Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 465 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mahāsādhvīṃ līlāvatīṃ patipriyām |
kāśīrājadivodāsagṛhiṇīṃ saṃśitavratām || 1 ||
[Analyze grammar]

divodāso'bhavat kṛṣṇapārṣado dhāmavāsakṛt |
bhaktipravartanāyā'tra bhuvi kṛṣṇanideśataḥ || 2 ||
[Analyze grammar]

mānuṣastvabhavadrājā mahābhāgavataḥ priye |
tasya bhaktiḥ sadā kṛṣṇanārāyaṇe tu nirmalā || 2 ||
[Analyze grammar]

āsīnniṣkāmarūpā vai kṛṣṇaprasannatāpradā |
līlāvatī hareḥ patnī dāsī golokavāsinī || 4 ||
[Analyze grammar]

sakhī lakṣmyāḥ sadā pārśvavartinī kṛṣṇakāminī |
kṛṣṇājñayā satī sādhvī surāṣṭreśasutā'bhavat || 5 ||
[Analyze grammar]

tasyā janmani devendrāḥ ṛṣayo munayaḥ striyaḥ |
devyo gandharvavidyādhrā īśāśca manavastathā || 6 ||
[Analyze grammar]

āyayustadgṛhe tvāśīrvādān daduḥ śubhāvahān |
puṣpavṛṣṭiṃ tadā cakrurdevā jaguśca yoṣitaḥ || 7 ||
[Analyze grammar]

nanṛtuścāpsarasastu mahotsavaḥ śubho'bhavat |
jātamātrā'tha sā kanyā caturbhujā kṣaṇaṃ śubhā || 8 ||
[Analyze grammar]

adṛśyata varārohā sundarī kamalā yathā |
kṣaṇāntare'bhavat kanyā jātā sūtakaśāyinī || 9 ||
[Analyze grammar]

atha yogye vayasyasyā vivāhaṃ tvakaronnṛpaḥ |
pṛthivījinmahārājastadā vai viṣṇupārṣadāḥ || 10 ||
[Analyze grammar]

kāśīsthāstu śaṃkarasya sarve koṭigaṇādayaḥ |
samājagmurvivāhe'syā līlāvatyā samantataḥ || 11 ||
[Analyze grammar]

āśīrvādān daduste ca devā devyo'tiharṣitāḥ |
kāśīṃ yayau vimānena divodāsayutā satī || 12 ||
[Analyze grammar]

tadā devaiḥ puṣpavṛṣṭiḥ kṛtā vimānamastake |
dampatī vardhayāmāsuḥ śaṃkarādyāśca vaiṣṇavāḥ || 13 ||
[Analyze grammar]

dampatyoścā'bhavatputraḥ samaraṃjayasaṃjñakaḥ |
tataḥ pañcaśataṃ tvāsītputrāṇāṃ dharmavartinām || 14 ||
[Analyze grammar]

divodāso'pi rājendraḥ kumāraṃ samaraṃjayam |
abhiṣicya mahābuddhiryayau digvijayāya saḥ || 15 ||
[Analyze grammar]

mahāsatīṃ rathe nītvā līlāvatīṃ pativratām |
dākṣiṇātyānnṛpān jigye līlāvatyāḥ prabhāvataḥ || 16 ||
[Analyze grammar]

prāgjyotiṣāṃ nṛpān jigye himaparvatabhūbhṛtaḥ |
uttarasthānpaścimasthān jitvā kāśīmagāddhi saḥ || 17 ||
[Analyze grammar]

prāsādaṃ kārayāmāsa svardhūnyāḥ paścime taṭe |
ripūn pramathya samare yāvatī śrīrupārjitā || 18 ||
[Analyze grammar]

tāvatyā saha bhūpālo devālayānakārayat |
bhūpālalakṣmīrakhilā yattatra viniyojitā || 19 ||
[Analyze grammar]

tanmadhye śrīkṛṣṇanārāyaṇārcā sthāpitā śubhā |
śaṃbhuśca sthāpitaḥ pārśve brahmā pārśvāntare'pi ca || 20 ||
[Analyze grammar]

anye devāḥ sthāpitāśca rājñā satīpratuṣṭaye |
līlāvatī mahālakṣmīmandiraṃ cāpyacīklṛpat || 21 ||
[Analyze grammar]

līlāvatyāścamatkāraṃ kathayāmi śṛṇu priye |
līlāvatī prage snātvā karoti devapūjanam || 22 ||
[Analyze grammar]

patyuśca pūjanaṃ nityaṃ karotyeva vidhānataḥ |
ekadā cintayāmāsa prathamaṃ kasya pūjanam || 23 ||
[Analyze grammar]

kartavyaṃ yoṣitā pativratayā prātareva tu |
itisaṃśayamāpannā sasmāra kamaleśvaram || 24 ||
[Analyze grammar]

lakṣmīpatiḥ saha lakṣmyā prāyayau prasamujjvalaḥ |
satkṛto vandito devyā pūjitaḥ pṛṣṭa ityapi || 25 ||
[Analyze grammar]

kasya vai pūjanaṃ pūrvaṃ mayā kāryaṃ kṛpānidhe |
bhagavān śrīpreritaśca prāha tūrṇaṃ pativratām || 26 ||
[Analyze grammar]

pātivratyaṃ paro dharmaḥ patyuḥ pūjā viśiṣyate |
patirdvedhā śarīrasya cātmanaśceti sundari || 27 ||
[Analyze grammar]

ubhayasya patiḥ śreṣṭhaḥ pūjyaḥ pūrvaṃ tvayā sati |
līlāvatī prasannā'bhūt parīkṣāmakarot tataḥ || 28 ||
[Analyze grammar]

śarīrasya patiḥ ko'sti cātmanaśca patirhi kaḥ |
ubhayasya patiḥ ko vai tadākarṇaya padmaje || 29 ||
[Analyze grammar]

patirdhātuḥ śarīrasya śarīraṃ pāti rakṣati |
dhātukṣaye kṣayastasya tadrakṣaṇaṃ pativratam || 30 ||
[Analyze grammar]

brahmacaryavrataṃ pativrataṃ narasya yoṣitāḥ |
anena brahmaśīlena pātivratyena padmaje || 31 ||
[Analyze grammar]

brahmalokātparaṃ lokaṃ yānti śīlavratāḥ prajāḥ |
saṃnyāsināṃ yatīnāṃ ca tyāgināṃ brahmacāriṇām || 32 ||
[Analyze grammar]

kanyakānāṃ ca bālānāṃ vṛddhānāṃ narayoṣitām |
yūnāṃ cāpi dhāturakṣā dampatīnāṃ vrataṃ tathā || 33 ||
[Analyze grammar]

niyamena yathā rakṣā yathā'patyajanirbhavet |
vyarthavyayo yathā naiva pātivratyaṃ tu tat sadā || 34 ||
[Analyze grammar]

mokṣadaṃ vaṃśadaṃ svargapradaṃ dehe'pi puṣṭikṛt |
pātivratyaṃ vrataṃ jñeyaṃ dvitīyaṃ cāpi tacchṛṇu || 35 ||
[Analyze grammar]

dehaṃ pāti sadā puṣṭyā yadannaṃ tatpatirbhavet |
annād bhūtāni jāyante jīvantyabhiviśanti tat || 36 ||
[Analyze grammar]

annaṃ brahma vijānīyādupāsyaṃ pañcayajñakaiḥ |
saṃvibhajya pradātavyaṃ cāttavyaṃ ca tataḥ param || 37 ||
[Analyze grammar]

yā nindyādannamevātra devāya prāk samarpayet |
ṛṣibhyaḥ pitṛbhyaścātha gobhyo bhṛtyebhya ityataḥ || 38 ||
[Analyze grammar]

pataye svāmine cāpi tṛptidaṃ brahma cārpayet |
annaṃ patirvrataṃ tasya pātivratyaṃ sadāvratam || 39 ||
[Analyze grammar]

pātivratyaṃ tvannasatraṃ svargo mokṣaśca tena vai |
anne'pi bhakṣate lakṣmi yadi prāṇo na tiṣṭhati || 40 ||
[Analyze grammar]

tadā śavo bhaved dehastasmāt prāṇastṛtīyakaḥ |
patirūpaḥ sadā proktaḥ prāṇavrataṃ samācaret || 41 ||
[Analyze grammar]

vṛddhānāṃ cāpi pūjyānāmāgame svagṛhe sati |
utthātavyaṃ samīpe ca gantavyaṃ tānnamettathā || 42 ||
[Analyze grammar]

anutthāne svayaṃ prāṇaḥ samuttiṣṭhanti vai valāt |
āyuḥkṣayastathā syācca tasmātprāṇān surakṣayet || 43 ||
[Analyze grammar]

vṛddhānāṃ yat sadā mānaṃ prāṇavrataṃ tu tatsmṛtam |
pātivratyaṃ hi patyarthe tatprāṇavratamācaret || 44 ||
[Analyze grammar]

śvaśrūśvaśurayoḥ pitroḥ svāminaśca tapasvinaḥ |
viduṣāṃ tyāgināṃ śreṣṭhajanānāṃ ca guroḥ striyāḥ || 45 ||
[Analyze grammar]

rājñāṃ devasya sādhvīnāṃ guṇināṃ nā'vamānanam |
prāṇavrataṃ hi tatproktaṃ pātivratyaṃ mahattaram || 46 ||
[Analyze grammar]

pālayet tat sadā sādhvī svargo mokṣaśca tatkare |
caturthaṃ tu śṛṇu lakṣmi mānasaṃ hṛdayaṃ sadā || 47 ||
[Analyze grammar]

vāsanākoṭi vikṣiptaṃ kāmakrodhādisaṃbhṛtam |
rāgadveṣabhṛtaṃ nityaṃ lobhamohādyadhiśritam || 48 ||
[Analyze grammar]

sāttvikaṃ cenmanastadvai pāti rakṣati dehinam |
sthāne syāścenmanastasya yaśaḥ sarvatra jāyate || 49 ||
[Analyze grammar]

vicittaṃ cenmanastasya pramattasya kṣayo bhavet |
mano vājī sumārgasthaḥ svargaṃ mokṣaṃ dadāti ca || 50 ||
[Analyze grammar]

sa eva rakṣaṇakartā patiḥ prokto'tra koṭare |
manastasmānnigṛhītaṃ patirūpaṃ prarakṣati || 51 ||
[Analyze grammar]

tadvrataṃ vai pātivratyaṃ rāgadveṣādivarjanam |
māyāyā vāsanāyāśca mithyākāmasya varjanam || 52 ||
[Analyze grammar]

pātivratyaṃ caturthaṃ tanmano brahmasamarcanam |
mano brahma vijānīyādupāsīta manovratam || 53 ||
[Analyze grammar]

pañcamaṃ tu śṛṇu lakṣmi jñānaṃ rakṣati dehinam |
dehasya rakṣaṇaṃ jñānaṃ vijñānaṃ dharmarakṣakam || 54 ||
[Analyze grammar]

arthakāmapradaṃ jñānaṃ vijñānaṃ cātmabodhakam |
vijñānaṃ rakṣakaṃ pāti rakṣatyeva śucaḥsthale || 55 ||
[Analyze grammar]

yāvaddehavatāṃ pātā vijñānaṃ patireva saḥ |
vijñāne naiva rakṣanti tvātmānaṃ prāṇinaḥ priye || 56 ||
[Analyze grammar]

tasmāt patiḥ suvijñānaṃ bālake'pi stanandhaye |
rakṣyaṃ jñānavrataṃ pātivratyaṃ kathāprasaṃgataḥ || 57 ||
[Analyze grammar]

kṛṣṇakathāmṛtāsvādagrahaṇaṃ tatpativratam |
patirdevaḥ patiḥ kṛṣṇaḥ patirjñānaṃ tu śārṅgiṇaḥ || 58 ||
[Analyze grammar]

ārādhanā sadā kāryā devopāstisamanvitā |
pātivratyaṃ vrataṃ taddhi svargamokṣapradaṃ param || 59 ||
[Analyze grammar]

śṛṇu lakṣmi tathā ṣaṣṭhaṃ vrataṃ tvānandasaṃjñakam |
sarve sadā mahāvijñāḥ svalpajñāśca tṛṇādayaḥ || 60 ||
[Analyze grammar]

abhilaṣanti cānandaṃ sukhaṃ snehaṃ pramodanam |
utsavaṃ ca samutsāhaṃ tena jīvanti jantavaḥ || 61 ||
[Analyze grammar]

ānandena tu bhūtāni prajāyante'pi tena te |
jīvantyapi tathā mṛtyuṃ yāntyānandārthameva ca || 62 ||
[Analyze grammar]

tasmātpāti sadā''nando jīvān rakṣati vai patiḥ |
ānandaḥ sa parabrahma vijānīyāt patiṃ param || 63 ||
[Analyze grammar]

ānande tu sadā muktāstiṣṭhanti yogino'pi ca |
ānandaṃ tatparabrahma patiḥ pativrataṃ tu tat || 64 ||
[Analyze grammar]

pātivratyaṃ mahālakṣmi jñātvā tvetat samācaret |
dehasyaite patayo vai kkacidātmani vai manāka || 65 ||
[Analyze grammar]

pañcabhūtātmake dehe kāntātmake ca te sadā |
tiṣṭhantyeva striyāścāpi pātivratyaṃ nijaṃ nijam || 66 ||
[Analyze grammar]

svāminastu tathā patnyāṃ tiṣṭhantyete nije'pi ca |
etad vijñāya vai dharmasvarūpaṃ vratamācaret || 67 ||
[Analyze grammar]

athātmanaḥ śṛṇu lakṣmi pātivratyaṃ vadāmi te |
śravaṇaṃ kīrtanaṃ kṛṣṇasmaraṇaṃ kṛṣṇasevanam || 68 ||
[Analyze grammar]

arcanaṃ vandanaṃ dāsyaṃ sakhyamātmanivedanam |
viśvāso varaṇaṃ nyāsaḥ kārpaṇyaṃ niścalapradhīḥ || 69 ||
[Analyze grammar]

ānukūlyaṃ sadā kṛṣṇe paramātmani mādhave |
sa eva rakṣitā pātā''nandayitā'vitā hariḥ || 70 ||
[Analyze grammar]

tadvrataṃ sarvathā tvātmārpaṇaṃ sarvārpaṇātmakam |
naitādṛśaṃ vrataṃ kiñcit svargadaṃ mokṣadaṃ ca vā || 71 ||
[Analyze grammar]

svargadaṃ sarvakṛccāpi yatra śeṣaṃ na vidyate |
yatra nāsti kṣatiḥ kācid yatra bandho na vidyate || 72 ||
[Analyze grammar]

yatra nāsti vyayaḥ kaścidalābho nāsti vai priye |
etatpativrataṃ kṛtvā'saṃkhyātmāno divaṃ gatāḥ || 73 ||
[Analyze grammar]

yānti yāsyanti vai tvanye narā nāryastathetarāḥ |
ātmā brahma patiḥ so'yaṃ parabrahmavratānvitaḥ || 74 ||
[Analyze grammar]

śāśvatavratavāṃścā'ya pātivratyaparāyaṇaḥ |
ityuktāni sati tubhyaṃ pātivratyāni sarvathā || 75 ||
[Analyze grammar]

līlāvatyai mayoktāni śrutvā sā''ścaryagarvitā |
kṣaṇaṃ dhyātvā viditvaiva kānte vivāhite nije || 76 ||
[Analyze grammar]

dvedhā cakre pātivratyaṃ divodāse satī sadā |
brahmacaryaṃ divodāse prathamaṃ sā pativratam || 77 ||
[Analyze grammar]

annārpaṇaṃ divodāse dvitīyāṃ sā pativratam |
prāṇārpaṇaṃ divodāse tṛtīyaṃ sā pativratam || 78 ||
[Analyze grammar]

mano'rpaṇaṃ divodāse caturthaṃ sā pativratam |
jñānamātraṃ divodāse pañcamaṃ sā pativratam || 79 ||
[Analyze grammar]

ānandaṃ ca divodāse ṣaṣṭhaṃ cāpi pativratam |
pālayitvā satī līlāvatī patimapūjayat || 80 ||
[Analyze grammar]

dehasya pātivratyaṃ vai divodāse tadātmani |
ātmasthe śrīharau svasyātmanaścāpi pativratam || 81 ||
[Analyze grammar]

pālayāmāsa sā sādhvī pūjayāmāsa taṃ patim |
svāmine sā'rpayāmāsopacārān ṣoḍaśāpi hi || 82 ||
[Analyze grammar]

ātmane cārpayāmāsa svātmānaṃ līnabhāvataḥ |
ātmātmani sthitāyāntaryāmiṇe sarvameva sā || 83 ||
[Analyze grammar]

arpayāmāsa bhāvena dadarśa tatra taṃ harim |
divodāse divyarūpaṃ śrīkṛṣṇaṃ parameśvaram || 84 ||
[Analyze grammar]

patyau patiṃ paraṃ dṛṣṭvā pramumoda satī tadā |
sākṣāt kṛṣṇasvarūpaṃ svasvāminyapaśyadañjasā || 85 ||
[Analyze grammar]

bhautikena tu netreṇa divodāsaṃ dadarśa sā |
divyenā''ntaranetreṇa śrīkṛṣṇaṃ taṃ dadarśa sā || 86 ||
[Analyze grammar]

evaṃ prāpya parāṃ divyāṃ dṛṣṭiṃ līlāvatī sadā |
pātivratyena dharmeṇa yogaṃ siddhiṃ ca śāśvatīm || 87 ||
[Analyze grammar]

yogināmapyalabhyāṃ saṃprāpat kṛṣṇaprasādataḥ |
ante'kṣaraṃ padaṃ lebhe tenaiva divyavarṣmaṇā || 88 ||
[Analyze grammar]

sārdhaṃ svasvāminā vaṃśenāpi satprajayā tathā |
iti te kathitaṃ lakṣmi divyaṃ pativrataṃ śubham || 89 ||
[Analyze grammar]

sarvā ātmanivedinyastathā kṛtvā'kṣaraṃ padam |
prāpnuvanti na sandehaḥ kṛṣṇanārāyaṇaṃ patim || 90 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kāśīnṛpatidivodāsapatnyā līlāvatyā anekavidhadivyapātivratyacamatkāreṇa śrīkṛṣṇanārāyaṇapadadāsyaprāptyādinirūpaṇanāmā pañcaṣaṣṭyadhikacatuśśatatamo'dhyāyaḥ || 465 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 465

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: