān sarvatra śvetaṃ nīlāyate'pi yat |
adṛṣṭaṃ yādṛśaṃ yatra bhogyatvenopatiṣṭhati || 26 ||
[Analyze grammar]

pratikūlaṃ prajāyet sānukūlamapi drutam |
iti dṛṣṭvā nīlamaśvaṃ parābhūtā hi pakṣiṇī || 27 ||
[Analyze grammar]

kadrūgṛhasthitā nityaṃ tasyā dāsyaṃ sadā'karot |
garuḍastāṃ tathābhūtāṃ dṛṣṭvā dāsīṃ svamātaram || 28 ||
[Analyze grammar]

prāha mātaḥ kathaṃ tvetaddāsyaṃ vai prohyate tvayā |
dhik tānsutānbaliṣṭhāṃstu yanmātā tvanyakiṃkarī || 29 ||
[Analyze grammar]

putrotpattistadarthā vai yā pitroḥ paripoṣikā |
putrairapoṣitā mātā gardabhyā tulanāyate || 30 ||
[Analyze grammar]

satsu saptasu putreṣu gardabhī bhāravāhinī |
dhik tān putrāṃstu yanmātā teṣu jīvatsu duḥkhinī || 31 ||
[Analyze grammar]

varaṃ vandhyātvamevā'syā yatsutā vandhyakarmiṇaḥ |
kleśitaṃ jananījaṭharaṃ yena mātā na modate || 32 ||
[Analyze grammar]

mātā lakṣmīrjanmadātrī nijasvatvapradāyinī |
sā duḥkhāt tāritā yairna teṣāṃ janma nirarthakam || 33 ||
[Analyze grammar]

mayi sattve baliṣṭhe ca yadi mātā'tiduḥkhinī |
kiṃ balaṃ me praśastaṃ vai nārakaṃ tat smṛtaṃ valam || 34 ||
[Analyze grammar]

api pāpakṛtaḥ putrā yadi rakṣanti mātaram |
taranti mātṛtīrthena sevayā toṣitena te || 35 ||
[Analyze grammar]

na yajñā na vrataṃ jāpyaṃ dānaṃ na cāpi dakṣiṇā |
mātṛsevāśatāṃśatvaṃ prāpnuvanti kadācana || 36 ||
[Analyze grammar]

api vighnasahasrāṇi yamadūtā'yutāni ca |
viyanti dūrato mātuḥ sevayā''śīrbhireva hi || 37 ||
[Analyze grammar]

itiputravacaḥ śrutvā vinatā bhaktabālakam |
provācā'haṃ purā dāsyaṃ kadrvāḥ prāptā'smi vai paṇe || 38 ||
[Analyze grammar]

aśvaḥ sūryasya dhavalo mayoktaśca tayā tataḥ |
karbura ityabhihitastatastatputrakaiḥ khalu || 39 ||
[Analyze grammar]

gatvā'śvaścitritaḥ kṛṣṇaścāhaṃ dāsītvamāgatā |
yasmin kāle hyabhīṣṭaṃ ca tasyā dravyaṃ dadāmi cet || 40 ||
[Analyze grammar]

tadā dāsītvavigamaṃ prāpsye pṛccha tu sarpiṇīm |
garuḍo vinatāṃ natvā kadrūṃ natvā punaḥ punaḥ || 41 ||
[Analyze grammar]

papraccha mātṛdāsītvamokṣadaṃ kadrukāṃ hi saḥ |
kadrūḥ prāha sudhāṃ dehi bhaved dāsītvamokṣaṇam || 42 ||
[Analyze grammar]

garuḍastatsamākarṇya samāpṛcchya tu mātaram |
saṃsmṛtya śrīkṛṣṇanārāyaṇaṃ yayau sa kaśyapam || 43 ||
[Analyze grammar]

taṃ jagāda sudhārthaṃ svayātrāṃ taṃ prāha kaśyapaḥ |
svargalokasya vai cordhvaṃ nidhānaṃ devabhojanam || 44 ||
[Analyze grammar]

amṛtaṃ vartate devabhṛtyaiścakreṇa rakṣitam |
gaccha śīghraṃ kṛṣṇanārāyaṇaṃ smṛtvā jayo bhavet || 45 ||
[Analyze grammar]

jagāmākāśamāviśya garuḍaḥ pitṛvākyataḥ |
yatrā'mṛtanidhānaṃ taddṛṣṭvā mumoda bhaktarāṭ || 46 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ smṛtvā kośādhyakṣān dadarśa saḥ |
pakṣavātena tānsarvān vidhūya sarvaśo balī || 47 ||
[Analyze grammar]

dadarśa kartarīyantramamṛtopari saṃsthitam |
bhramamāṇaṃ bahuvegāt sudarśanasamaṃ mahat || 48 ||
[Analyze grammar]

api spṛśantaṃ kamapi bhedayatyeva khaṇḍaśaḥ |
kṣaṇaṃ vicārya garuḍaḥ sūkṣmāṇutvamupāgataḥ || 49 ||
[Analyze grammar]

yadyahaṃ mātṛbhakto'smi kṛṣṇanārāyaṇā'nugaḥ |
tadā me rakṣaṇaṃ tvatra karotu bhagavān svayam || 50 ||
[Analyze grammar]

jaritau pitarau yasya bālāpatyaśca nirdhanaḥ |
sādhvī bhāryā ca tatpuṣṭyai doṣo'kṛtye'pi tasya na || 51 ||
[Analyze grammar]

māturviprasya bālasya goḥ patnyāśca gurorapi |
jīvadānasya hetvarthe tvakṛtye nāsti dūṣaṇam || 52 ||
[Analyze grammar]

evaṃ kṛtvā tu cakrasya hyadhobhāgasthitāṃ sudhām |
vilokya kalaśe bhṛtvā pītvā'pi mṛtyunāśinīm || 53 ||
[Analyze grammar]

tataścakraṃ yogabalāt picchenotpāṭya kīlakāt |
bhramihīnaṃ mandavegaṃ sthiraṃ kṛtvā tu yāvatā || 54 ||
[Analyze grammar]

sudhākuṃbhena sahitaḥ samudgacchati tāvatā |
rakṣakāstaṃ vilokyaiva dudruvuḥ pāśahastakāḥ || 55 ||
[Analyze grammar]

pakṣavātena tān sarvān mūrchayitvā'tivegataḥ |
bahiryāto nidhestasmāt tāvatsureśvarādayaḥ || 56 ||
[Analyze grammar]

dūtasmṛtāstatra tūrṇaṃ yuddhāya tvāyayūḥ ruṣā |
mahendrastaṃ sahetirvai prāha kastvaṃ sudhāharaḥ || 17 ||
[Analyze grammar]

tiṣṭha tiṣṭha mahābāho vajreṇa sūdayāmi vai |
śrutvā vākyaṃ harestatra cukopa garuḍastadā || 58 ||
[Analyze grammar]

parākramaṃ darśayasva nayāmi garuḍo'mṛtam |
ityuktaścendra evainaṃ vajreṇa prajaghāna ha || 59 ||
[Analyze grammar]

kuliśasyā'tipātepi na vai kṣubdho mahābalaḥ |
svaṃ moghaṃ kuliśaṃ dṛṣṭvā bhītaścendrastamāha yat || 60 ||
[Analyze grammar]

yadi dāsyasi pīyūṣamidānīṃ nāgamātari |
bhujaṃgāstvamarāḥ sarve kriyante tu tvayā khaga || 61 ||
[Analyze grammar]

pratijñā te bhavennaṣṭā bhojanaṃ te na vai bhavet |
tasmānmā tāṃ sudhāṃ dehi kadrūṃ kuru na cāmṛtām || 62 ||
[Analyze grammar]

itiśrutvā''ha garuḍo nayāmi surarāṭ sudhām |
dāsye kadrūṃ ca mātā me syādadāsī tataḥ param || 63 ||
[Analyze grammar]

śīghraṃ tvayā prahartavyā sudhā na pānatāṃ vajret |
tathāstviti hariḥ prāha yayau kadrūṃ ca pakṣirāṭ || 64 ||
[Analyze grammar]

datvā dāsyaṃ vinirdhūya mātuḥ sa nirṛṇo'bhavat |
atha sarpāṃśca kadrūṃ ca prāha vai pakṣirāṭ svayam || 65 ||
[Analyze grammar]

aśuddhau nahi pātavyā sudhā tvaśuddhatāṃ vrajet |
rasasāmarthyahīnā syāt snātvā'taśca pibantu tām || 66 ||
[Analyze grammar]

ityuktāste yayuḥ snātuṃ śakro jahāra tāṃ sudhām |
āgatya bhujagairnaiva dṛṣṭaṃ tvamṛtabhājanam || 67 ||
[Analyze grammar]

kuśastambe yatra pātraṃ sthāpitaṃ tvāsīdeva tat |
paryalihaṃstatasteṣāṃ jihvāḥ kuśairdvidhā'bhavan || 68 ||
[Analyze grammar]

tadā tu cukruśuḥ sarpāstvamṛtārthaṃ samulbaṇāḥ |
indreṇa tu tadā tvanyaḥ kalaśaḥ kṛtrimaḥ kṛtaḥ || 69 ||
[Analyze grammar]

yatra viṣaṃ sudhāraṃgaṃ pracchannaṃ nihitaṃ kṛtam |
tadādāya papuḥ sarve bindumātraṃ vibhāgaśaḥ || 70 ||
[Analyze grammar]

tānuvāca prasūḥ putrān yuṣmanmukhe sadā sutāḥ |
bindavaḥ khalu tiṣṭhantu no lopaḥ syāt kadācana || 71 ||
[Analyze grammar]

ityāśīrvādamāptāste sarpā yayunijaṃ gṛham |
hṛṣṭāstvamṛtabhrāntyā te nāgāḥ pramuditāstvatha || 72 ||
[Analyze grammar]

tāṃstān garuḍaḥ kṣudhitaścakhāda balavāṃstataḥ |
palāyitāstu te nāgā parvatādiṣvavasthitāḥ || 73 ||
[Analyze grammar]

evaṃ sa garuḍaḥ svasya mātaraṃ kiṃkarīpadāt |
mocayitvā gṛhītvā ca pitrorāśīrvacāṃsi saḥ || 74 ||
[Analyze grammar]

yayau vaikuṇṭhalokaṃ saṃvāhātmako harerabhūt |
harerdāsyaṃ sadā prāpto viṣṇuvatpūjyatāṃ gataḥ || 75 ||
[Analyze grammar]

yanmātā vinatā cāpi bhaktaputraprasūryataḥ |
kaśyapasya sadā mānyā hyabhavat satyasaṃsthitā || 76 ||
[Analyze grammar]

amṛtādāḥ sutāścāsan vinatāyāḥ satīstriyāḥ |
śaṭhāyā viṣavaktrāyāḥ kadrvāstvāsan sutāḥ śaṭhāḥ || 77 ||
[Analyze grammar]

tasmāllakṣmi sadā pālyaṃ pātivratyaṃ harau mayi |
svapratāpena teṣāṃ vai dūrayāmi durantakam || 78 ||
[Analyze grammar]

pitṛbhaktirmātṛbhaktirgurorbhaktiśca tāriṇī |
patibhaktiḥ putrabhaktiḥ satībhaktiḥ sutāriṇī || 79 ||
[Analyze grammar]

bhṛtyabhaktirdevabhaktirbhāryābhaktiśca tāriṇī |
sādhubhaktiḥ kṛṣṇabhaktirmokṣadā mama dhāmani || 80 ||
[Analyze grammar]

sarvadehiṣvahaṃ tvasmi tvayā śaktyā saha dhruvaḥ |
iti matvā mama bhaktiṃ kuryād dehiṣu dehibhiḥ || 81 ||
[Analyze grammar]

samarpayet kṛtaṃ sarvaṃ mayyeva tvāntarasthite |
matprasādātmakaṃ matvā bhakto bhuñjīta nā'nyathā || 82 ||
[Analyze grammar]

nāryāṃ nare paśau vṛkṣe vallyā jaḍe ca cetane |
kṛṣṇanārāyaṇo bhoktā bhogyaṃ ca sarvameva saḥ || 83 ||
[Analyze grammar]

iti matvā tu yo dehī bhuṃkte yat taddhi nirguṇam |
pātivratyamidaṃ proktaṃ mayi sarvātmanā mayā || 84 ||
[Analyze grammar]

evaṃ kṛtvā vrataṃ dehi mucyate nātra saṃśayaḥ |
paṭhanācchravaṇāt tvasya pātivratyaphalaṃ labhet || 85 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kadrūvinatayoḥ sūryāśvasya karburatvaṃ śvaityaṃ veti paṇe kadrūśāṭhyena vinatāyā dāsītvasya garuḍena pramārjanaṃ kṛtamityādinirūpaṇanāmā catuḥṣaṣṭyadhikacatuśśatatamo'dhyāyaḥ || 464 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 464

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: